Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareya-Āraṇyaka
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
Aitareyabrāhmaṇa
AB, 1, 1, 1.0 agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 13.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
BaudhDhS, 1, 10, 7.2 aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 37.2 tenāha madhuno madhavyena parameṇānnādyena vīryeṇa paramo 'nnādo madhavyo 'sāni iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 24, 6.1 tat pratimantrayate yan madhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇānnādyena rūpeṇa paramo 'nnādo madhavyo bhūyāsam iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 20.3 atha yatra deva iva rājevāham evedaṃ sarvo 'smīti manyate so 'sya paramo lokaḥ //
BĀU, 4, 3, 32.6 eṣo 'sya paramo lokaḥ /
BĀU, 4, 3, 32.7 eṣo 'sya parama ānandaḥ /
BĀU, 4, 3, 33.1 sa yo manuṣyāṇāṃ rāddhaḥ samṛddho bhavaty anyeṣām adhipatiḥ sarvair mānuṣyakair bhogaiḥ sampannatamaḥ sa manuṣyāṇāṃ parama ānandaḥ /
BĀU, 4, 3, 33.11 athaiṣa eva parama ānandaḥ /
Chāndogyopaniṣad
ChU, 1, 1, 3.1 sa eṣa rasānāṃ rasatamaḥ paramaḥ parārdhyo 'ṣṭamo yadudgīthaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 7.0 yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā //
GobhGS, 1, 5, 7.0 yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā //
Gopathabrāhmaṇa
GB, 1, 5, 23, 11.2 aṣṭau śatāni nava cākṣarāṇy etāvān ātmā paramaḥ prajāpateḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 8.3 yanmadhuno madhavyaṃ paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyena parameṇa rūpeṇa paramo madhavyo 'nnādo bhūyāsam /
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
Jaiminīyabrāhmaṇa
JB, 1, 248, 11.0 trivṛd vāva stomānām avamas trivṛt paramaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 11, 7, 3.0 ekaviṃśo vai catuṣṭomaḥ stomānāṃ paramaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.1 yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 12, 5.1 yā prathamā saṃskṛtir yajñe asmin yaḥ paramo bṛhaspatiś cikitvān /
Pañcaviṃśabrāhmaṇa
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 20.2 tenāhaṃ madhuno madhavyena parameṇa rūpeṇānnādyena paramo madhavyo 'nnādo 'sānīti //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 5.1 ayaṃ vā idaṃ paramo 'bhūd iti /
Taittirīyasaṃhitā
TS, 5, 5, 1, 36.0 agnir avamo devatānāṃ viṣṇuḥ paramaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 1.1 ācāraḥ paramo dharmaḥ sarveṣām iti niścayaḥ /
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 11.5 paramo hy eṣa ānandaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 7, 1, 2.5 paramo vā eṣa yajñakratūnāṃ yat sarvamedhaḥ /
Ṛgveda
ṚV, 5, 30, 5.1 paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat /
ṚV, 6, 27, 4.2 vajrasya yat te nihatasya śuṣmāt svanāc cid indra paramo dadāra //
ṚV, 9, 79, 4.1 divi te nābhā paramo ya ādade pṛthivyās te ruruhuḥ sānavi kṣipaḥ /
Avadānaśataka
AvŚat, 9, 4.1 tato mahājanakāyena kilakilāprakṣveḍoccair nādo muktaḥ yam abhivīkṣya tīrthyopāsakas tuṣṇībhūto maṅkubhūtaḥ srastaskandho 'dhomukho niṣpratibhānaḥ pradhyānaparamaḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ //
Mahābhārata
MBh, 1, 11, 12.1 ahiṃsā paramo dharmaḥ sarvaprāṇabhṛtāṃ smṛtaḥ /
MBh, 1, 103, 8.2 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ /
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 113, 40.39 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ /
MBh, 1, 114, 37.2 babhūva paramo harṣaḥ śataśṛṅganivāsinām //
MBh, 1, 122, 38.11 tvam eva paramo rājā sarve ca kuravastava /
MBh, 1, 145, 21.1 jīvite paramaṃ duḥkhaṃ jīvite paramo jvaraḥ /
MBh, 1, 155, 3.2 niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā //
MBh, 1, 188, 15.2 gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ //
MBh, 1, 192, 7.134 āviśat paramo harṣaḥ pramodaśca jayaṃ prati /
MBh, 1, 196, 18.1 sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ /
MBh, 1, 199, 1.3 mamāpi paramo harṣaḥ saṃbandhe 'smin kṛte vibho //
MBh, 2, 16, 4.1 sunayasyānapāyasya saṃyuge paramaḥ kramaḥ /
MBh, 2, 50, 18.2 samucchraye yo yatate sa rājan paramo nayī //
MBh, 3, 5, 7.2 eṣa dharmaḥ paramo yat svakena rājā tuṣyen na parasveṣu gṛdhyet //
MBh, 3, 7, 21.2 kṣāntam eva mayā rājan gurur naḥ paramo bhavān /
MBh, 3, 34, 38.2 na dharmapara eva syān na cārthaparamo naraḥ /
MBh, 3, 34, 38.3 na kāmaparamo vā syāt sarvān seveta sarvadā //
MBh, 3, 135, 21.2 prāptuṃ tasmād ayaṃ yatnaḥ paramo me samāsthitaḥ //
MBh, 3, 161, 3.2 manaḥprasādaḥ paramo babhūva yathā divaṃ prāpya marudgaṇānām //
MBh, 3, 161, 22.1 babhūva teṣāṃ paramaḥ praharṣas tenāprameyeṇa samāgatānām /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 198, 69.2 ahiṃsā paramo dharmaḥ sa ca satye pratiṣṭhitaḥ /
MBh, 3, 198, 78.1 vedoktaḥ paramo dharmo dharmaśāstreṣu cāparaḥ /
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 4, 6, 13.2 āpto vivādaḥ paramo viśāṃ pate na vidyate kiṃcana matsya hīnataḥ /
MBh, 4, 40, 14.2 paramo 'nugraho me 'dya yat pratarko na me vṛthā /
MBh, 5, 47, 101.2 śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān //
MBh, 6, 12, 14.1 devarṣigandharvayutaḥ paramo merur ucyate /
MBh, 6, BhaGī 6, 32.2 sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ //
MBh, 6, BhaGī 11, 55.1 matkarmakṛnmatparamo madbhaktaḥ saṅgavarjitaḥ /
MBh, 6, BhaGī 12, 10.1 abhyāse 'pyasamartho 'si matkarmaparamo bhava /
MBh, 7, 59, 15.2 yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām //
MBh, 7, 113, 26.3 vimardaḥ karṇabhīmābhyām āsīcca paramo raṇe //
MBh, 7, 169, 39.1 durjñeyaḥ paramo dharmastathādharmaḥ sudurvidaḥ /
MBh, 8, 64, 26.1 mamāpi mānaḥ paramaḥ sadā tvayi bravīmy atas tvāṃ paramāc ca sauhṛdāt /
MBh, 10, 10, 19.1 na hi pramādāt paramo 'sti kaścid vadho narāṇām iha jīvaloke /
MBh, 11, 8, 29.1 śakunir mātulaścaiva karṇaśca paramaḥ sakhā /
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 56, 34.2 na kośaḥ paramo hyanyo rājñāṃ puruṣasaṃcayāt //
MBh, 12, 97, 11.2 sāntvena bhogadānena sa rājñāṃ paramo nayaḥ //
MBh, 12, 117, 4.1 dīkṣādamaparaḥ śāntaḥ svādhyāyaparamaḥ śuciḥ /
MBh, 12, 118, 16.2 eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ //
MBh, 12, 121, 13.2 daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ //
MBh, 12, 142, 8.1 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate /
MBh, 12, 150, 25.1 āgacchan paramo vāyur mayā viṣṭambhito balāt /
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 162, 38.2 jaṭī cīrājinadharaḥ svādhyāyaparamaḥ śuciḥ //
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 195, 10.2 tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ //
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 196, 1.3 teṣvindriyeṣūpahateṣu paścāt sa buddhirūpaḥ paramaḥ svabhāvaḥ //
MBh, 12, 196, 2.2 yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī //
MBh, 12, 203, 13.2 nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ //
MBh, 12, 210, 5.1 tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ /
MBh, 12, 220, 2.1 tvaṃ hi naḥ paramo vaktā loke 'smin bharatarṣabha /
MBh, 12, 253, 14.1 agnīn paricaran samyak svādhyāyaparamo dvijaḥ /
MBh, 12, 258, 1.3 sarvathā kāryadurge 'smin bhavānnaḥ paramo guruḥ //
MBh, 12, 258, 37.1 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam /
MBh, 12, 271, 26.2 sa brahmaparamo dharmastapaśca sad asacca saḥ //
MBh, 12, 273, 51.1 tvaṃ hi deveśa sarvasya jagataḥ paramo guruḥ /
MBh, 12, 286, 19.2 manasaḥ paramo hyātmā indriyebhyaḥ paraṃ manaḥ //
MBh, 12, 295, 7.2 vidyā jñeyā naraśreṣṭha vidhiśca paramaḥ smṛtaḥ //
MBh, 12, 306, 71.1 pañcaviṃśo 'bhimanyeta nānyo 'sti paramo mama /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 160.1 yo 'pyatra paramo dharmaḥ pavitraṃ rājarājyayoḥ /
MBh, 12, 325, 2.2 didṛkṣur japyaparamaḥ sarvakṛcchradharaḥ sthitaḥ //
MBh, 12, 326, 62.2 ahaṃ dattvā varān prīto nivṛttiparamo 'bhavam //
MBh, 12, 335, 88.1 ayaṃ hi nityaḥ paramo maharṣir mahāvibhūtir guṇavānnirguṇākhyaḥ /
MBh, 12, 347, 10.1 pativratātvaṃ bhāryāyāḥ paramo dharma ucyate /
MBh, 12, 350, 7.1 yatra devo mahābāhuḥ śāśvataḥ paramo 'kṣaraḥ /
MBh, 12, 353, 8.1 tad eṣa paramo dharmo yan māṃ pṛcchasi bhārata /
MBh, 13, 50, 24.3 yo me 'dya paramaḥ kāmastaṃ śṛṇudhvaṃ samāhitāḥ //
MBh, 13, 71, 8.1 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ /
MBh, 13, 109, 62.2 na dharmāt paramo lābhastapo nānaśanāt param //
MBh, 13, 116, 1.2 ahiṃsā paramo dharma ityuktaṃ bahuśastvayā /
MBh, 13, 116, 25.1 ahiṃsā paramo dharmastathāhiṃsā paraṃ tapaḥ /
MBh, 13, 117, 37.1 ahiṃsā paramo dharmastathāhiṃsā paro damaḥ /
MBh, 13, 117, 38.1 ahiṃsā paramo yajñastathāhiṃsā paraṃ balam /
MBh, 13, 128, 41.1 yajñaśca paramo dharmastathāhiṃsā ca dehiṣu /
MBh, 13, 129, 3.2 brāhmaṇeṣu hi yo dharmaḥ sa dharmaḥ paramo mataḥ //
MBh, 13, 129, 5.1 vedoktaḥ paramo dharmaḥ smṛtiśāstragato 'paraḥ /
MBh, 13, 129, 10.1 ayaṃ tu paramo dharmaḥ pravṛttaḥ satsu nityaśaḥ /
MBh, 13, 130, 33.2 cāritraparamo buddho brahmabhūyāya kalpate //
MBh, 13, 131, 30.2 yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ //
MBh, 13, 131, 39.1 sarvopavāsī niyataḥ svādhyāyaparamaḥ śuciḥ /
MBh, 13, 135, 3.1 ko dharmaḥ sarvadharmāṇāṃ bhavataḥ paramo mataḥ /
MBh, 13, 143, 35.1 jyotirbhūtaḥ paramo 'sau purastāt prakāśayan prabhayā viśvarūpaḥ /
MBh, 13, 143, 44.1 etādṛśaḥ keśavo 'yaṃ svayaṃbhūr nārāyaṇaḥ paramaścāvyayaśca /
MBh, 14, 51, 14.2 ātmā ca paramo vaktuṃ namaste nalinekṣaṇa //
MBh, 14, 93, 33.2 prāṇo hi paramo dharmaḥ sthito deheṣu dehinām //
MBh, 14, 95, 3.1 kathaṃ hi sarvayajñeṣu niścayaḥ paramo bhavet /
MBh, 15, 6, 6.1 bhavān pitā bhavānmātā bhavānnaḥ paramo guruḥ /
MBh, 15, 15, 17.2 tathā kuru mahārāja sa hi naḥ paramo guruḥ //
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //
Manusmṛti
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 6, 96.1 evaṃ saṃnyasya karmāṇi svakāryaparamo 'spṛhaḥ /
Rāmāyaṇa
Rām, Bā, 12, 3.2 bhavān snigdhaḥ suhṛn mahyaṃ guruś ca paramo bhavān //
Rām, Bā, 17, 39.2 prathitaguṇayaśā guṇair viśiṣṭaḥ parama ṛṣiḥ paramaṃ jagāma harṣam //
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Ay, 18, 33.1 dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam /
Rām, Yu, 19, 34.2 tataḥ prayatnaḥ paramo vidhīyatāṃ yathā jayaḥ syānna paraiḥ parājayaḥ //
Rām, Yu, 31, 79.2 vināśaṃ cātmanaḥ paśyanniḥśvāsaparamo 'bhavat //
Rām, Yu, 61, 27.1 nānyo vikramaparyāptastvam eṣāṃ paramaḥ sakhā /
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Utt, 36, 18.2 ityevaṃ śaṃkareṇāpi datto 'sya paramo varaḥ //
Rām, Utt, 37, 12.2 eṣa naḥ paramaḥ kāma eṣā naḥ kīrtir uttamā //
Rām, Utt, 39, 15.1 sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ /
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Rām, Utt, 47, 11.2 paramo hyeṣa dharmaḥ syād eṣā kīrtir anuttamā //
Rām, Utt, 65, 18.1 sa dharmaḥ paramasteṣāṃ vaiśyaśūdram athāgamat /
Rām, Utt, 65, 23.1 adharmaḥ paramo rāma dvāpare śūdradhāritaḥ /
Rām, Utt, 70, 10.2 dharmo hi paramo loke kurvataste bhaviṣyati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 53.1 saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe /
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Utt., 37, 34.2 bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 26.2 ātmānaṃ ko na jānāti sa hi me paramaḥ suhṛt //
Kirātārjunīya
Kir, 6, 1.1 rucirākṛtiḥ kanakasānum atho paramaḥ pumān iva patiṃ patatām /
Kūrmapurāṇa
KūPur, 1, 1, 107.2 sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān //
KūPur, 1, 2, 29.2 sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ //
KūPur, 1, 9, 51.2 triśūlapāṇirbhagavāṃstejasāṃ paramo nidhiḥ //
KūPur, 1, 11, 311.1 brahmaṇo hi pratiṣṭhāyaṃ parasya paramaḥ śivaḥ /
KūPur, 1, 28, 62.2 saṃtyajya sarvakarmāṇi tadbhaktiparamo 'bhavat //
KūPur, 2, 11, 9.2 sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ //
KūPur, 2, 23, 93.1 svadharmaparamo nityam īśvarārpitamānasaḥ /
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 29, 39.1 eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
KūPur, 2, 33, 147.2 na tasmādadhiko loke sa yogī paramo mataḥ //
Laṅkāvatārasūtra
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
Liṅgapurāṇa
LiPur, 1, 24, 144.2 tava praṇāmaparamaḥ kathaṃ devo hyabhūtprabhuḥ //
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 54, 62.2 so'pi sākṣāddvijaśreṣṭhāśceśānaḥ paramaḥ śivaḥ //
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 70, 98.2 paramaḥ samprakṛṣṭatvād avanād omiti smṛtaḥ //
LiPur, 1, 82, 51.2 siddhavatparamaḥ siddhaḥ sarvasiddhipradāyinaḥ //
LiPur, 1, 85, 16.2 vācakaḥ paramo mantrastasya pañcākṣaraḥ sthitaḥ //
LiPur, 1, 85, 128.2 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ //
LiPur, 2, 8, 1.3 dvādaśākṣaramantraśca paramaḥ paramātmanaḥ //
LiPur, 2, 14, 11.1 īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
Matsyapurāṇa
MPur, 127, 27.2 āgnīdhrakāśyapānāṃ tu teṣāṃ sa paramo dhruvaḥ //
MPur, 148, 20.2 syāmahaṃ paramo hyeṣa varo mama hṛdi sthitaḥ //
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 161, 31.1 tvaṃ hi naḥ paramo dhātā tvaṃ hi naḥ paramo guruḥ /
MPur, 161, 31.2 tvaṃ hi naḥ paramo devo brahmādīnāṃ surottama //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 43, 1.0 atra yo 'yaṃ viriñciḥ paramaḥ patiḥ sarvacetanavyatiriktaḥ kṣetrajñaḥ tasmin brahmasaṃjñā //
Suśrutasaṃhitā
Su, Sū., 14, 42.2 asiddhimatsu caiteṣu dāhaḥ parama iṣyate //
Su, Utt., 40, 53.1 vacā guḍūcīkāṇḍāni yogo 'yaṃ paramo mataḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 10.1 paraḥ parāṇāṃ paramaḥ paramātmātmasaṃsthitaḥ /
ViPur, 1, 11, 46.2 yo yajñapuruṣo yajñe yoge yaḥ paramaḥ pumān /
ViPur, 1, 12, 20.1 matprītiḥ paramo dharmo vayo'vasthākriyākramam /
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 2, 12, 44.2 ekaṃ sadaikaṃ paramaḥ pareśaḥ sa vāsudevo na yato 'nyadasti //
ViPur, 5, 4, 13.1 tasmādbāleṣu paramo yatnaḥ kāryo mahītale /
ViPur, 5, 7, 60.2 parasmāt paramo yastvaṃ tasya stoṣyāmi kiṃ nvaham //
Yājñavalkyasmṛti
YāSmṛ, 1, 8.2 ayaṃ tu paramo dharmo yad yogenātmadarśanam //
Śatakatraya
ŚTr, 3, 42.2 bhogaḥ ko 'pi sa eva ekaḥ paramo nityodito jṛmbhate bhoḥ sādho kṣaṇabhaṅgure tad itare bhoge ratiṃ mā kṛthāḥ //
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.1 dharmaḥ projjhitakaitavo 'tra paramo nirmatsarāṇāṃ satām /
BhāgPur, 1, 17, 16.1 rājño hi paramo dharmaḥ svadharmasthānupālanam /
BhāgPur, 3, 1, 27.1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ /
BhāgPur, 3, 11, 4.2 sato 'viśeṣabhug yas tu sa kālaḥ paramo mahān //
BhāgPur, 3, 16, 18.2 dharmasya paramo guhyo nirvikāro bhavān mataḥ //
BhāgPur, 4, 8, 53.1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
BhāgPur, 4, 26, 22.1 paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ /
BhāgPur, 11, 5, 37.1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
BhāgPur, 11, 8, 27.2 nirvedaḥ paramo jajñe cintāhetuḥ sukhāvahaḥ //
BhāgPur, 11, 9, 18.1 parāvarāṇāṃ parama āste kaivalyasaṃjñitaḥ /
BhāgPur, 11, 16, 34.1 apāṃ rasaś ca paramas tejiṣṭhānāṃ vibhāvasuḥ /
BhāgPur, 11, 20, 21.1 eṣa vai paramo yogo manasaḥ saṃgrahaḥ smṛtaḥ /
Bhāratamañjarī
BhāMañj, 13, 959.1 ahiṃsā paramo yajñaḥ puṇyairyaṣṭuṃ sa śakyate /
BhāMañj, 13, 962.2 ahiṃsā paramo dharmaḥ kratuścādravyaḍambaraḥ //
BhāMañj, 13, 992.1 ahiṃsā paramo dharmo nirvedo jñānadeśakaḥ /
BhāMañj, 13, 1202.2 so 'vyaktaḥ paramo viṣṇurbhūtānāṃ prabhavo 'vyayaḥ /
Garuḍapurāṇa
GarPur, 1, 14, 10.1 turīyaḥ paramo dhātā dṛgrūpo guṇavarjitaḥ /
GarPur, 1, 15, 8.2 paramaḥ parabhūtaśca puruṣottama īśvaraḥ //
GarPur, 1, 15, 65.2 śrotrātmā ca tvagātmā ca jihvāyāḥ paramastathā //
GarPur, 1, 15, 66.1 ghrāṇātmā caiva hastātmā pādātmā paramastathā /
GarPur, 1, 15, 66.2 upasthasya tathaivātmā pāyvātmā paramastathā //
GarPur, 1, 15, 67.2 dakṣaprajāpaterātmā satyātmā paramastathā //
GarPur, 1, 70, 28.2 tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 73, 12.2 tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 82, 2.1 gayāsuro 'bhavatpūrvaṃ vīryavānparamaḥ sa ca /
GarPur, 1, 93, 8.2 ayaṃ ca paramo dharmo yadyogenātmadarśanam //
GarPur, 1, 156, 52.2 durnāmāmṛtyūdāvartaparamo 'yamupadravaḥ //
Hitopadeśa
Hitop, 1, 65.6 yataḥ parasparaṃ vivadamānānām api dharmaśāstrāṇām ahiṃsā paramo dharmaḥ ity atraikamatyam /
Hitop, 4, 104.5 dṛḍhatā mantraguptiś ca mantriṇaḥ paramo guṇaḥ //
Kathāsaritsāgara
KSS, 2, 5, 134.1 bhūtendriyānabhidroho dharmo hi paramo mataḥ /
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 18.0 paramaś cāsāv anyeṣāṃ tadanugrahataḥ śivatvābhivyakteḥ īśaś ca svātantryeṇa sthityādikaraṇāt parameśaḥ taṃ namaskṛtya kāyavāṅmanobhis tasmin prahvībhūya //
Rasahṛdayatantra
RHT, 19, 34.2 kṣetrīkaraṇaḥ paramaḥ prayujyate'pi punarāroṭaḥ //
Rasaprakāśasudhākara
RPSudh, 3, 8.2 pavanapittakaphakṣayahārakaḥ sakalarogaharaḥ paramaḥ sadā //
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 34.2 kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //
RPSudh, 6, 86.2 vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ //
Rasendracintāmaṇi
RCint, 1, 12.3 dvau prakārau tato devo jagāda paramaḥ śivaḥ /
Rasārṇava
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
Tantrāloka
TĀ, 1, 95.2 mahābhairavadevo 'yaṃ patiryaḥ paramaḥ śivaḥ //
TĀ, 1, 108.1 tāvānpūrṇasvabhāvo 'sau paramaḥ śiva ucyate /
TĀ, 3, 111.2 avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 2.0 svātantryam etad evātmā tato 'sau paramaḥ śivaḥ //
Haribhaktivilāsa
HBhVil, 1, 129.2 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja /
HBhVil, 1, 161.3 kaḥ paramo devaḥ /
HBhVil, 2, 203.2 tataḥ śubhāśubhaṃ tadvad ālapet paramo guruḥ /
HBhVil, 2, 254.1 yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
MuA zu RHT, 3, 5.2, 8.0 svarjikākṣāranāmāyaṃ drāvaṇe paramo mataḥ //
MuA zu RHT, 19, 79.2, 10.0 punaḥ rasavidyā śreyase muktau parama utkṛṣṭo hetuḥ kāraṇam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 64.1 śūdrasya dvijaśuśrūṣā paramo dharma ucyate /
ParDhSmṛti, 8, 26.2 krīḍārtham api yad brūyuḥ sa dharmaḥ paramaḥ smṛtaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 10.2 na dṛṣṭametad viṣamaṃ kadāpi jānāsi tattvaṃ paramo mato naḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 16.2 svāmiṃsteṣāṃ varo deya eṣa me paramo varaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 35.1 mahāntaṃ ca kaliṃ dṛṣṭvā saṃtoṣaḥ paramo 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 146, 96.2 tvaddhyānanirato nityaṃ tvadbhaktiparamo hare //
SkPur (Rkh), Revākhaṇḍa, 180, 44.2 katham etat samācakṣva vismayaḥ paramo mama //
SkPur (Rkh), Revākhaṇḍa, 192, 65.1 yo 'sau paraśca paramaḥ puruṣaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 47.1 tadetaddarśitaṃ rūpaṃ prasādaḥ paramaḥ kṛtaḥ /
Sātvatatantra
SātT, 2, 42.2 nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ //
SātT, 5, 5.2 tad eva paramo dharmas tadyugasya mahāmate //
SātT, 5, 31.1 sa eva paramo dharmas tretāyāṃ dvijasattama /
SātT, 5, 35.1 tad eva paramo dharmo dvāparasya yugasya vai /
SātT, 5, 40.2 sa tāta paramo devo devakīdevinandanaḥ //
SātT, 7, 5.2 nāmaiva paramo dharmo nāmaivārthaḥ prakīrtitaḥ //
SātT, 9, 40.1 ahiṃsā paramo dharmaḥ sarvavarṇāśramāditaḥ /