Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6191
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manur uvāca / (1.1) Par.?
yad indriyaistūpakṛtān purastāt prāptān guṇān saṃsmarate cirāya / (1.2) Par.?
teṣvindriyeṣūpahateṣu paścāt sa buddhirūpaḥ paramaḥ svabhāvaḥ // (1.3) Par.?
yathendriyārthān yugapat samastān nāvekṣate kṛtsnam atulyakālam / (2.1) Par.?
yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī // (2.2) Par.?
rajastamaḥ sattvam atho tṛtīyaṃ gacchatyasau jñānaguṇān virūpān / (3.1) Par.?
tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham // (3.2) Par.?
na cakṣuṣā paśyati rūpam ātmano na paśyati sparśam indriyendriyam / (4.1) Par.?
na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati // (4.2) Par.?
śrotrādīni na paśyanti svaṃ svam ātmānam ātmanā / (5.1) Par.?
sarvajñaḥ sarvadarśī ca kṣetrajñastāni paśyati // (5.2) Par.?
yathā himavataḥ pārśvaṃ pṛṣṭhaṃ candramaso yathā / (6.1) Par.?
na dṛṣṭapūrvaṃ manujair na ca tannāsti tāvatā // (6.2) Par.?
tadvad bhūteṣu bhūtātmā sūkṣmo jñānātmavān asau / (7.1) Par.?
adṛṣṭapūrvaścakṣurbhyāṃ na cāsau nāsti tāvatā // (7.2) Par.?
paśyann api yathā lakṣma jagat some na vindati / (8.1) Par.?
evam asti na vetyetanna ca tanna parāyaṇam // (8.2) Par.?
rūpavantam arūpatvād udayāstamaye budhāḥ / (9.1) Par.?
dhiyā samanupaśyanti tadgatāḥ savitur gatim // (9.2) Par.?
tathā buddhipradīpena dūrasthaṃ suvipaścitaḥ / (10.1) Par.?
pratyāsannaṃ ninīṣanti jñeyaṃ jñānābhisaṃhitam // (10.2) Par.?
na hi khalvanupāyena kaścid artho 'bhisidhyati / (11.1) Par.?
sūtrajālair yathā matsyān badhnanti jalajīvinaḥ // (11.2) Par.?
mṛgair mṛgāṇāṃ grahaṇaṃ pakṣiṇāṃ pakṣibhir yathā / (12.1) Par.?
gajānāṃ ca gajair evaṃ jñeyaṃ jñānena gṛhyate // (12.2) Par.?
ahir eva hyaheḥ pādān paśyatīti nidarśanam / (13.1) Par.?
tadvanmūrtiṣu mūrtiṣṭhaṃ jñeyaṃ jñānena paśyati // (13.2) Par.?
notsahante yathā vettum indriyair indriyāṇyapi / (14.1) Par.?
tathaiveha parā buddhiḥ paraṃ buddhyā na paśyati // (14.2) Par.?
yathā candro hyamāvāsyām aliṅgatvānna dṛśyate / (15.1) Par.?
na ca nāśo 'sya bhavati tathā viddhi śarīriṇam // (15.2) Par.?
kṣīṇakośo hyamāvāsyāṃ candramā na prakāśate / (16.1) Par.?
tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate // (16.2) Par.?
yathā kośāntaraṃ prāpya candramā bhrājate punaḥ / (17.1) Par.?
tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ // (17.2) Par.?
janmavṛddhikṣayaścāsya pratyakṣeṇopalabhyate / (18.1) Par.?
sā tu candramaso vyaktir na tu tasya śarīriṇaḥ // (18.2) Par.?
utpattivṛddhivyayato yathā sa iti gṛhyate / (19.1) Par.?
candra eva tvamāvāsyāṃ tathā bhavati mūrtimān // (19.2) Par.?
nābhisarpad vimuñcad vā śaśinaṃ dṛśyate tamaḥ / (20.1) Par.?
visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam // (20.2) Par.?
yathā candrārkasaṃyuktaṃ tamastad upalabhyate / (21.1) Par.?
tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate // (21.2) Par.?
yathā candrārkanirmuktaḥ sa rāhur nopalabhyate / (22.1) Par.?
tadvaccharīranirmuktaḥ śarīrī nopalabhyate // (22.2) Par.?
yathā candro hyamāvāsyāṃ nakṣatrair yujyate gataḥ / (23.1) Par.?
tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ // (23.2) Par.?
Duration=0.099270105361938 secs.