Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): cūḍākaraṇa
Show parallels Show headlines
Use dependency labeler
Chapter id: 896
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
cūḍākaraṇa
tṛtīyavarṣasya jaṭāḥ kurvanti / (1.1) Par.?
yathā vā kulakalpaḥ // (1.2) Par.?
agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat // (2) Par.?
athainam abhimantrayate hiraṇyavarṇāḥ śucaya iti catasṛbhiḥ / (3.1) Par.?
yā oṣadhaya ityanuvākena / (3.2) Par.?
śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye / (3.3) Par.?
śaṃ yor abhisravantu naḥ / (3.4) Par.?
priyāḥ śaṃ na āpo dhanvanyāḥ śaṃ naḥ santu nūpyāḥ / (3.5) Par.?
śaṃ naḥ samudryā āpaḥ śam u naḥ santu kūpyāḥ / (3.6) Par.?
śaṃ no mitraḥ śaṃ varuṇaḥ śaṃ no bhavatv aryamā / (3.7) Par.?
śaṃ na indraś cāgniś ca śaṃ no viṣṇur urukramaḥ / (3.8) Par.?
iti / (3.9) Par.?
tāsām udakārthān kurvīta paryukṣaṇe 'bhyundane snāpane ca // (3.10) Par.?
ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā // (4) Par.?
āyurdā deveti ca / (5.1) Par.?
ye keśinaḥ prathame sattram āsata yebhir āvṛtaṃ yadidaṃ virājati / (5.2) Par.?
tebhyo juhomy āyuṣe dīrghāyutvāya svastaye / (5.3) Par.?
iti // (5.4) Par.?
vyāhṛtibhiśca // (6) Par.?
uktaḥ karmāntaḥ pūrveṇa // (7) Par.?
śītena vāya udakenedhi / (8.1) Par.?
uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt / (8.2) Par.?
aditiḥ keśān vapatv āpa undantu jīvase / (8.3) Par.?
dīrghāyutvāya svastaye / (8.4) Par.?
iti // (8.5) Par.?
dakṣiṇasmin keśānte darbham ūrdhvāgraṃ nidadhāti // (9) Par.?
oṣadhe trāyasvainam iti darbhamantardadhāti // (10) Par.?
svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti // (11) Par.?
yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān / (12.1) Par.?
tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat / (12.2) Par.?
ahamasau / (12.3) Par.?
iti pravapati // (12.4) Par.?
dakṣiṇato mātānyā vāvidhavānaḍuhena gomayenābhūmigatān keśān parigṛhṇīyāt // (13) Par.?
mā te keśān anugād varca etattathā dhātā dadhātu te / (14.1) Par.?
tubhyamindro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ / (14.2) Par.?
iti prapatato 'numantrayate // (14.3) Par.?
tena dharmeṇa punar apo 'bhimantryāparaṃ keśāntam abhyundyād uttaraṃ ca // (15) Par.?
anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat / (16.1) Par.?
tena te vapāmyāyuṣe dīrghāyutvāya svastaye / (16.2) Par.?
iti paścāt / (16.3) Par.?
yena bhūyaś caratyayaṃ jyok ca paśyasi sūryam / (16.4) Par.?
tena te vapāmy āyuṣe dīrghāyutvāya suślokyāya suvarcase / (16.5) Par.?
ityuttarataḥ // (16.6) Par.?
yat kṣureṇa marcayatā supeśasā vaptar vapasi keśān / (17.1) Par.?
śundha śiro māsyāyuḥ pramoṣīḥ / (17.2) Par.?
iti lohāyasaṃ kṣuraṃ keśavāpāya prayacchati // (17.3) Par.?
yathārthaṃ keśayatnān kurvanti dakṣiṇataḥ kapardā vasiṣṭhānām ubhayato 'tribhārgavakāśyapānāṃ pañcacūḍā āṅgirasaḥ śikhino 'nye // (18) Par.?
vājim eke maṅgalārtham // (19) Par.?
tryāyuṣaṃ kaśyapasya jamadagnes tryāyuṣam agastyasya tryāyuṣam / (20.1) Par.?
yad devānāṃ tryāyuṣaṃ tan me astu śatāyuṣam / (20.2) Par.?
iti śiraḥ saṃmṛśati // (20.3) Par.?
parigṛhya gomayena keśān uttarapūrvasyāṃ gṛhasya mūṣyām antarā gehāt paladaṃ ca nidadhyāt / (21.1) Par.?
arikte vā vapane / (21.2) Par.?
uptvāya keśāntān varuṇāya rājño bṛhaspatiḥ savitā viṣṇurindraḥ / (21.3) Par.?
tebhyo nidhānaṃ mahad anvavindann antarā dyāvāpṛthivī apa svaḥ // (21.4) Par.?
iti / (22.1) Par.?
kartre varaṃ dadāti // (22.2) Par.?
pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati // (23) Par.?
saṃvatsaraṃ mātā nāmlāya dhārayet / (24.1) Par.?
roṣāya nāśnīyāt / (24.2) Par.?
lavaṇavarjaṃ tūṣṇīm // (24.3) Par.?
kanyāyā āhutivarjam // (25) Par.?
viduṣo brāhmaṇān arthasiddhiṃ vācayet // (26) Par.?
evam uttareṣu // (27) Par.?
Duration=0.24931120872498 secs.