Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 15, 19.1 dadhidhānyāmlādir dravāmlavargaḥ //
Carakasaṃhitā
Ca, Nid., 4, 5.1 tatreme trayo nidānādiviśeṣāḥ śleṣmanimittānāṃ pramehāṇāmāśvabhinirvṛttikarā bhavanti tad yathā hāyanakayavakacīnakoddālakanaiṣadhetkaṭamukundakamahāvrīhipramodakasugandhakānāṃ navānāmativelamatipramāṇena copayogaḥ tathā sarpiṣmatāṃ navahareṇumāṣasūpyānāṃ grāmyānūpaudakānāṃ ca māṃsānāṃ śākatilapalalapiṣṭānnapāyasakṛśarāvilepīkṣuvikārāṇāṃ kṣīranavamadyamandakadadhidravamadhurataruṇaprāyāṇāṃ copayogaḥ mṛjāvyāyāmavarjanaṃ svapnaśayanāsanaprasaṅgaḥ yaśca kaścidvidhiranyo 'pi śleṣmamedomūtrasaṃjananaḥ sa sarvo nidānaviśeṣaḥ //
Ca, Nid., 4, 6.1 bahudravaḥ śleṣmā doṣaviśeṣaḥ //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 1, 136.2 keśalomanakhāgrānnamaladravaguṇair vinā //
Ca, Śār., 6, 11.2 tadyathā śukrakṣaye kṣīrasarpiṣorupayogo madhurasnigdhaśītasamākhyātānāṃ cāpareṣāṃ dravyāṇāṃ mūtrakṣaye punar ikṣurasavāruṇīmaṇḍadravamadhurāmlalavaṇopakledināṃ purīṣakṣaye kulmāṣamāṣakuṣkuṇḍājamadhyayavaśākadhānyāmlānāṃ vātakṣaye kaṭukatiktakaṣāyarūkṣalaghuśītānāṃ pittakṣaye'mlalavaṇakaṭukakṣāroṣṇatīkṣṇānāṃ śleṣmakṣaye snigdhagurumadhurasāndrapicchilānāṃ dravyāṇām /
Ca, Cik., 3, 326.1 sadoṣaśabdaṃ ca śakṛddravaṃ sravati vegavat /
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 5, 160.2 niratyayaḥ kramaścāsyā dravo māṃsarasaudanaḥ //
Mahābhārata
MBh, 7, 166, 48.1 vadhaḥ saṃkhye dravaścaiva śastrāṇāṃ ca visarjanam /
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 287, 23.1 mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ /
MBh, 14, 44, 9.2 dravāṇāṃ caiva sarveṣāṃ peyānām āpa uttamāḥ //
Manusmṛti
ManuS, 5, 115.1 dravāṇāṃ caiva sarveṣāṃ śuddhir utpavanaṃ smṛtam /
Amarakośa
AKośa, 1, 237.1 dravakeliparīhāsāḥ krīḍā līlā ca narma ca /
AKośa, 2, 577.2 pradrāvoddrāvasaṃdrāvasaṃdāvā vidravo dravaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 36.1 āyuṣkāmadinartvīhārogānutpādanadravāḥ /
AHS, Sū., 5, 84.2 iti dravaikadeśo 'yaṃ yathāsthūlam udāhṛtaḥ //
AHS, Sū., 11, 16.2 śleṣmāśayānāṃ śūnyatvaṃ hṛddravaḥ ślathasaṃdhitā //
AHS, Sū., 17, 1.1 svedas tāpopanāhoṣmadravabhedāc caturvidhaḥ /
AHS, Sū., 17, 11.1 tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
AHS, Sū., 28, 37.2 keśondukena pītena dravaiḥ kaṇṭakam ākṣipet //
AHS, Śār., 3, 55.2 dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam //
AHS, Nidānasthāna, 5, 40.1 bhidyate śuṣyati stabdhaṃ hṛdayaṃ śūnyatā dravaḥ /
AHS, Cikitsitasthāna, 6, 37.2 kriyaiṣā sadravāyāmapramohe tu hitā rasāḥ //
AHS, Cikitsitasthāna, 6, 41.2 dīpte 'gnau sadravāyāme hṛdroge vātike hitam //
AHS, Kalpasiddhisthāna, 6, 10.1 svarasaḥ sa samuddiṣṭaḥ kalkaḥ piṣṭo dravāplutaḥ /
AHS, Kalpasiddhisthāna, 6, 10.2 cūrṇo 'plutaḥ śṛtaḥ kvāthaḥ śīto rātriṃ drave sthitaḥ //
AHS, Kalpasiddhisthāna, 6, 13.2 peṣyasya karṣam āloḍyaṃ tad dravasya palatraye //
AHS, Kalpasiddhisthāna, 6, 15.2 kalkasnehadravaṃ yojyam adhīte śaunakaḥ punaḥ //
AHS, Kalpasiddhisthāna, 6, 17.1 pṛthak snehasamaṃ dadyāt pañcaprabhṛti tu dravam /
AHS, Utt., 2, 64.2 tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam //
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 14, 20.2 savyoṣāmalakaṃ vāṭyam aśnīyāt saghṛtaṃ dravam //
AHS, Utt., 25, 27.2 suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ //
AHS, Utt., 36, 52.1 askanne viṣavegāddhi mūrchāyamadahṛddravāḥ /
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 41.1 madhūcchiṣṭanigṛṣṭau ca tāmbūladravalohitau /
BKŚS, 13, 4.1 padmarāgamayīṃ śuktiṃ padmarāgadravatviṣaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 11.1 dravaḥ saṃghātakaṭhinaḥ sthūlaḥ sūkṣmo laghur guruḥ /
Matsyapurāṇa
MPur, 82, 20.1 kumbhāḥ syurdravadhenūnāmitarāsāṃ tu rāśayaḥ /
Suśrutasaṃhitā
Su, Sū., 14, 3.4 atrocyate sa khalu dravānusārī snehanajīvanatarpaṇadhāraṇādibhir viśeṣaiḥ saumya ityavagamyate //
Su, Śār., 1, 19.1 āntarikṣās tu śabdaḥ śabdendriyaṃ sarvacchidrasamūho viviktatā ca vāyavyāstu sparśaḥ sparśendriyaṃ sarvaceṣṭāsamūhaḥ sarvaśarīraspandanaṃ laghutā ca taijasās tu rūpaṃ rūpendriyaṃ varṇaḥ saṃtāpo bhrājiṣṇutā paktiramarṣastaikṣṇyaṃ śauryaṃ ca āpyāstu raso rasanendriyaṃ sarvadravasamūho gurutā śaityaṃ sneho retaśca pārthivāstu gandho gandhendriyaṃ sarvamūrtasamūho gurutā ceti //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.3 snehāccaturguṇo dravaḥ snehacaturthāṃśo bheṣajakalkas tadaikadhyaṃ saṃsṛjya vipacedityeṣa snehapākakalpaḥ /
Su, Cik., 31, 8.4 athavā tatrodakadroṇe tvakpatraphalamūlādīnāṃ tulāmāvāpya caturbhāgāvaśiṣṭaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehakuḍave bheṣajapalaṃ piṣṭaṃ kalkaṃ caturguṇaṃ dravamāvāpya vipacedityeṣa snehapākakalpaḥ //
Su, Cik., 31, 10.1 anukte dravakārye tu sarvatra salilaṃ matam /
Su, Cik., 38, 41.2 saindhavādidravāntānāṃ siddhikāmair bhiṣagvaraiḥ //
Su, Cik., 38, 54.1 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Utt., 11, 17.1 samātuluṅgadrava eṣa yogaḥ kaṇḍūṃ nihanyāt sakṛdañjanena /
Su, Utt., 18, 34.1 dravyāṇāṃ bilvamātraṃ tu dravāṇāṃ kuḍavo mataḥ /
Su, Utt., 24, 24.1 bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham /
Su, Utt., 64, 56.3 tatra śītoṣṇasnigdharūkṣadravaśuṣkaikakālikadvikālikauṣadhayuktamātrāhīnadoṣapraśamanavṛttyarthāḥ //
Su, Utt., 64, 61.1 śuṣkadehān pipāsārtān durbalān api ca dravaiḥ /
Su, Utt., 65, 40.3 kiṃcānyat annena bhakṣyam avaruddhaṃ ghanasādharmyāt peyena lehyaṃ dravasādharmyāt //
Sūryaśataka
SūryaŚ, 1, 1.1 jambhārātībhakumbhodbhavamiva dadhataḥ sāndrasindūrareṇuṃ raktāḥ siktā ivaughairudayagiritaṭīdhātudhārādravasya /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Viṣṇupurāṇa
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
Yājñavalkyasmṛti
YāSmṛ, 1, 190.2 bhasmādbhiḥ kāṃsyalohānāṃ śuddhiḥ plāvo dravasya ca //
Śatakatraya
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 3.2 śukamukhād amṛtadravasaṃyutam /
BhāgPur, 4, 23, 16.1 khānyākāśe dravaṃ toye yathāsthānaṃ vibhāgaśaḥ /
Garuḍapurāṇa
GarPur, 1, 156, 24.2 kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
Narmamālā
KṣNarm, 1, 29.1 kaliḥ prayāto dravatāṃ maṣīrūpeṇa tiṣṭhati /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 4.0 annagrahaṇenaitānupalakṣayannetallakṣayati niyatadravaprabhāveṇātmaśaktyanurūpaṃ hetucikitsābhyāṃ tvātmaśiṣyeṣu ityuktam ityarthaḥ vyādhivihitaṃ pariṇāmahetutvam //
Rasahṛdayatantra
RHT, 19, 77.1 rasavādo'nantaguṇo dravagolakakalkabhedena /
Rasamañjarī
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 1, 28.2 jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
RMañj, 1, 32.2 karkoṭīmusalīkanyādravaṃ dattvā vimardayet //
RMañj, 2, 20.2 gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //
RMañj, 2, 33.2 tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //
RMañj, 2, 34.1 dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 3, 88.1 taddravair dolakāyantre divasaṃ pācayet sudhīḥ /
RMañj, 3, 95.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RMañj, 5, 22.1 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 10.2 dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //
RMañj, 6, 41.1 lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /
RMañj, 6, 47.2 sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 144.1 dravaiḥ śālmalimūlotthair mardayet praharadvayam /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 296.1 śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /
RMañj, 6, 298.2 vālukāyaṃtramadhye tu drave jīrṇe samuddharet //
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 6, 315.2 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
RMañj, 9, 21.2 liṅgalepena surate dravo bhavati yoṣitām //
Rasaprakāśasudhākara
RPSudh, 2, 78.1 vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /
RPSudh, 2, 86.1 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 3, 63.1 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /
RPSudh, 4, 47.2 jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam //
RPSudh, 4, 75.2 lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //
RPSudh, 5, 84.2 yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //
RPSudh, 6, 42.2 mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //
RPSudh, 8, 4.2 marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā /
RPSudh, 11, 23.1 taptakhalvena saṃmardya secayennimbujadravaiḥ /
RPSudh, 11, 125.2 mṛtkharpare pācitaṃ hi nimbūkadravasaṃyutam //
Rasaratnasamuccaya
RRS, 2, 64.2 mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //
RRS, 2, 65.2 paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /
RRS, 2, 67.2 navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //
RRS, 2, 111.1 śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
RRS, 2, 128.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RRS, 3, 76.2 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 4, 38.1 kulatthakvāthasaṃyuktalakucadravapiṣṭayā /
RRS, 4, 63.2 māṃsadravo 'mlavetaśca cūlikālavaṇaṃ tathā //
RRS, 5, 18.1 cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /
RRS, 5, 34.1 lakucadravasūtābhyāṃ tārapatraṃ pralepayet /
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 121.1 matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 5, 161.1 palāśadravayuktena vaṃgapatraṃ pralepayet /
RRS, 5, 220.1 dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 8, 6.0 sadravā marditā saiva rasapaṅka iti smṛtā //
RRS, 8, 23.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RRS, 8, 43.0 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam //
RRS, 8, 51.2 dravairvā vahnikāgrāso bhañjanī vādibhir matā //
RRS, 10, 21.2 sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //
RRS, 10, 22.1 drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /
RRS, 10, 28.2 golamūṣeti sā proktā satvaradravarodhinī //
RRS, 11, 116.2 taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //
RRS, 11, 117.1 tatsūtaṃ kharpare dadyāddattvā dattvā tu taddravam /
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 12, 125.2 ārdrakasya draveṇaiva mardayecca dinatrayam //
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 13, 49.1 sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
RRS, 13, 74.1 viśvāditrikanirgatadravaniśā kīrapriyotthaṃ dalaṃ nīlagrīvagalālayaṃ surapates tārtīyanetrābhidham /
RRS, 13, 83.2 bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam //
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 13.2 sannipāte dadītainamārdrakadravasaṃyutam /
RRS, 14, 23.2 śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ //
RRS, 14, 39.1 vamane sampravṛtte tu guḍūcīdravamāharet /
RRS, 14, 52.1 paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 25.2 ekīkṛtya prayatnena jambīradravamarditam //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
RRS, 16, 26.1 citrakasya draveṇaivaṃ śoṣayitvā punaḥ punaḥ /
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 8.1 mṛtatāmramajākṣīraiḥ pācyaṃ tulyaṃ gate drave /
RRS, 17, 9.1 nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
RRS, 22, 9.1 svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 4.1 mardayettaptakhalve taṃ jambīrotthadravairdinam /
RRĀ, R.kh., 2, 11.1 śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
RRĀ, R.kh., 2, 11.2 karkoṭīmūṣalīkanyādrave dattvā vimardayet /
RRĀ, R.kh., 2, 13.2 jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 2, 30.1 taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /
RRĀ, R.kh., 2, 38.1 dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 9.2 liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //
RRĀ, R.kh., 3, 10.1 mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /
RRĀ, R.kh., 3, 11.1 grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /
RRĀ, R.kh., 3, 16.2 jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //
RRĀ, R.kh., 3, 17.1 jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 3, 20.2 taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //
RRĀ, R.kh., 3, 42.2 taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //
RRĀ, R.kh., 4, 8.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
RRĀ, R.kh., 4, 21.1 dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
RRĀ, R.kh., 4, 23.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, R.kh., 5, 17.2 dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
RRĀ, R.kh., 6, 7.2 bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //
RRĀ, R.kh., 6, 11.1 punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
RRĀ, R.kh., 6, 12.1 dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
RRĀ, R.kh., 6, 14.1 pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /
RRĀ, R.kh., 6, 28.2 matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //
RRĀ, R.kh., 6, 29.2 dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //
RRĀ, R.kh., 6, 29.2 dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //
RRĀ, R.kh., 6, 34.1 jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, R.kh., 6, 42.1 drave jīrṇe samādāya sarvaṃ rogeṣu yojayet /
RRĀ, R.kh., 7, 2.2 jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //
RRĀ, R.kh., 7, 17.2 karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //
RRĀ, R.kh., 7, 17.2 karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //
RRĀ, R.kh., 7, 20.1 mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 7, 25.1 dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 8, 28.1 taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 8, 55.2 pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ //
RRĀ, R.kh., 8, 75.1 nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /
RRĀ, R.kh., 8, 81.2 atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //
RRĀ, R.kh., 8, 82.2 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //
RRĀ, R.kh., 8, 83.1 daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /
RRĀ, R.kh., 8, 94.1 palāśotthadravairvātha golayitvāndhayetpuṭe /
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 18.2 dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 22.2 kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 23.2 trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //
RRĀ, R.kh., 9, 23.2 trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //
RRĀ, R.kh., 9, 25.2 dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //
RRĀ, R.kh., 9, 26.1 dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /
RRĀ, R.kh., 9, 41.1 bhāvayettu dravenaiva puṭānte yāmamātrakam /
RRĀ, R.kh., 9, 47.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //
RRĀ, R.kh., 10, 61.2 nimbudrave pittaṃ vāratrayaṃ vibhāvya prakṣālya saṃśoṣya gṛhṇīyāditi /
RRĀ, R.kh., 10, 72.1 draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet /
RRĀ, Ras.kh., 1, 4.2 tato viśeṣaśuddhyarthaṃ ketakīstanajaṃ dravam //
RRĀ, Ras.kh., 1, 26.2 tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 2, 5.2 haṃsapādyā dravair eva tadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 2, 15.1 uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ /
RRĀ, Ras.kh., 2, 24.2 meghanādadravair mardyaṃ śuddhasūtaṃ dinatrayam //
RRĀ, Ras.kh., 2, 31.1 uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham /
RRĀ, Ras.kh., 2, 39.2 samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ //
RRĀ, Ras.kh., 2, 46.2 mākṣikaṃ gandhakaṃ śuddhaṃ sarvaṃ jambīrajair dravaiḥ //
RRĀ, Ras.kh., 2, 63.2 musalīmūlacūrṇaṃ tu guñjāpatradravaiḥ pibet //
RRĀ, Ras.kh., 2, 64.2 mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam //
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 69.1 śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam /
RRĀ, Ras.kh., 2, 73.2 dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt //
RRĀ, Ras.kh., 2, 77.1 triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ /
RRĀ, Ras.kh., 2, 78.1 tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ /
RRĀ, Ras.kh., 2, 88.1 sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam /
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 2, 105.2 śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak //
RRĀ, Ras.kh., 2, 123.1 indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 3, 11.1 tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
RRĀ, Ras.kh., 3, 35.2 kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ //
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 53.1 sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, Ras.kh., 3, 92.2 dravaṃ divyauṣadhīnāṃ ca dattvā tatraiva taddhamet //
RRĀ, Ras.kh., 3, 97.2 citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi //
RRĀ, Ras.kh., 3, 105.1 vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham /
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 149.1 tato yantrātsamuddhṛtya divyauṣadhadravairdinam /
RRĀ, Ras.kh., 3, 156.2 kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam //
RRĀ, Ras.kh., 3, 179.2 divyauṣadhadravaistaṃ vai mardayed divasatrayam //
RRĀ, Ras.kh., 4, 23.1 śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 4, 75.2 dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam //
RRĀ, Ras.kh., 4, 75.2 dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam //
RRĀ, Ras.kh., 4, 97.1 kṛṣṇajīrakaprasthaikaṃ tattulyaṃ bhṛṅgajadravam /
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 22.2 ikṣudaṇḍadravaṃ caiva māsaṃ bhāṇḍe nirodhayet //
RRĀ, Ras.kh., 5, 29.1 nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 31.1 lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ /
RRĀ, Ras.kh., 5, 37.1 japāpuṣpadravaṃ kṣaudraṃ karṣaikaṃ nasyamācaret /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 43.1 japāpuṣpadravaistāvattataḥ pātālayantrake /
RRĀ, Ras.kh., 5, 48.1 bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet /
RRĀ, Ras.kh., 5, 54.1 kalkāccaturguṇaṃ tailaṃ tailāccaturguṇaṃ dravam /
RRĀ, Ras.kh., 5, 60.1 bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 7.1 śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RRĀ, Ras.kh., 6, 12.1 śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ /
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 30.2 śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ //
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 37.2 śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ //
RRĀ, Ras.kh., 6, 38.1 śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak /
RRĀ, Ras.kh., 6, 47.1 gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ /
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 2, 3.1 aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /
RRĀ, V.kh., 2, 42.2 jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //
RRĀ, V.kh., 2, 50.1 sadravaṃ taṃ samādāya śikhipittena bhāvayet /
RRĀ, V.kh., 3, 18.4 kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //
RRĀ, V.kh., 3, 23.2 vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //
RRĀ, V.kh., 3, 26.2 sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
RRĀ, V.kh., 3, 45.1 viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /
RRĀ, V.kh., 3, 48.1 nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 3, 55.2 māsānte tatsamuddhṛtya nāgavallyā dravairlipet /
RRĀ, V.kh., 3, 66.1 jambīrāṇāṃ drave magnamātape dhārayeddinam /
RRĀ, V.kh., 3, 67.1 yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /
RRĀ, V.kh., 3, 67.2 śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /
RRĀ, V.kh., 3, 72.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
RRĀ, V.kh., 3, 75.2 bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //
RRĀ, V.kh., 3, 77.1 nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /
RRĀ, V.kh., 3, 77.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 98.2 dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //
RRĀ, V.kh., 3, 104.2 kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //
RRĀ, V.kh., 3, 116.2 palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //
RRĀ, V.kh., 3, 121.1 mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /
RRĀ, V.kh., 4, 9.2 kumārīdravapiṣṭena kācenāṅgulamātrakam //
RRĀ, V.kh., 4, 13.1 gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
RRĀ, V.kh., 4, 20.1 chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 4, 21.1 markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /
RRĀ, V.kh., 4, 21.2 deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //
RRĀ, V.kh., 4, 23.2 karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //
RRĀ, V.kh., 4, 29.2 snigdhakhalve karāṅgulyā devadālīdrave plutam //
RRĀ, V.kh., 4, 41.2 mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //
RRĀ, V.kh., 4, 45.2 tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //
RRĀ, V.kh., 4, 49.2 gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //
RRĀ, V.kh., 4, 61.2 jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 4, 87.2 mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //
RRĀ, V.kh., 4, 101.2 rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 4, 159.2 mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //
RRĀ, V.kh., 4, 160.1 vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /
RRĀ, V.kh., 5, 6.2 lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //
RRĀ, V.kh., 5, 16.1 mātuluṅgadravairmardya tena patrāṇi lepayet /
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 6, 3.1 devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /
RRĀ, V.kh., 6, 4.2 evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //
RRĀ, V.kh., 6, 9.2 śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //
RRĀ, V.kh., 6, 12.1 pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /
RRĀ, V.kh., 6, 13.2 andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //
RRĀ, V.kh., 6, 14.2 śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 33.2 bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam //
RRĀ, V.kh., 6, 46.1 pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /
RRĀ, V.kh., 6, 47.2 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //
RRĀ, V.kh., 6, 48.1 taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /
RRĀ, V.kh., 6, 49.1 pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 6, 53.1 ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
RRĀ, V.kh., 6, 57.2 jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //
RRĀ, V.kh., 6, 71.1 taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /
RRĀ, V.kh., 6, 72.2 palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //
RRĀ, V.kh., 6, 86.1 etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
RRĀ, V.kh., 6, 93.1 palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 7, 2.1 divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 7, 5.1 divyauṣadhīdravaireva yāmātsvinnātape khare /
RRĀ, V.kh., 7, 8.1 vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /
RRĀ, V.kh., 7, 43.2 bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //
RRĀ, V.kh., 7, 46.1 dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 72.1 dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /
RRĀ, V.kh., 7, 75.2 karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //
RRĀ, V.kh., 7, 93.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 8, 12.1 samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
RRĀ, V.kh., 8, 12.2 dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //
RRĀ, V.kh., 8, 45.2 ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //
RRĀ, V.kh., 8, 68.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 76.1 śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
RRĀ, V.kh., 8, 77.1 cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 8, 116.1 śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham /
RRĀ, V.kh., 8, 126.2 pūrvavatpācayedyaṃtre drave śuṣke niveśayet //
RRĀ, V.kh., 9, 42.2 caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 46.1 dravairvartulapatrāyāḥ somavallyā dravaiśca vā /
RRĀ, V.kh., 9, 46.1 dravairvartulapatrāyāḥ somavallyā dravaiśca vā /
RRĀ, V.kh., 9, 47.2 pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //
RRĀ, V.kh., 9, 50.2 saptadhā bhāvayed gharme somavallyā dravairdinam //
RRĀ, V.kh., 9, 52.2 somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //
RRĀ, V.kh., 9, 55.2 sarvametattaptakhalve haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 69.1 śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /
RRĀ, V.kh., 9, 71.2 haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //
RRĀ, V.kh., 9, 82.2 devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 9, 83.2 devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //
RRĀ, V.kh., 9, 122.1 etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 10, 40.2 puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //
RRĀ, V.kh., 10, 41.2 pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //
RRĀ, V.kh., 10, 61.2 sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 10, 66.1 ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
RRĀ, V.kh., 10, 70.1 gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 10, 77.1 bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /
RRĀ, V.kh., 10, 80.2 vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //
RRĀ, V.kh., 10, 84.1 kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
RRĀ, V.kh., 10, 86.1 saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /
RRĀ, V.kh., 11, 22.2 nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //
RRĀ, V.kh., 11, 33.2 peṣayedamlavargeṇa taddravairmardayedrasam //
RRĀ, V.kh., 12, 2.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 12, 41.1 kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 46.1 eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 56.2 dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //
RRĀ, V.kh., 12, 58.2 siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //
RRĀ, V.kh., 12, 77.2 eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //
RRĀ, V.kh., 13, 2.2 śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
RRĀ, V.kh., 13, 39.2 śuṣke drave nirudhyātha samyak mṛllavaṇairmukham //
RRĀ, V.kh., 13, 48.1 dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 13, 75.2 mardayet pittavargeṇa tiktakośātakīdravaiḥ //
RRĀ, V.kh., 13, 76.1 kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
RRĀ, V.kh., 13, 103.1 taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ /
RRĀ, V.kh., 14, 3.1 siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 14, 49.2 brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //
RRĀ, V.kh., 14, 50.2 vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 79.1 śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 15, 79.2 dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 90.2 drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //
RRĀ, V.kh., 15, 95.1 tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /
RRĀ, V.kh., 15, 95.2 mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //
RRĀ, V.kh., 16, 10.1 kaṃkuṣṭhaṃ taddravaṃ tulyaṃ kṛtvā satvaṃ samāharet /
RRĀ, V.kh., 16, 37.2 divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //
RRĀ, V.kh., 16, 39.2 divyauṣadhīdravaireva taptakhalve dināvadhi //
RRĀ, V.kh., 16, 43.1 ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
RRĀ, V.kh., 16, 44.2 vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 48.2 tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //
RRĀ, V.kh., 16, 55.2 vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 16, 68.2 uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //
RRĀ, V.kh., 16, 77.2 śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 16, 105.1 jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /
RRĀ, V.kh., 16, 109.2 tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //
RRĀ, V.kh., 16, 113.2 kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //
RRĀ, V.kh., 17, 1.1 vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam /
RRĀ, V.kh., 17, 5.1 vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
RRĀ, V.kh., 17, 15.1 dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /
RRĀ, V.kh., 17, 17.2 mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //
RRĀ, V.kh., 17, 20.1 vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /
RRĀ, V.kh., 17, 29.1 raktotpalasya nīlotthadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 17, 36.1 paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
RRĀ, V.kh., 17, 38.1 kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /
RRĀ, V.kh., 17, 40.1 iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /
RRĀ, V.kh., 17, 46.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
RRĀ, V.kh., 17, 53.2 lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //
RRĀ, V.kh., 17, 54.2 dhāmitaṃ dravamāyāti ciraṃ tiṣṭhati sūtavat //
RRĀ, V.kh., 17, 56.1 lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /
RRĀ, V.kh., 18, 3.2 drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //
RRĀ, V.kh., 18, 4.2 dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 19, 7.1 nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /
RRĀ, V.kh., 19, 7.2 taddravaṃ dvipalaṃ cūrṇe kṣiptvā sarvaṃ vilolayet //
RRĀ, V.kh., 19, 59.2 punastāpyaṃ punaḥ secyaṃ dravo yāvadviśuṣyati /
RRĀ, V.kh., 19, 111.2 dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //
RRĀ, V.kh., 19, 131.1 dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā vā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 12.1 jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /
RRĀ, V.kh., 20, 15.1 ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 16.1 āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
RRĀ, V.kh., 20, 37.1 pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
RRĀ, V.kh., 20, 39.2 taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //
RRĀ, V.kh., 20, 41.1 candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 44.1 dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
RRĀ, V.kh., 20, 50.1 karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 53.1 haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /
RRĀ, V.kh., 20, 56.1 haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
RRĀ, V.kh., 20, 89.1 kṛṣṇāyā vātha pītāyā devadālyā phaladravam /
RRĀ, V.kh., 20, 89.2 viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //
RRĀ, V.kh., 20, 93.1 devadālyā phalaṃ mūlam īśvarīphalajadravam /
RRĀ, V.kh., 20, 117.2 śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //
RRĀ, V.kh., 20, 122.1 tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /
RRĀ, V.kh., 20, 127.2 catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //
Rasendracintāmaṇi
RCint, 3, 7.2 sūtasya gālitair vastrairvakṣyamāṇadravādibhiḥ //
RCint, 3, 8.3 jambīradravasaṃyuktair nāgadoṣāpanuttaye //
RCint, 3, 62.2 jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //
RCint, 3, 63.1 nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 66.2 vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
RCint, 3, 75.2 śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //
RCint, 3, 77.1 bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /
RCint, 3, 181.2 kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 4, 18.2 arkakṣīraudanaṃ mardyamarkamūladraveṇa vā //
RCint, 4, 33.2 drave jīrṇe samādāya sarvarogeṣu yojayet //
RCint, 5, 9.2 mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret //
RCint, 5, 10.1 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam /
RCint, 6, 29.2 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 54.2 puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 7, 95.1 jayantikādrave dolāyantre śudhyenmanaḥśilā /
RCint, 7, 104.2 mātuluṅgarasairvāpi jambīrotthadraveṇa vā //
RCint, 7, 113.1 taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
RCint, 7, 122.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
RCint, 8, 34.2 bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //
RCint, 8, 48.1 āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 252.1 melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /
Rasendracūḍāmaṇi
RCūM, 4, 7.0 sadravā marditā saiva rasapaṅka iti smṛtaḥ //
RCūM, 4, 26.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RCūM, 4, 49.1 nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /
RCūM, 4, 54.1 drutadravyasya nikṣepo drave taḍḍhālanaṃ matam /
RCūM, 5, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam /
RCūM, 5, 72.2 jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //
RCūM, 5, 86.1 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 10, 65.2 mriyate'ṣṭapuṭair gandhanimbūkadravasaṃyutaḥ //
RCūM, 10, 76.1 lakucadravagandhāśmaṭaṅkaṇena samanvitam /
RCūM, 10, 77.1 nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /
RCūM, 10, 143.2 nimbudraveṇa saṃmardya prapuṭeddaśavārakam //
RCūM, 11, 68.1 añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
RCūM, 11, 113.1 sādhāraṇarasāḥ sarve mātuluṅgadravāmbunā /
RCūM, 12, 32.2 kulatthakvāthasaṃyuktalakucadravapiṣṭayā //
RCūM, 13, 32.2 saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //
RCūM, 13, 58.1 gomedaṃ gandhayogena lakucadravayoginā /
RCūM, 13, 71.1 ārdrakadravasaṃyuktaṃ guñjāmātraṃ rasāyanam /
RCūM, 14, 34.1 lakucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet /
RCūM, 14, 73.2 kṛtvā cūrṇaṃ hi jambīradraveṇātidravīkṛtam //
RCūM, 14, 109.1 matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RCūM, 16, 23.1 kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
Rasendrasārasaṃgraha
RSS, 1, 28.1 śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ /
RSS, 1, 28.2 karkaṭīmūsalīkanyādravaṃ dattvā vimardayet /
RSS, 1, 30.2 jambīrotthairdravair yāmaṃ pācyaṃ pātanayantrake /
RSS, 1, 35.1 dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ /
RSS, 1, 38.2 jambīradravayogena yāvad āyāti piṇḍatām //
RSS, 1, 76.1 mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham /
RSS, 1, 82.1 dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ /
RSS, 1, 171.2 jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ //
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 225.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
RSS, 1, 227.1 amlavargadravaiḥ piṣṭvā darado māhiṣeṇa ca /
RSS, 1, 229.1 daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ /
RSS, 1, 233.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RSS, 1, 264.1 tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ /
RSS, 1, 339.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ //
RSS, 1, 373.3 drave śuṣke samuttārya sarvayogeṣu yojayet //
RSS, 1, 377.2 īṣat saindhavayuktena draveṇa yatnataḥ sudhīḥ /
Rasādhyāya
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
RAdhy, 1, 183.2 sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
RAdhy, 1, 188.2 jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //
RAdhy, 1, 189.1 jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RAdhy, 1, 189.2 saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RAdhy, 1, 208.1 ḍhālayeddhemarājiṃ tāṃ baddhasūtadravopari /
RAdhy, 1, 262.2 tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //
RAdhy, 1, 345.1 śuddharūpyasya patrāṇi amunā dravarūpiṇā /
RAdhy, 1, 448.2 satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //
Rasārṇava
RArṇ, 6, 135.1 vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /
RArṇ, 7, 21.2 athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 9, 6.1 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
RArṇ, 9, 9.1 ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /
RArṇ, 9, 15.1 jambīrāmlena pacanaṃ śigrumūladraveṇa ca /
RArṇ, 11, 23.1 sṛṣṭitrayodakakaṇātumburudravamarditam /
RArṇ, 11, 32.2 ekaikasya dravaireva puṭaikaikaṃ pradāpayet //
RArṇ, 12, 131.2 kāśmīradravatulyaṃ hi jāyate kanakaṃ dhruvam //
RArṇ, 12, 378.1 abhrapattradrave kvāthamahorātraṃ śilodake /
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 14, 115.2 ekatra mardayet khalle oṣadhīdravasaṃyutam //
RArṇ, 16, 17.3 oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet //
RArṇ, 16, 23.0 paścāddhema pradātavyaṃ ṣaṭtriṃśāṃśadraveṇa ca //
RArṇ, 17, 108.1 ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 6.2 daṇḍāhatamariṣṭo 'mlam udaśvinmathitaṃ dravaḥ //
RājNigh, Rogādivarga, 68.2 bhaktairvinā dravo maṇḍaḥ peyā bhaktasamanvitā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 20.1, 3.0 ādyaśabdena kṣīrakhaṇḍāderdravarūpasya grahaṇam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 7.0 udayaścāsau giriśca tasya taṭī tasyā dhātavo gairikādayasteṣāṃ dhārākāro dravo dhārādravaḥ prapātastasyevaughaiḥ pravāhaiḥ samūhairavicchinnaiḥ siktā ata eva raktā iva //
Ānandakanda
ĀK, 1, 2, 97.2 śubhrā vaṃ bījasahitā vicintyā dravarūpikā //
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 63.2 kalkayetpāradaṃ tena mardayettaddravairapi //
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 103.1 raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 109.1 ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
ĀK, 1, 4, 115.2 muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet //
ĀK, 1, 4, 116.1 taddraveṇa ca dhānyābhraṃ mardayetsaṃpuṭe kṣipet /
ĀK, 1, 4, 117.1 ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
ĀK, 1, 4, 117.1 ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 4, 153.2 viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 217.1 dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet /
ĀK, 1, 4, 357.1 dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ /
ĀK, 1, 4, 482.2 puṣpāṇāṃ raktapītānām anekānāṃ dravaṃ haret //
ĀK, 1, 4, 483.1 pāṭalīkākatuṇḍyutthamahārāṣṭrīdravaṃ tathā /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 490.2 mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ //
ĀK, 1, 7, 162.2 samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ //
ĀK, 1, 9, 3.2 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ //
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 11.2 kākamācīdravaṃ dattvā nirudhyaināṃ kramāgninā //
ĀK, 1, 9, 19.2 tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ //
ĀK, 1, 9, 28.1 kākamācīdravaṃ dattvā vahnimevaṃ punaḥ punaḥ /
ĀK, 1, 9, 29.1 kākamācīdravaḥ sūtastailaṃ caitattrayaṃ samam /
ĀK, 1, 9, 39.1 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam /
ĀK, 1, 9, 50.1 dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet /
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 112.2 bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham //
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 13, 23.1 tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
ĀK, 1, 13, 24.2 bhṛṅgarājadrave kṣiptvā śuddhaṃ tadgandhakaṃ bhavet //
ĀK, 1, 16, 24.1 samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet /
ĀK, 1, 16, 53.1 sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
ĀK, 1, 19, 61.2 kālāgarudraveṇaiva carcāṃ kurvīta vigrahe //
ĀK, 1, 19, 153.1 kastūrīṃ kuṅkumaṃ cāru bhajetkālāgarudravam /
ĀK, 1, 19, 184.2 āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ //
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 28.1 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 33.1 saptāhaṃ lohadaṇḍena cālayettaddravaṃ muhuḥ /
ĀK, 1, 23, 40.2 guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.1 jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa /
ĀK, 1, 23, 82.2 divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 91.2 mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 109.1 samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ /
ĀK, 1, 23, 117.2 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam //
ĀK, 1, 23, 120.2 tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ //
ĀK, 1, 23, 123.1 raṃbhādraveṇa saṃmardyaṃ dinaṃ sarvasamaṃ biḍam /
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 138.2 jīrṇe gandhe dravaṃ deyaṃ muhur gandhaṃ muhurdravam //
ĀK, 1, 23, 147.1 karṣaṃ ca śodhitaṃ gandhaṃ devadālīdravaṃ kṣipet /
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 180.1 gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ /
ĀK, 1, 23, 188.1 kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
ĀK, 1, 23, 200.2 ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam //
ĀK, 1, 23, 202.1 āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ /
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 207.2 rājikādvayamātreṇa citrakadravasaindhavaiḥ //
ĀK, 1, 23, 219.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
ĀK, 1, 23, 231.1 dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
ĀK, 1, 23, 233.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ĀK, 1, 23, 695.2 ekatra mardayedbhadre oṣadhīdravasaṃyutam //
ĀK, 1, 24, 111.2 taṃ khoṭaṃ śodhayetkācaṭaṅkaṇadravayogataḥ //
ĀK, 1, 24, 116.1 palāśataile saṃmardyaṃ yāvat syād dravapiṣṭikā /
ĀK, 1, 24, 188.2 taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ //
ĀK, 1, 24, 198.2 eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ //
ĀK, 1, 25, 24.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
ĀK, 1, 25, 40.1 vidyādharākhyayantrasthād ārdrakadravamarditāt /
ĀK, 1, 25, 47.1 nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /
ĀK, 1, 25, 52.1 drutadravyasya nikṣepo drave tat ḍhālanaṃ matam /
ĀK, 1, 25, 77.1 uktadravye taddravatāḍanametaddhi so'bhiṣekastu /
ĀK, 1, 25, 80.1 dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /
ĀK, 1, 26, 41.1 tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ biḍadravam /
ĀK, 1, 26, 71.1 ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /
ĀK, 1, 26, 84.2 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham //
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
ĀK, 2, 1, 19.1 taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /
ĀK, 2, 1, 20.2 bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //
ĀK, 2, 1, 25.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
ĀK, 2, 1, 28.2 bhṛṅgarājadravāntasthaḥ samyak śuddhaḥ sa jāyate //
ĀK, 2, 1, 32.1 mātuluṅgaṃ yathālābhaṃ dravamekasya cāharet /
ĀK, 2, 1, 32.2 gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //
ĀK, 2, 1, 53.1 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 68.2 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham //
ĀK, 2, 1, 85.1 śuṣke drave nirudhyātha samyaṅmṛllavaṇairmukham /
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 99.1 dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 142.1 dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
ĀK, 2, 1, 153.2 kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //
ĀK, 2, 1, 166.2 matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //
ĀK, 2, 1, 171.1 dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 174.1 taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /
ĀK, 2, 1, 175.1 yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 2, 44.2 tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ //
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 3, 20.2 likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet //
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 24.1 mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet /
ĀK, 2, 4, 25.1 pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam /
ĀK, 2, 5, 34.1 kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 41.2 bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ //
ĀK, 2, 5, 43.1 bhāvayettaddraveṇaiva puṭānte yāmamātrakam /
ĀK, 2, 5, 45.1 dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 52.1 dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet /
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 5, 63.1 mṛdvagninā pacedyāvattāvajjīryati taddravam /
ĀK, 2, 6, 9.2 palāśotthadravair vātha lolayitvāndhrayetpuṭe //
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 6, 30.1 yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 7, 92.2 drave jīrṇe samādāya sarvayogeṣu yojayet //
ĀK, 2, 8, 109.2 viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ //
ĀK, 2, 8, 112.2 snuhyarkottamakanyānāṃ draveṇaikena cātape //
ĀK, 2, 8, 116.1 nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
ĀK, 2, 8, 123.2 māsānte tatsamuddhṛtya limpennāgalatādravaiḥ //
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 189.2 mriyate 'ṣṭapuṭairgandhanimbukadravasaṃyutaḥ //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
Āryāsaptaśatī
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 16.2, 2.0 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 25.2 samenārasya patrāṇi śuddhānyamladravair muhuḥ //
ŚdhSaṃh, 2, 11, 33.2 svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //
ŚdhSaṃh, 2, 11, 49.1 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 57.2 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 11, 68.2 balāgomūtramusalītulasīsūraṇadravaiḥ //
ŚdhSaṃh, 2, 11, 70.2 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //
ŚdhSaṃh, 2, 11, 74.1 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /
ŚdhSaṃh, 2, 12, 5.2 dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //
ŚdhSaṃh, 2, 12, 22.2 samāṃśaiḥ pāradādetairjambīreṇa draveṇa vā //
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 154.1 tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 157.1 kākamācīkuraṇṭotthadravair muṇḍyāpunarnavaiḥ /
ŚdhSaṃh, 2, 12, 164.2 sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 170.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //
ŚdhSaṃh, 2, 12, 172.1 mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam /
ŚdhSaṃh, 2, 12, 177.1 puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /
ŚdhSaṃh, 2, 12, 184.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
ŚdhSaṃh, 2, 12, 225.1 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /
ŚdhSaṃh, 2, 12, 277.1 tataḥ kanyādravair gharme tridinaṃ parimardayet /
ŚdhSaṃh, 2, 12, 283.2 śatāvarīgokṣurubhiḥ pātālagaruḍīdravaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 13.0 bhāvanārthadravastu yāvad dravyaṃ drāvitaṃ bhavati evaṃ śuddhimṛcchatīti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 3.0 yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
Abhinavacintāmaṇi
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
ACint, 1, 53.1 draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet /
ACint, 1, 74.3 sitā guḍaṃ samaṃ dadyāt dravād deyāś caturguṇāḥ //
ACint, 1, 78.2 vāriprasthe ca vipacet taddravo yūṣa ucyate //
ACint, 1, 84.1 palaṃ kaṣāye dravaṃ syāt yavāgvāṃ ca tadardhakam /
ACint, 2, 3.2 jambīradravaiś cāpi mardayet sa viśudhyati //
ACint, 2, 24.1 aṅkolaṃ rājavṛkṣaś ca kāñcanasya dravair api /
ACint, 2, 24.2 bhṛṅgarājasya varṣābhūdravaṃ dattvā vimardayet /
Bhāvaprakāśa
BhPr, 7, 3, 64.2 svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ //
BhPr, 7, 3, 94.2 mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet /
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 112.1 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /
BhPr, 7, 3, 122.2 samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //
BhPr, 7, 3, 159.2 citrakorṇāniśākṣārakanyārkakanakadravaiḥ //
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
BhPr, 7, 3, 220.2 dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //
Gorakṣaśataka
GorŚ, 1, 72.1 sindūradravasaṃkāśaṃ ravisthāne sthitaṃ rajaḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.3 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 ārasya pītalohasya patrāṇi amladravair nimbukādyaiḥ śuddhe mūṣāpuṭe pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 gatadravaistu tāmraṃ śuddhasūtaṃ gandhakaṃ ca samaṃ tolakaṃ vālukāyantre pācyam //
Haribhaktivilāsa
HBhVil, 4, 57.3 bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca //
HBhVil, 4, 93.2 ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 15.2, 5.0 mākṣikasattvayogād ghanasattvaṃ carati raso garbhadrāvī garbhe drāvayati sattvaṃ dravarūpaṃ vidhatte yaḥ sa tathoktaḥ //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 5, 6.2, 3.0 punarasau raso drutvā dravarūpaṃ śīghraṃ prāpto jīryati dhātūnapi vidhāneneti śeṣaḥ //
MuA zu RHT, 5, 58.2, 20.0 evaṃ amunā prakāreṇa garbhe rasodare jarati niḥśeṣatvaṃ rasodare prāpnoti ca punargarbhadrutyā rahitaṃ draveṇa varjitaṃ bījavaraṃ biḍairjarati drutabījamāraṇasamartho biḍa ityarthaḥ //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 11.2, 3.0 kiṃviśiṣṭaṃ sneharāgasaṃsiktaṃ snehaḥ kaṅguṇitumbunyādīnāṃ rāgo raktavarṇadravaḥ tābhyāṃ vahnau taptaṃ sasyakaṃ saṃsiktaṃ secitamiti ghṛtaiḥ saṃsiktaṃ komalaṃ bhāvanāyogyaṃ syāt //
MuA zu RHT, 9, 13.2, 3.0 lavaṇāni sauvarcalādīni kṣārāḥ svarjikādayaḥ amlāḥ jambīrādayaḥ ravirarkaḥ snuhī sudhā tayoḥ kṣīrāṇi etaiḥ tanurapi sūkṣmamapi patraṃ dalaṃ sāralohākhyayoḥ iti śeṣaḥ liptaṃ dhmātaṃ sat bahuśo'nekavāraṃ nirguṇḍīrase saṃsiktaṃ śephālīdrave siñcitaṃ kuryāt //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 15, 2.2, 3.0 kiṃviśiṣṭaṃ gaganaṃ niculapuṭair vetasadravabhāvanābhiḥ pakvaṃ vahnipuṭitaṃ tatpakvaṃ san nirlepaṃ saṃparkavarjitaṃ rasarūpaṃ bhavati pāradasya rūpamityarthaḥ //
MuA zu RHT, 15, 4.2, 1.0 abhrakasattvaṃ vahniyogena drutaṃ āste dravarūpamevāvatiṣṭhate //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 11.2, 2.0 gaganadravaḥ aviśeṣā sāmānyāpi vidhānena kṛtā nirlepā asparśā samā sūtatulyabhāgayojitā satī āroṭaṃ rasanajaṃ pūrvasaṃskāraiḥ saṃskṛtaṃ sūtaṃ badhnāti kena dvandvayogena ubhayamelāpakauṣadhena //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //
MuA zu RHT, 19, 77.2, 4.0 kena kṛtvā rasavādo'nantaḥ dravagolakakalkānāṃ pratyekamanantatvāt rasavādo'pyanantaḥ //
Rasakāmadhenu
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 63.4 dravapāto yataḥ proktaṃ paramānandamūrti tat //
RKDh, 1, 1, 64.1 atrāmlakṣārakāñjikadravasattvapātanam /
RKDh, 1, 1, 67.5 mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /
RKDh, 1, 1, 67.6 rañjakadravapūrṇāyāṃ sthālikāyāṃ tu vinyaset /
RKDh, 1, 1, 69.2 tathā pidadhyāttatpātradhānaṃ majjeddravāntare //
RKDh, 1, 1, 72.2 tataḥ kṣāradravo 'nyasyāṃ pated vāruṇikaṃ ca tat //
RKDh, 1, 1, 129.1 sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 1, 182.2 vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham //
RKDh, 1, 1, 195.2 golamūṣeti sā proktā satvaraṃ dravarūpiṇī //
RKDh, 1, 2, 26.6 dravaplāvanaṃ bhāvanā /
RKDh, 1, 5, 1.5 sṛṣṭitrayodakakaṇātumburudravamarditam //
RKDh, 1, 5, 25.3 gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ //
RKDh, 1, 5, 27.3 tadyantragadraveṇaiva piṣṭiḥ syādrasajāraṇe //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 4.2, 7.0 svedanārheṇa kāñjikādinā kenacit draveṇa bhāṇḍārdhamāpūrya bhāṇḍakandharāprāntadvaye chidradvayaṃ kṛtvā tanmadhye daṇḍamekaṃ nidhāya tasmin rasapoṭṭalīṃ baddhvā ca evaṃ lambayet yathā bhāṇḍasthadrave sā nimajjet paraṃ tu bhāṇḍam na spṛśediti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 73.2, 6.0 uktavidhinā hatāni kṛtsnāni patrāṇi drutaṃ garbhe dravanti tataśca rasaḥ sa svarṇapatradravaḥ vegena carati svakāryaṃ sādhayatītyarthaḥ //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //
RRSBoṬ zu RRS, 10, 21.2, 4.0 draveṇa vyādhitā viddhā spṛṣṭā ityarthaḥ dravapūrṇā ityāśayaḥ //
RRSBoṬ zu RRS, 10, 22.2, 1.0 mūṣāpyāyanamāha drave iti //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 28.2, 3.0 satvaradravarodhinī dravapadārthasrāvanivāriṇī ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 5.2, 6.0 saiva kajjalī dravaṃ dattvā marditā cedrasapaṅkasaṃjñāṃ labhate //
RRSṬīkā zu RRS, 8, 62.2, 12.2 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalādravam /
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 9, 73.2, 16.0 jāraṇādravasādhanaṃ patrāṇāṃ jāraṇopayogipāradagarbhadravasādhanam ityarthaḥ //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 32.2, 6.2 vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham //
RRSṬīkā zu RRS, 10, 38.2, 22.0 kiṃ kṛtvā ruddhvā dhamettadāha prathamaṃ śikhitrān kokilān dhmānārham abhrakādidravaṃ cordhvadvāreṇa krameṇa nikṣipet //
RRSṬīkā zu RRS, 11, 24.2, 6.0 drāvī lohādidravakarī //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
Rasasaṃketakalikā
RSK, 2, 44.1 ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /
RSK, 4, 8.1 sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
RSK, 4, 45.1 sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 94.1 pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ /
Rasataraṅgiṇī
RTar, 2, 29.1 sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ /
RTar, 2, 30.1 sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā /
RTar, 2, 36.1 saṃdrāvitasya dravyasya drave nikṣepaṇaṃ tu yat /
RTar, 2, 49.1 yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam /
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
RTar, 2, 50.2 tāvān eva dravo deyo bhiṣagbhir bhāvanāvidhau //
RTar, 3, 21.1 dravye dravonmukhe jāte mūṣāyā vahniyogataḥ /
RTar, 4, 3.1 pūritārdhodare bhāṇḍe dravaistanmukhapārśvayoḥ /
Rasārṇavakalpa
RAK, 1, 372.2 karīṣāgnau tato dhmātvā yāvattāmradravaṃ bhavet //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 277.1 mā khalvime ekameva buddhajñānaṃ śrutvā draveṇaiva pratinivartayeyur naivopasaṃkrameyuḥ //
Yogaratnākara
YRā, Dh., 9.2 kāñcanāradravaiḥ śuddhaṃ kāñcanaṃ jāyate bhṛśam //
YRā, Dh., 25.2 tālagandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
YRā, Dh., 99.1 palāśadravayuktena vaṅgapatrāṇi lepayet /
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //
YRā, Dh., 128.1 dhānyābhrakaṃ ravikṣīrai ravimūladraveṇa vā /
YRā, Dh., 133.1 dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ /
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 202.2 jambīradravasaṃyuktair nāgadoṣāpanuttaye //
YRā, Dh., 213.2 citrakeṇa niśākṣārakanyārkakanakadravaiḥ //
YRā, Dh., 346.1 dravametaiśca saṃyojya mardayitvā dhametsukham /