Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
aśokaṃ śokanāśārthaṃ śāstraṃ śāntikaraṃ śivam / (1.2) Par.?
niśamya labhate buddhiṃ tāṃ labdhvā sukham edhate // (1.3) Par.?
śokasthānasahasrāṇi bhayasthānaśatāni ca / (2.1) Par.?
divase divase mūḍham āviśanti na paṇḍitam // (2.2) Par.?
tasmād aniṣṭanāśārtham itihāsaṃ nibodha me / (3.1) Par.?
tiṣṭhate ced vaśe buddhir labhate śokanāśanam // (3.2) Par.?
aniṣṭasaṃprayogācca viprayogāt priyasya ca / (4.1) Par.?
manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ // (4.2) Par.?
dravyeṣu samatīteṣu ye guṇāstānna cintayet / (5.1) Par.?
tān anādriyamāṇasya snehabandhaḥ pramucyate // (5.2) Par.?
doṣadarśī bhavet tatra yatra rāgaḥ pravartate / (6.1) Par.?
aniṣṭavaddhitaṃ paśyet tathā kṣipraṃ virajyate // (6.2) Par.?
nārtho na dharmo na yaśo yo 'tītam anuśocati / (7.1) Par.?
apyabhāvena yujyeta taccāsya na nivartate // (7.2) Par.?
guṇair bhūtāni yujyante viyujyante tathaiva ca / (8.1) Par.?
sarvāṇi naitad ekasya śokasthānaṃ hi vidyate // (8.2) Par.?
mṛtaṃ vā yadi vā naṣṭaṃ yo 'tītam anuśocati / (9.1) Par.?
duḥkhena labhate duḥkhaṃ dvāvanarthau prapadyate // (9.2) Par.?
nāśru kurvanti ye buddhyā dṛṣṭvā lokeṣu saṃtatim / (10.1) Par.?
samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate // (10.2) Par.?
duḥkhopaghāte śārīre mānase vāpyupasthite / (11.1) Par.?
yasminna śakyate kartuṃ yatnastannānucintayet // (11.2) Par.?
bhaiṣajyam etad duḥkhasya yad etannānucintayet / (12.1) Par.?
cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate // (12.2) Par.?
prajñayā mānasaṃ duḥkhaṃ hanyācchārīram auṣadhaiḥ / (13.1) Par.?
etad vijñānasāmarthyaṃ na bālaiḥ samatām iyāt // (13.2) Par.?
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ / (14.1) Par.?
ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ // (14.2) Par.?
na jānapadikaṃ duḥkham ekaḥ śocitum arhati / (15.1) Par.?
aśocan pratikurvīta yadi paśyed upakramam // (15.2) Par.?
sukhād bahutaraṃ duḥkhaṃ jīvite nātra saṃśayaḥ / (16.1) Par.?
snigdhatvaṃ cendriyārtheṣu mohānmaraṇam apriyam // (16.2) Par.?
parityajati yo duḥkhaṃ sukhaṃ vāpyubhayaṃ naraḥ / (17.1) Par.?
abhyeti brahma so 'tyantaṃ na taṃ śocanti paṇḍitāḥ // (17.2) Par.?
duḥkham arthā hi tyajyante pālane na ca te sukhāḥ / (18.1) Par.?
duḥkhena cādhigamyante nāśam eṣāṃ na cintayet // (18.2) Par.?
anyām anyāṃ dhanāvasthāṃ prāpya vaiśeṣikīṃ narāḥ / (19.1) Par.?
atṛptā yānti vidhvaṃsaṃ saṃtoṣaṃ yānti paṇḍitāḥ // (19.2) Par.?
sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ / (20.1) Par.?
saṃyogā viprayogāntā maraṇāntaṃ hi jīvitam // (20.2) Par.?
anto nāsti pipāsāyāstuṣṭistu paramaṃ sukham / (21.1) Par.?
tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ // (21.2) Par.?
nimeṣamātram api hi vayo gacchanna tiṣṭhati / (22.1) Par.?
svaśarīreṣvanityeṣu nityaṃ kim anucintayet // (22.2) Par.?
bhūteṣvabhāvaṃ saṃcintya ye buddhvā tamasaḥ param / (23.1) Par.?
na śocanti gatādhvānaḥ paśyantaḥ paramāṃ gatim // (23.2) Par.?
saṃcinvānakam evainaṃ kāmānām avitṛptakam / (24.1) Par.?
vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati // (24.2) Par.?
athāpyupāyaṃ saṃpaśyed duḥkhasya parimokṣaṇe / (25.1) Par.?
aśocann ārabhetaiva yuktaścāvyasanī bhavet // (25.2) Par.?
śabde sparśe ca rūpe ca gandheṣu ca raseṣu ca / (26.1) Par.?
nopabhogāt paraṃ kiṃcid dhanino vādhanasya vā // (26.2) Par.?
prāk saṃprayogād bhūtānāṃ nāsti duḥkham anāmayam / (27.1) Par.?
viprayogāt tu sarvasya na śocet prakṛtisthitaḥ // (27.2) Par.?
dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā / (28.1) Par.?
cakṣuḥśrotre ca manasā mano vācaṃ ca vidyayā // (28.2) Par.?
praṇayaṃ pratisaṃhṛtya saṃstuteṣvitareṣu ca / (29.1) Par.?
vicared asamunnaddhaḥ sa sukhī sa ca paṇḍitaḥ // (29.2) Par.?
adhyātmaratir āsīno nirapekṣo nirāmiṣaḥ / (30.1) Par.?
ātmanaiva sahāyena yaścaret sa sukhī bhavet // (30.2) Par.?
Duration=0.18669390678406 secs.