Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhairavaḥ / (1.1) Par.?
silver:: synonyms
raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / (1.2) Par.?
rajataṃ taptarūpyaṃ ca candrabhūtistu raupyakam // (1.3) Par.?
kaladhautaṃ ca saudhaṃ ca candrahāsaṃ ca tārakam / (2.1) Par.?
rajatabhedāḥ
sahajaṃ khanisaṃjātaṃ kṛtrimaṃ ca tridhā matam // (2.2) Par.?
rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram / (3.1) Par.?
kailāsādyadrisambhūtaṃ sahajaṃ rajataṃ bhavet // (3.2) Par.?
tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet / (4.1) Par.?
himācalādikūṭeṣu yadrūpyaṃ jāyate hi tat // (4.2) Par.?
khanijaṃ kathyate tajjñaiḥ paramaṃ hi rasāyanam / (5.1) Par.?
śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam // (5.2) Par.?
tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut / (6.1) Par.?
grāhyāgrāhyarajatasvarūpam
ghanaṃ snigdhaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu // (6.2) Par.?
varṇāḍhyaṃ candravatsvacchaṃ dāhe chede samaprabham / (7.1) Par.?
śaṅkhābhaṃ masṛṇaṃ sphoṭarahitaṃ rajataṃ śubham // (7.2) Par.?
dāhe raktaṃ ca pītaṃ ca kṛṣṇaṃ rūkṣaṃ sphuṭaṃ laghu / (8.1) Par.?
sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā // (8.2) Par.?
kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / (9.1) Par.?
dāhe chede ghane naṣṭaṃ madhyamaṃ rajataṃ matam // (9.2) Par.?
karoti tāpaṃ viḍbhedaṃ kṣayaṃ śuklabalāyuṣām / (10.1) Par.?
na śuddhaṃ na mṛtaṃ tāraṃ tasmācchuddhaṃ ca mārayet // (10.2) Par.?
rajataśuddhi
nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati / (11.1) Par.?
tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // (11.2) Par.?
taptaṃ taptaṃ tārapatraṃ secayecchuddhim āpnuyāt / (12.1) Par.?
piśācasaṃbhave yadvā prakṣiptaṃ śuddhimāpnuyāt // (12.2) Par.?
rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet / (13.1) Par.?
śvetakumbhodbhave nīre ḍhālayetsaptavārakān // (13.2) Par.?
rajatabhasma (1, 2, 3)
kuraṇḍamunipuṣpotthasalilaiḥ saṃpramardayet / (14.1) Par.?
tārapatrāṇi liptāni puṭayecca vanotpalaiḥ // (14.2) Par.?
mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā / (15.1) Par.?
amlavargapraliptena pūrvavatpuṭayogataḥ // (15.2) Par.?
mriyate tālakaṃ sūtaṃ vaṅgamamlena peṣayet / (16.1) Par.?
tārapatrāṇi saṃlipya puṭitvā bhasmatāṃ nayet // (16.2) Par.?
mriyate gandhayogādyair vaiṣṇavena vipadyate / (17.1) Par.?
rajatabhasma (4)
snuhīkṣīraiḥ pacettāpyaṃ tārapatrāṇi lepayet // (17.2) Par.?
ruddhvā gajapuṭe paktvā pūrvoktaiḥ pācayetpunaḥ / (18.1) Par.?
catvāriṃśatpuṭairevaṃ pacettāraṃ mṛtaṃ bhavet // (18.2) Par.?
rajatabhasma (5)
bhūdhātrīṃ mākṣikaṃ tulyaṃ pippalīṃ saindhavāmlakaiḥ / (19.1) Par.?
liptvā tārasya patrāṇi ruddhvā saptapuṭaiḥ pacet // (19.2) Par.?
dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ / (20.1) Par.?
rajatabhasma (6)
likucadravasūtābhyāṃ tārapiṣṭīṃ prakalpayet // (20.2) Par.?
ruddhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca / (21.1) Par.?
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā // (21.2) Par.?
svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam / (22.1) Par.?
puṭeddvādaśavārāṇi bhasmībhavati rūpyakam // (22.2) Par.?
rajatabhasma (7)
mākṣikaṃ cūrṇaluṅgāmlamarditaṃ puṭitaṃ śanaiḥ / (23.1) Par.?
triṃśadvāreṇa tattāraṃ nirutthaṃ bhasma jāyate // (23.2) Par.?
rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / (24.1) Par.?
rajatabhasma (8)
tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam // (24.2) Par.?
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet / (25.1) Par.?
śoṣayedandhayettaṃ ca triṃśadvanotpalaiḥ puṭet // (25.2) Par.?
caturdaśapuṭairevaṃ nirutthaṃ mriyate dhruvam / (26.1) Par.?
rajatabhasma (9)
raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam // (26.2) Par.?
athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ / (27.1) Par.?
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanotpalaiḥ // (27.2) Par.?
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ / (28.1) Par.?
rajatabhasma (10)
rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam // (28.2) Par.?
mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ / (29.1) Par.?
haridrāgolake kṣiptvā golaṃ hayapurīṣake // (29.2) Par.?
kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ / (30.1) Par.?
tatpiṣṭvā tārapatrāṇi lepyamamlena kenacit // (30.2) Par.?
puṭair viṃśatibhir bhasma jāyate nātra saṃśayaḥ / (31.1) Par.?
bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram // (31.2) Par.?
jāyate taṃ mṛtaṃ vidyādbhasma hāṭakatārayoḥ / (32.1) Par.?
rajatasya guṇāḥ
raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam // (32.2) Par.?
vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit / (33.1) Par.?
vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam // (33.2) Par.?
Duration=0.11322021484375 secs.