Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
Atharvaveda (Paippalāda)
AVP, 4, 12, 7.2 bhiyo dadhānā hṛdayeṣu śatravaḥ parājitā yantu paramāṃ parāvatam //
AVP, 10, 1, 9.2 kastūpam asyā ācchidyāthaināṃ cātayātai paramāṃ cit parāvatam //
Atharvaveda (Śaunaka)
AVŚ, 6, 75, 2.1 paramāṃ taṃ parāvatam indro nudatu vṛtrahā /
AVŚ, 15, 6, 5.1 sa paramāṃ diśam anuvyacalat /
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 13.1 etena vidhinā prajāpateḥ parameṣṭhinaḥ paramaṛṣayaḥ paramāṃ kāṣṭhāṃ gacchantīti baudhāyanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 7.2 satataṃ suprayuktā nayanti paramāṃ gatim //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.2 paramāṃ tvā parāvatam indro nayatu vṛtrahā /
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Kaṭhopaniṣad
KaṭhUp, 6, 10.2 buddhiś ca na viceṣṭati tām āhuḥ paramāṃ gatim //
Taittirīyabrāhmaṇa
TB, 2, 2, 10, 5.4 paramām eva kāṣṭhāṃ gacchati /
Taittirīyasaṃhitā
TS, 1, 6, 9, 10.0 tena sa paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 12.0 tena prajāpatiḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 14.0 tenendraḥ paramāṃ kāṣṭhām agacchat //
TS, 1, 6, 9, 16.0 tenāgnīṣomau paramāṃ kāṣṭhām agacchatām //
TS, 1, 6, 9, 17.0 ya evaṃ vidvān darśapūrṇamāsau yajate paramām eva kāṣṭhāṃ gacchati //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 5.0 tābhyāṃ paramām eva kāṣṭhāṃ gacchatīti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 26, 15.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
VasDhS, 27, 8.2 taddhi kurvan yathāśaktyā prāpnoti paramāṃ gatim //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
Ṛgveda
ṚV, 10, 95, 14.1 sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u /
Buddhacarita
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 5, 6.2 vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra //
Carakasaṃhitā
Ca, Indr., 8, 21.1 yairvindati purā bhāvaiḥ sametaiḥ paramāṃ ratim /
Mahābhārata
MBh, 1, 1, 57.1 teṣu jāteṣu vṛddheṣu gateṣu paramāṃ gatim /
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 69, 38.3 sa mudaṃ paramāṃ lebhe putrasaṃsparśajāṃ nṛpaḥ //
MBh, 1, 92, 18.9 dhanurvede ca vede ca gatiṃ sa paramāṃ gataḥ /
MBh, 1, 123, 13.1 tasminn ācāryavṛttiṃ ca paramām āsthitastadā /
MBh, 1, 144, 19.2 deśakālau viditvaiva vetsyadhvaṃ paramāṃ mudam //
MBh, 1, 196, 4.2 vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā //
MBh, 1, 225, 6.2 agacchat paramāṃ tṛptiṃ darśayāmāsa cārjunam //
MBh, 2, 54, 20.1 ekaiko yatra labhate sahasraparamāṃ bhṛtim /
MBh, 2, 68, 3.2 parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ //
MBh, 3, 7, 24.3 viduro dhṛtarāṣṭraś ca lebhāte paramāṃ mudam //
MBh, 3, 12, 35.2 śāntiṃ labdhāsmi paramāṃ hatvā rākṣasakaṇṭakam //
MBh, 3, 38, 34.2 nikṣipaitad dhanus tāta prāpto 'si paramāṃ gatim //
MBh, 3, 38, 39.3 kāmān vṛṇīṣva lokāṃś ca prāpto 'si paramāṃ gatim //
MBh, 3, 54, 31.1 yamastvannarasaṃ prādād dharme ca paramāṃ sthitim /
MBh, 3, 61, 68.1 dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha /
MBh, 3, 75, 25.2 sarvakāmaiḥ susiddhārtho labdhavān paramāṃ mudam //
MBh, 3, 80, 104.2 sarvapāpaviśuddhātmā gacchecca paramāṃ gatim //
MBh, 3, 81, 52.1 pūtātmānaś ca rājendra prayānti paramāṃ gatim /
MBh, 3, 81, 52.3 tatra snātvā naravyāghra gaccheta paramāṃ gatim //
MBh, 3, 81, 71.2 sarvapāpaviśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 83.2 gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha //
MBh, 3, 81, 95.3 brāhmaṇaś ca viśuddhātmā gaccheta paramāṃ gatim //
MBh, 3, 81, 173.2 api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim //
MBh, 3, 82, 21.3 mahādevaprasādāddhi gaccheta paramāṃ gatim //
MBh, 3, 82, 93.2 ahalyāyā hrade snātvā vrajeta paramāṃ gatim /
MBh, 3, 83, 56.2 aśvamedham avāpnoti gatiṃ ca paramāṃ vrajet //
MBh, 3, 83, 61.2 niyatātmā naraḥ pūto gaccheta paramāṃ gatim //
MBh, 3, 100, 16.2 ājagmuḥ paramām ārtiṃ tridaśā manujeśvara //
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 105, 20.2 agacchat paramām ārtiṃ dāryamāṇaḥ samantataḥ //
MBh, 3, 169, 11.2 agacchaṃ paramām ārtiṃ mātalis tad alakṣayat //
MBh, 3, 206, 20.3 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 206, 25.2 na śocanti kṛtaprajñāḥ paśyantaḥ paramāṃ gatim //
MBh, 3, 246, 28.2 jitāste karmabhir lokāḥ prāpto 'si paramāṃ gatim //
MBh, 3, 246, 32.2 samupāroha saṃsiddhiṃ prāpto 'si paramāṃ mune //
MBh, 3, 261, 13.2 saṃdṛśya paramāṃ prītim agacchat kurunandana //
MBh, 4, 27, 27.2 gatiṃ vā paramāṃ tasya notsahe vaktum anyathā //
MBh, 5, 7, 20.2 kṛṣṇaṃ cāpahṛtaṃ jñātvā samprāpa paramāṃ mudam //
MBh, 5, 42, 1.3 sanatsujātaṃ rahite mahātmā papraccha buddhiṃ paramāṃ bubhūṣan //
MBh, 5, 192, 8.1 ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā /
MBh, 5, 193, 55.2 mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ //
MBh, 6, BhaGī 6, 15.2 śāntiṃ nirvāṇaparamāṃ matsaṃsthāmadhigacchati //
MBh, 6, BhaGī 8, 13.2 yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim //
MBh, 6, BhaGī 8, 15.2 nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 6, BhaGī 8, 21.1 avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim /
MBh, 6, BhaGī 18, 49.2 naiṣkarmyasiddhiṃ paramāṃ saṃnyāsenādhigacchati //
MBh, 6, 88, 11.2 prabhagnaṃ ca balaṃ dṛṣṭvā jagāma paramāṃ vyathām //
MBh, 6, 115, 53.2 kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim //
MBh, 6, 117, 12.2 brahmaṇyatāṃ ca śauryaṃ ca dāne ca paramāṃ gatim //
MBh, 7, 7, 31.2 nihatya paścād dhṛtimān agacchat paramāṃ gatim //
MBh, 7, 54, 17.2 mā śucastanayaṃ bhadre gataḥ sa paramāṃ gatim //
MBh, 7, 57, 40.2 manasaḥ paramāṃ yoniṃ khaṃ vāyuṃ jyotiṣāṃ nidhim //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 7, 165, 42.2 yogayuktaṃ mahātmānaṃ gacchantaṃ paramāṃ gatim //
MBh, 8, 40, 126.2 sa mūrcchāṃ paramāṃ gatvā dhvajayaṣṭiṃ samāśritaḥ //
MBh, 8, 50, 50.2 tvāṃ prāpya samare vīraṃ ye gatāḥ paramāṃ gatim //
MBh, 8, 51, 40.2 dhṛṣṭadyumnaṃ samāsādya sa gataḥ paramāṃ gatim //
MBh, 8, 52, 14.3 gāṇḍīvasṛṣṭā dāsyanti karṇasya paramāṃ gatim //
MBh, 9, 4, 33.1 tyaktvā tu vividhān bhogān prāptānāṃ paramāṃ gatim /
MBh, 9, 34, 77.2 prabhāṃ hi paramāṃ lebhe tasminn unmajjya candramāḥ //
MBh, 9, 48, 22.2 samprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ //
MBh, 9, 49, 61.2 prāptavān paramāṃ siddhiṃ paraṃ yogaṃ ca bhārata //
MBh, 9, 52, 18.2 api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim //
MBh, 10, 9, 39.1 vayam eva trayo rājan gacchantaṃ paramāṃ gatim /
MBh, 11, 2, 6.2 pramāṇaṃ yadi śāstrāṇi gatāste paramāṃ gatim //
MBh, 11, 3, 17.2 samāgamajñā bhūtānāṃ te yānti paramāṃ gatim //
MBh, 11, 4, 14.2 janmaprabhṛti varteta prāpnuyāt paramāṃ gatim //
MBh, 11, 10, 9.1 etāṃ tāṃ kṣatriyasyāhuḥ purāṇāṃ paramāṃ gatim /
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 23, 16.2 prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā //
MBh, 12, 24, 1.3 saṃsiddhiṃ paramāṃ prāptaḥ śrotum icchāmi taṃ nṛpam //
MBh, 12, 24, 28.3 prāptavān paramāṃ siddhiṃ dakṣaḥ prācetaso yathā //
MBh, 12, 79, 32.2 dharmyāḥ pāpāni kurvanto gacchanti paramāṃ gatim //
MBh, 12, 99, 40.2 keśamāṃsāsthisaṃkīrṇā sa gacchet paramāṃ gatim //
MBh, 12, 106, 18.1 asaṃśayaṃ puṇyaśīlaḥ prāpnoti paramāṃ gatim /
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 141, 3.2 paripālya mahārāja saṃsiddhiṃ paramāṃ gatāḥ //
MBh, 12, 145, 2.1 kīdṛśeneha tapasā gaccheyaṃ paramāṃ gatim /
MBh, 12, 145, 12.2 jagāma paramāṃ siddhiṃ tadā bharatasattama //
MBh, 12, 171, 40.2 nirvṛtiṃ paramāṃ prāpya nādya kāmān vicintaye //
MBh, 12, 172, 1.3 kiṃ ca kurvannaro loke prāpnoti paramāṃ gatim //
MBh, 12, 187, 45.2 sarvabhūtātmabhūtaḥ syāt sa gacchet paramāṃ gatim //
MBh, 12, 207, 1.3 tad vijñānāccaran prājñaḥ prāpnuyāt paramāṃ gatim //
MBh, 12, 208, 1.3 ye tvasaktā mahātmānaste yānti paramāṃ gatim //
MBh, 12, 209, 19.2 ye vidur bhāvitātmānaste yānti paramāṃ gatim //
MBh, 12, 210, 5.1 tāṃ gatiṃ paramām eti nivṛttiparamo muniḥ /
MBh, 12, 210, 26.1 sarva ete mahātmāno gacchanti paramāṃ gatim /
MBh, 12, 222, 24.2 padam anvavarohanti prāptasya paramāṃ gatim //
MBh, 12, 232, 32.2 tāvapyetena mārgeṇa gacchetāṃ paramāṃ gatim //
MBh, 12, 234, 13.2 yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim //
MBh, 12, 262, 19.2 taṃ santo vidhivat prāpya gacchanti paramāṃ gatim //
MBh, 12, 262, 39.2 gatiṃ gacchanti saṃtuṣṭāstām āhuḥ paramāṃ gatim //
MBh, 12, 267, 36.2 yāti deham ayaṃ bhuktvā kadācit paramāṃ gatim //
MBh, 12, 271, 55.1 śuddhāṃ gatiṃ tāṃ paramāṃ paraiti śuddhena nityaṃ manasā vicinvan /
MBh, 12, 289, 8.2 anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim //
MBh, 12, 290, 72.3 sa tān vahati kaunteya nabhasaḥ paramāṃ gatim //
MBh, 12, 290, 73.1 nabho vahati lokeśa rajasaḥ paramāṃ gatim /
MBh, 12, 290, 73.2 rajo vahati rājendra sattvasya paramāṃ gatim //
MBh, 12, 290, 95.1 sāṃkhyā rājanmahāprājñā gacchanti paramāṃ gatim /
MBh, 12, 291, 4.2 āvṛtte bhagavatyarke gantāsi paramāṃ gatim //
MBh, 12, 310, 1.3 siddhiṃ ca paramāṃ prāptastanme brūhi pitāmaha //
MBh, 12, 317, 23.2 na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim //
MBh, 12, 318, 49.1 kathaṃ tvaham asaṃkliṣṭo gaccheyaṃ paramāṃ gatim /
MBh, 12, 320, 35.1 sa gatiṃ paramāṃ prāpto duṣprāpām ajitendriyaiḥ /
MBh, 12, 320, 41.2 dhārayed yaḥ śamaparaḥ sa gacchet paramāṃ gatim //
MBh, 12, 351, 5.2 prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim //
MBh, 13, 17, 18.3 idaṃ jñātvāntakāle 'pi gaccheddhi paramāṃ gatim //
MBh, 13, 27, 69.2 cintayenmanasā gaṅgāṃ sa gatiṃ paramāṃ labhet //
MBh, 13, 34, 9.2 na ca pretya vinaśyanti gacchanti paramāṃ gatim //
MBh, 13, 40, 41.2 rakṣāṃ ca paramāṃ cakre devarājānmahābalāt //
MBh, 13, 54, 16.1 aho saha śarīreṇa prāpto 'smi paramāṃ gatim /
MBh, 13, 60, 6.2 śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam //
MBh, 13, 76, 35.2 yajñān samuddiśya ca dakṣiṇārthe lokān vijetuṃ paramāṃ ca kīrtim //
MBh, 13, 85, 59.1 tasya cātamaso lokā gacchataḥ paramāṃ gatim /
MBh, 13, 110, 135.2 upavāsam imaṃ kṛtvā gacchecca paramāṃ gatim /
MBh, 13, 130, 17.2 santaḥ satpathanityā ye te yānti paramāṃ gatim //
MBh, 13, 130, 41.2 śītayogavaho nityaṃ sa gacchet paramāṃ gatim //
MBh, 13, 136, 12.2 parāvaraviśeṣajñā gantāraḥ paramāṃ gatim //
MBh, 13, 154, 27.2 gataḥ sa paramāṃ siddhiṃ tava putro na saṃśayaḥ //
MBh, 14, 4, 15.1 yadā tu paramām ārtiṃ gato 'sau sapuro nṛpaḥ /
MBh, 14, 18, 25.2 yayā sarvam idaṃ vyāptaṃ yāṃ loke paramāṃ viduḥ //
MBh, 14, 30, 28.3 yogenātmānam āviśya saṃsiddhiṃ paramāṃ yayau //
MBh, 14, 43, 25.2 saṃnyāsī jñānasaṃyuktaḥ prāpnoti paramāṃ gatim /
MBh, 14, 45, 12.2 vimuktaḥ sarvapāpebhyaḥ prāpnoti paramāṃ gatim //
MBh, 14, 60, 33.2 putro hi tava durdharṣaḥ samprāptaḥ paramāṃ gatim //
MBh, 15, 16, 12.1 prāpsyate ca bhavān puṇyaṃ dharme ca paramāṃ sthitim /
MBh, 15, 47, 7.2 mā śocithās tvaṃ nṛpatiṃ gataḥ sa paramāṃ gatim //
MBh, 17, 3, 32.1 siddhiṃ prāpto 'si paramāṃ yathā nānyaḥ pumān kvacit /
MBh, 18, 3, 17.2 sa gataḥ paramāṃ siddhiṃ yadarthaṃ paritapyase //
MBh, 18, 5, 53.2 sa gacchet paramāṃ siddhim iti me nāsti saṃśayaḥ //
Manusmṛti
ManuS, 4, 14.2 taddhi kurvan yathāśakti prāpnoti paramāṃ gatim //
ManuS, 6, 88.2 yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim //
ManuS, 6, 93.2 adhītya cānuvartante te yānti paramāṃ gatim //
ManuS, 6, 96.2 saṃnyāsenāpahatyainaḥ prāpnoti paramāṃ gatim //
ManuS, 8, 420.2 vyapohya kilbiṣaṃ sarvaṃ prāpnoti paramāṃ gatim //
ManuS, 10, 130.2 yān samyag anutiṣṭhanto vrajanti paramāṃ gatim //
ManuS, 12, 116.2 asmād apracyuto vipraḥ prāpnoti paramāṃ gatim //
Rāmāyaṇa
Rām, Bā, 37, 11.2 uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 50, 14.2 viśvāmitro mahātejā vetsy enaṃ paramāṃ gatim //
Rām, Bā, 56, 11.2 gaccheyaṃ svaśarīreṇa devānāṃ paramāṃ gatim //
Rām, Ay, 46, 45.2 paricaryāṃ kariṣyanti prāpsyanti paramāṃ gatim //
Rām, Ay, 46, 50.1 jānāmi paramāṃ bhaktiṃ mayi te bhartṛvatsala /
Rām, Ay, 58, 35.2 hatās tv abhimukhāḥ putra gatiṃ tāṃ paramāṃ vraja //
Rām, Ki, 17, 8.2 rāmabāṇāsanakṣiptam āvahat paramāṃ gatim //
Rām, Ki, 55, 12.2 muktaś ca sugrīvabhayād gataś ca paramāṃ gatim //
Rām, Su, 51, 36.2 hrasvatāṃ paramāṃ prāpto bandhanānyavaśātayat //
Rām, Yu, 67, 17.2 kariṣye paramāṃ prītim ityuktvāntaradhīyata //
Rām, Yu, 100, 14.2 rāghavaḥ paramāṃ prītiṃ jagāma sahalakṣmaṇaḥ //
Rām, Utt, 57, 7.2 bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ //
Saundarānanda
SaundĀ, 18, 32.1 diṣṭyāsi śāntiṃ paramāmupeto nistīrṇakāntāra ivāptasāraḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 144.4 etan māsena jātaṃ janayati paramām ūṣmaṇaḥ paktiśaktiṃ /
AHS, Utt., 1, 21.2 jāgṛyur bāndhavās tasya dadhataḥ paramāṃ mudam //
Harivaṃśa
HV, 18, 32.2 yogadharmam anuprāpya paramāṃ nirvṛtiṃ yayuḥ //
Kūrmapurāṇa
KūPur, 1, 1, 10.1 yāṃ śrutvā pāpakarmāpi gaccheta paramāṃ gatim /
KūPur, 1, 3, 3.2 pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim //
KūPur, 1, 9, 67.2 avāpa paramāṃ prītiṃ vyājahāra smayanniva //
KūPur, 1, 11, 63.2 māṃ viddhi paramāṃ śaktiṃ parameśvarasamāśrayām /
KūPur, 1, 11, 309.2 aiśvarīṃ paramāṃ bhaktiṃ vindetānanyagāminīm //
KūPur, 1, 14, 89.2 iti matvā yajed devaṃ sa yāti paramāṃ gatim //
KūPur, 1, 23, 20.1 namasye jagatāṃ yoniṃ yoginīṃ paramāṃ kalām /
KūPur, 1, 28, 54.2 babhāra paramāṃ bhaktimīśāne 'vyabhicāriṇīm //
KūPur, 1, 29, 65.2 vārāṇasīṃ samāsādya te yānti paramāṃ gatim //
KūPur, 1, 33, 36.2 japedīśaṃ namaskṛtya sa yāti paramāṃ gatim //
KūPur, 1, 34, 29.2 api duṣkṛtakarmāsau labhate paramāṃ gatim //
KūPur, 1, 37, 3.3 prāṇāṃstyajati yastatra sa yāti paramāṃ gatim //
KūPur, 2, 2, 53.2 labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha //
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 11, 144.2 yo vā vicārayedarthaṃ sa yāti paramāṃ gatim //
KūPur, 2, 14, 49.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 14, 55.2 vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim //
KūPur, 2, 18, 32.1 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 18, 121.2 bhuñjīta svajanaiḥ sārdhaṃ sa yāti paramāṃ gatim //
KūPur, 2, 20, 31.2 tāritāḥ pitarastena sa yāti paramāṃ gatim //
KūPur, 2, 26, 31.2 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
KūPur, 2, 28, 25.2 vedamevābhyasennityaṃ sa yāti paramāṃ gatim //
KūPur, 2, 31, 49.2 varāsane samāsīnamavāpa paramāṃ smṛtim //
KūPur, 2, 33, 150.2 sarvapāpavinirmukto gaccheta paramāṃ gatim //
KūPur, 2, 34, 8.2 tāritāḥ pitarastena yāsyanti paramāṃ gatim //
KūPur, 2, 37, 164.2 śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim //
KūPur, 2, 38, 10.2 tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ //
KūPur, 2, 38, 26.2 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim //
Liṅgapurāṇa
LiPur, 1, 16, 17.1 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim /
LiPur, 1, 77, 43.1 hiraṇyagarbhe nandīśe sa yāti paramāṃ gatim /
LiPur, 1, 77, 64.2 viṣuve caiva sampūjya prayāti paramāṃ gatim //
LiPur, 1, 79, 23.2 gāvaścaiva dvijaśreṣṭhāḥ prayānti paramāṃ gatim //
LiPur, 1, 79, 27.1 śrutvānumodayeccāpi sa yāti paramāṃ gatim /
LiPur, 1, 83, 4.2 sarvayajñaphalaṃ prāpya sa yāti paramāṃ gatim //
LiPur, 1, 85, 98.2 anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim //
LiPur, 1, 85, 230.2 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
LiPur, 1, 88, 93.1 daive karmaṇi pitrye vā sa yāti paramāṃ gatim //
LiPur, 1, 92, 113.1 sa bibhratparamāṃ mūrtiṃ babhūva puruṣaḥ prabhuḥ /
LiPur, 1, 92, 114.1 tasya tāṃ paramāṃ mūrtimāsthitasya jagatprabhoḥ /
LiPur, 1, 98, 195.1 japennāmnāṃ sahasraṃ ca sa yāti paramāṃ gatim //
LiPur, 1, 104, 29.3 kīrtitaṃ śrāvayedvidvān sa yāti paramāṃ gatim //
LiPur, 2, 7, 1.3 sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim //
LiPur, 2, 7, 8.2 abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim //
LiPur, 2, 8, 34.2 śaktibījasamāyuktaṃ sa yāti paramāṃ gatim //
LiPur, 2, 22, 80.2 bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim //
LiPur, 2, 55, 40.1 dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim /
Matsyapurāṇa
MPur, 17, 42.2 bhūmau dattena tṛpyantu prayāntu paramāṃ gatim //
MPur, 21, 4.2 yāsyāmaḥ paramāṃ siddhim ity ūcus te dvijottamāḥ //
MPur, 22, 74.2 eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim //
MPur, 53, 22.2 paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim /
MPur, 53, 24.2 paramāṃ siddhimāpnoti punarāvṛttidurlabhām //
MPur, 53, 73.3 yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim //
MPur, 59, 19.2 paramāṃ siddhimāpnoti punarāvṛttidurlabhām //
MPur, 67, 23.1 paramāṃ siddhimāpnoti punarāvṛttidurlabhām /
MPur, 75, 10.2 viśokasaptamīṃ kuryātsa yāti paramāṃ gatim //
MPur, 104, 14.2 api duṣkṛtakarmā tu labhate paramāṃ gatim //
MPur, 108, 26.2 prāṇāṃstyajati yastatra sa yāti paramāṃ gatim //
MPur, 109, 5.1 gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān /
MPur, 111, 5.2 yatnenānena tiṣṭhanti te yānti paramāṃ gatim //
MPur, 118, 64.1 saṃpaśyanparamāṃ prītimavāpa vasudhādhipaḥ /
MPur, 119, 24.2 tṛptiṃ vidhatte paramāṃ śarīre ca mahatsukham //
MPur, 154, 117.2 nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane //
MPur, 163, 100.1 paraṃ śarīraṃ paramaṃ ca brahma paraṃ ca yogaṃ paramāṃ ca vāṇīm /
MPur, 163, 100.2 paraṃ rahasyaṃ paramāṃ gatiṃ ca tvāmāhuragryaṃ puruṣaṃ purāṇam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 258.2 kulaikaviṃśamuddhṛtya sa gacchet paramāṃ gatim //
Viṣṇupurāṇa
ViPur, 1, 15, 59.3 avāpa paramāṃ siddhiṃ sa samārādhya keśavam //
ViPur, 1, 15, 143.2 prahlādaḥ paramāṃ bhaktiṃ ya uvāha janārdane //
ViPur, 2, 13, 8.2 avāpa paramāṃ kāṣṭhāṃ manasaścāpi saṃyame //
ViPur, 2, 16, 20.2 tathā brahma tato muktimavāpa paramāṃ dvijaḥ //
ViPur, 3, 15, 36.2 viśve ca devāḥ paramāṃ prayāntu tṛptiṃ praṇaśyantu ca yātudhānāḥ //
ViPur, 5, 25, 6.2 patantīṃ vīkṣya maitreya prayayau paramāṃ mudam //
ViPur, 6, 8, 31.2 mathurāyāṃ hariṃ dṛṣṭvā prāpnoti paramāṃ gatim //
Yājñavalkyasmṛti
YāSmṛ, 1, 266.2 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 19.2 ādideśāravindākṣa ātmanaḥ paramāṃ sthitim //
BhāgPur, 11, 5, 37.2 yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ //
BhāgPur, 11, 5, 44.2 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim //
Bhāratamañjarī
BhāMañj, 13, 961.2 nivāryāsaktakarmasthaḥ prayayau paramāṃ gatim //
BhāMañj, 13, 1006.1 sa vijñāyācyutaṃ devaṃ prayayau paramāṃ gatim /
BhāMañj, 13, 1176.1 taṃ prāptaṃ paramāṃ siddhiṃ devagandharvayoṣitaḥ /
BhāMañj, 13, 1290.1 ānṛśaṃsyātsa ca śukaḥ prayayau paramāṃ gatim /
BhāMañj, 13, 1700.1 vipro 'tha tadgirā bhūtvā sa yayau paramāṃ gatim /
BhāMañj, 15, 59.2 uvāca rājanyāto 'sau rājarṣiḥ paramāṃ gatim //
Garuḍapurāṇa
GarPur, 1, 2, 40.1 ahaṃ hi pūjito rudra dadāmi paramāṃ gatim /
GarPur, 1, 34, 40.1 pūjayetparamāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ śubhām /
GarPur, 1, 50, 25.2 sahasraparamāṃ nityāṃ śatamadhyāṃ daśāvarām //
GarPur, 1, 81, 24.2 yaḥ snāti mānase tīrthe sa yāti paramāṃ gatim //
GarPur, 1, 92, 17.1 dhyāyantyevaṃ ca ye viṣṇuṃ te yānti paramāṃ gatim /
GarPur, 1, 92, 19.1 viṣṇudhyānaṃ paṭhedyastu prāpnoti paramāṃ gatim //
GarPur, 1, 99, 42.1 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
Kathāsaritsāgara
KSS, 1, 4, 91.1 tena me paramāṃ bhūmimātmanyānandavismayau /
KSS, 6, 2, 43.2 tathaiva cakruḥ prāpuśca saṃsiddhiṃ paramāṃ tataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 10.3 ihaloke sukhaṃ prāpya te yānti paramāṃ gatim //
Narmamālā
KṣNarm, 1, 81.1 ityādilekhadānena prasiddhiṃ paramāṃ gataḥ /
Rasaprakāśasudhākara
RPSudh, 1, 165.2 sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim //
Rasendracūḍāmaṇi
RCūM, 13, 64.2 dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /
Skandapurāṇa
SkPur, 3, 1.4 yāṃ śrutvā pāpakarmāpi gacchec ca paramāṃ gatim //
Tantrāloka
TĀ, 4, 132.2 tāṃ dṛṣṭvā paramāṃ jyotsnāṃ kālajñānaṃ pravartate //
TĀ, 8, 201.1 mṛtā gacchanti tāṃ bhūmiṃ dharitryāḥ paramāṃ budhāḥ /
Ānandakanda
ĀK, 1, 15, 286.2 amuṣya sevayā muktāḥ prayānti paramāṃ gatim //
Gheraṇḍasaṃhitā
GherS, 3, 73.1 āmbhasīṃ paramāṃ mudrāṃ yo jānāti sa yogavit /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 68.2 sarvapāpavinirmuktāḥ prāpnuyuḥ paramāṃ gatim //
Haribhaktivilāsa
HBhVil, 1, 101.2 karmaṇā manasā vācā sa yāti paramāṃ gatim //
HBhVil, 3, 22.1 athecchan paramāṃ śuddhiṃ mūrdhni dhyātvā guroḥ padau /
HBhVil, 3, 310.2 sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
HBhVil, 4, 204.3 ūrdhvapūṇḍraṃ mahābhāga sa yāti paramāṃ gatim //
Mugdhāvabodhinī
MuA zu RHT, 1, 32.2, 3.0 kiṃ kṛtvā prāpnuvanti divyāṃ tanuṃ paramāṃ samāśritya samprāpya tebhyo brahmādibhyo 'pyanye apare munayo nāradādayo jīvanmuktā yajante saṃgatiṃ kurvanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 24.2 dahanti ye dvijās taṃ tu te yānti paramāṃ gatim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 54.1 tyaktvā mānuṣyakaṃ bhāvaṃ yāsyanti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 15.1 trayīmārgam asandigdhāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 11, 23.2 sarvarogavinirmuktaḥ sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 28.2 śūdrānnena vihīnāstu te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 11, 36.2 kliśyamānāstu kalena te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 21, 47.1 sa mṛtaḥ svargamāpnoti yāsyate paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 21, 49.1 narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 23, 1.3 prāṇāṃstyajanti ye martyāste yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 38, 41.1 saṃvidaṃ paramāṃ kṛtvā jñātvā devaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 43, 10.2 tasmiṃstīrthe mṛto yastu sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 43, 11.2 vihitaṃ karma kurvāṇaḥ sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 62, 18.2 karoḍeśvaramabhyarcya prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 78, 19.2 ityuccārya dvije deyā yāntu te paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 81, 3.2 pūjayecchaṅkaraṃ bhaktyā sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 90, 108.2 atrāruhya naraśreṣṭha prayāhi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 74.2 ekādaśaikasaṃjñāṃśca sa yāti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 76.2 mahāpātakino vāpi te yānti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 124.2 dṛṣṭvā kim anṛṇībhūto yāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 103, 203.1 saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 122, 14.2 śaśvaddharmamanāścaiva prāpnoti paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 142, 60.2 tebhyaḥ svasti kariṣyāmi dāsyāmi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 155, 31.2 nirastāv anirastau vā yāsyāvaḥ paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 165, 6.1 vīkṣate girijākāntaṃ sa gacchet paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 165, 7.2 siddhiṃ te paramāṃ prāptā narmadāyāḥ prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 63.2 śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 191, 3.1 prāpnuyuḥ paramāṃ siddhimādityā dvādaśaiva tu /
SkPur (Rkh), Revākhaṇḍa, 197, 5.1 mūlasthānaṃ tataḥ paśyet sa gacchet paramāṃ gatim /
Sātvatatantra
SātT, 5, 17.2 cirāt prāpnoti paramāṃ samādhiṃ brahmaṇaḥ padam //
SātT, 8, 35.2 prāpnoti paramāṃ bhaktiṃ sarvakāmapradāyinīm //
SātT, 9, 37.2 prayāti paramāṃ siddhiṃ yato nāvartate gataḥ //