Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Ṛgveda
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Śyainikaśāstra
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 4, 31, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
Atharvaveda (Śaunaka)
AVŚ, 3, 16, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
AVŚ, 5, 13, 3.2 ahaṃ tam asya nṛbhir agrabham rasaṃ tamasa iva jyotir ud etu sūryaḥ //
AVŚ, 18, 4, 65.1 abhūd dūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ /
Gopathabrāhmaṇa
GB, 2, 2, 12, 1.1 yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
Jaiminīyaśrautasūtra
JaimŚS, 21, 6.0 dakṣiṇena cātvālam apsuṣomān somabhakṣāvṛtāvaghreṇa bhakṣayanti yugapat samupahūtā ity abhivyāhṛtyāpsu dhautasya deva soma te mativido nṛbhi stutasya stutastomasya śastokthasyeṣṭayajuṣo yo bhakṣo 'śvasanir gosanis tasya ta upahūtasyopahūto bhakṣayāmi //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 6.7 apsu dhautasya te deva soma nṛbhiḥ ṣṭutasya yas te gosanir bhakṣo yo aśvasanis tasya tā upahūtā upahūtasya bhakṣayāmi /
Pañcaviṃśabrāhmaṇa
PB, 1, 6, 11.0 apsu dhautasya te deva soma nṛbhiḥ sutasya //
Vaitānasūtra
VaitS, 3, 6, 14.2 abhūd devaḥ savitā vandyo nū na idānīm ahna upavācyo nṛbhiḥ /
VaitS, 3, 10, 7.1 nārāśaṃsāṃs tūṣṇīṃ pratigṛhya bhakṣayanti narāśaṃsapītasya deva soma te nṛbhiḥ ṣṭutasya matividaḥ /
Ṛgveda
ṚV, 1, 64, 13.2 arvadbhir vājam bharate dhanā nṛbhir āpṛcchyaṃ kratum ā kṣeti puṣyati //
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 1, 69, 8.1 tat tu te daṃso yad ahan samānair nṛbhir yad yukto vive rapāṃsi //
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 1, 81, 1.1 indro madāya vāvṛdhe śavase vṛtrahā nṛbhiḥ /
ṚV, 1, 100, 6.1 sa manyumīḥ samadanasya kartāsmākebhir nṛbhiḥ sūryaṃ sanat /
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 137, 3.3 ayaṃ vām mitrāvaruṇā nṛbhiḥ sutaḥ soma ā pītaye sutaḥ //
ṚV, 1, 178, 3.1 jetā nṛbhir indraḥ pṛtsu śūraḥ śrotā havaṃ nādhamānasya kāroḥ /
ṚV, 1, 178, 4.1 evā nṛbhir indraḥ suśravasyā prakhādaḥ pṛkṣo abhi mitriṇo bhūt /
ṚV, 2, 26, 3.1 sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ /
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 60, 5.2 dhiyeṣito maghavan dāśuṣo gṛhe saudhanvanebhiḥ saha matsvā nṛbhiḥ //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 17, 11.2 ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ //
ṚV, 4, 54, 1.1 abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ /
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 87, 4.2 yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ //
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 45, 6.2 nṛbhiḥ suvīra ucyase //
ṚV, 6, 48, 5.2 sahasā yo mathito jāyate nṛbhiḥ pṛthivyā adhi sānavi //
ṚV, 7, 19, 4.1 tvaṃ nṛbhir nṛmaṇo devavītau bhūrīṇi vṛtrā haryaśva haṃsi /
ṚV, 7, 22, 7.2 tvaṃ nṛbhir havyo viśvadhāsi //
ṚV, 7, 24, 1.1 yoniṣ ṭa indra sadane akāri tam ā nṛbhiḥ puruhūta pra yāhi /
ṚV, 7, 32, 6.1 sa vīro apratiṣkuta indreṇa śūśuve nṛbhiḥ /
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 41, 3.2 bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma //
ṚV, 7, 92, 4.2 ghnanto vṛtrāṇi sūribhiḥ ṣyāma sāsahvāṃso yudhā nṛbhir amitrān //
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 8, 2, 2.1 nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ /
ṚV, 8, 2, 36.1 sanitā vipro arvadbhir hantā vṛtraṃ nṛbhiḥ śūraḥ /
ṚV, 8, 4, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 8, 15, 12.2 asmākebhir nṛbhir atrā svar jaya //
ṚV, 8, 21, 12.2 nṛbhir vṛtraṃ hanyāma śūśuyāma cāver indra pra ṇo dhiyaḥ //
ṚV, 8, 40, 7.2 asmākebhir nṛbhir vayaṃ sāsahyāma pṛtanyato vanuyāma vanuṣyato nabhantām anyake same //
ṚV, 8, 46, 8.2 ya ādadiḥ svar nṛbhir yaḥ pṛtanāsu duṣṭaraḥ //
ṚV, 8, 62, 2.1 ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ /
ṚV, 8, 65, 1.1 yad indra prāg apāg udaṅ nyag vā hūyase nṛbhiḥ /
ṚV, 9, 24, 3.2 nṛbhir yato vi nīyase //
ṚV, 9, 27, 3.1 eṣa nṛbhir vi nīyate divo mūrdhā vṛṣā sutaḥ /
ṚV, 9, 28, 1.1 eṣa vājī hito nṛbhir viśvavin manasas patiḥ /
ṚV, 9, 62, 5.1 śubhram andho devavātam apsu dhūto nṛbhiḥ sutaḥ /
ṚV, 9, 62, 16.1 pavamānaḥ suto nṛbhiḥ somo vājam ivāsarat /
ṚV, 9, 68, 4.2 aṃśur yavena pipiśe yato nṛbhiḥ saṃ jāmibhir nasate rakṣate śiraḥ //
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 75, 3.1 ava dyutānaḥ kalaśāṁ acikradan nṛbhir yemānaḥ kośa ā hiraṇyaye /
ṚV, 9, 75, 5.1 pari soma pra dhanvā svastaye nṛbhiḥ punāno abhi vāsayāśiram /
ṚV, 9, 76, 1.1 dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ /
ṚV, 9, 78, 2.1 indrāya soma pari ṣicyase nṛbhir nṛcakṣā ūrmiḥ kavir ajyase vane /
ṚV, 9, 80, 4.2 nṛbhiḥ soma pracyuto grāvabhiḥ suto viśvān devāṁ ā pavasvā sahasrajit //
ṚV, 9, 86, 20.1 manīṣibhiḥ pavate pūrvyaḥ kavir nṛbhir yataḥ pari kośāṁ acikradat /
ṚV, 9, 86, 22.2 sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi //
ṚV, 9, 86, 34.2 gabhastipūto nṛbhir adribhiḥ suto mahe vājāya dhanyāya dhanvasi //
ṚV, 9, 87, 1.1 pra tu drava pari kośaṃ ni ṣīda nṛbhiḥ punāno abhi vājam arṣa /
ṚV, 9, 91, 2.2 pra yo nṛbhir amṛto martyebhir marmṛjāno 'vibhir gobhir adbhiḥ //
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ gā ato matīr janayata svadhābhiḥ //
ṚV, 9, 97, 5.2 nṛbhi stavāno anu dhāma pūrvam agann indram mahate saubhagāya //
ṚV, 9, 99, 8.1 suta indo pavitra ā nṛbhir yato vi nīyase /
ṚV, 9, 107, 5.2 āpṛcchyaṃ dharuṇaṃ vājy arṣati nṛbhir dhūto vicakṣaṇaḥ //
ṚV, 9, 107, 16.1 nṛbhir yemāno haryato vicakṣaṇo rājā devaḥ samudriyaḥ //
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 109, 8.1 nṛbhir yemāno jajñānaḥ pūtaḥ kṣarad viśvāni mandraḥ svarvit //
ṚV, 9, 109, 15.1 pibanty asya viśve devāso gobhiḥ śrītasya nṛbhiḥ sutasya //
ṚV, 9, 109, 18.1 pra soma yāhīndrasya kukṣā nṛbhir yemāno adribhiḥ sutaḥ //
ṚV, 10, 68, 12.2 bṛhaspatiḥ sa hi gobhiḥ so aśvaiḥ sa vīrebhiḥ sa nṛbhir no vayo dhāt //
ṚV, 10, 69, 7.2 dyumān dyumatsu nṛbhir mṛjyamānaḥ sumitreṣu dīdayo devayatsu //
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 69, 9.2 yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ //
ṚV, 10, 69, 11.1 śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ /
ṚV, 10, 104, 2.1 apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva /
ṚV, 10, 115, 7.1 evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ /
ṚV, 10, 147, 4.2 tvāvṛdho maghavan dāśvadhvaro makṣū sa vājam bharate dhanā nṛbhiḥ //
Ṛgvidhāna
ṚgVidh, 1, 4, 4.1 na rajasvalayā nāryā patitair nāntyajairnṛbhiḥ /
Carakasaṃhitā
Ca, Sū., 6, 51.2 ṛtāvṛtau nṛbhiḥ sevyamasevyaṃ yacca kiṃcana /
Ca, Indr., 12, 75.1 nṛbhirdhenvāḥ savatsāyā vaḍavāyāḥ striyāstathā /
Mahābhārata
MBh, 3, 247, 5.2 lokān puṇyakṛtāṃ brahman sadbhir āsevitān nṛbhiḥ //
MBh, 5, 67, 21.1 aprāpyaḥ keśavo rājann indriyair ajitair nṛbhiḥ /
MBh, 8, 8, 11.2 rathapattidvipāś cāśvair nṛbhiś cāśvarathadvipāḥ //
MBh, 9, 36, 62.2 ahiṃsrair dharmaparamair nṛbhir atyantasevitam //
MBh, 13, 40, 48.1 na ceyaṃ rakṣituṃ śakyā yathānyā pramadā nṛbhiḥ /
MBh, 13, 43, 22.2 nāsām asti priyo nāma maithune saṃgame nṛbhiḥ //
MBh, 13, 43, 24.1 nāsu sneho nṛbhiḥ kāryastathaiverṣyā janeśvara /
MBh, 13, 112, 14.1 tasmād dharmaḥ sahāyārthe sevitavyaḥ sadā nṛbhiḥ /
MBh, 14, 60, 9.1 durmaraṃ bata vārṣṇeya kāle 'prāpte nṛbhiḥ sadā /
Manusmṛti
ManuS, 4, 61.2 na pāṣaṇḍigaṇākrānte nopasṛṣṭe 'ntyajair nṛbhiḥ //
ManuS, 7, 61.1 nirvartetāsya yāvadbhir itikartavyatā nṛbhiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 34.2 nṛbhir dhenvāḥ savatsāyā vaḍabāyāḥ striyā api //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 178.2 mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ //
BKŚS, 5, 189.1 tena bravīmi nāsty eva duḥsaṃpādā kriyā nṛbhiḥ /
Harivaṃśa
HV, 23, 150.2 rathī dvīpān anucaran yogī saṃdṛśyate nṛbhiḥ //
Kirātārjunīya
Kir, 13, 42.1 smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ /
Matsyapurāṇa
MPur, 15, 43.3 puṇyaṃ pavitram āyuṣyaṃ kīrtanīyaṃ sadā nṛbhiḥ //
Suśrutasaṃhitā
Su, Cik., 24, 133.2 ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 146.2 anudinam iha paṭhyate nṛbhir yair vasati na teṣu kadācid apy alakṣmīḥ //
Śatakatraya
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 19, 38.1 yacchrotavyam atho japyaṃ yat kartavyaṃ nṛbhiḥ prabho /
BhāgPur, 2, 10, 25.2 padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ //
BhāgPur, 3, 15, 23.2 yās tu śrutā hatabhagair nṛbhir āttasārās tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta //
BhāgPur, 3, 19, 36.1 taṃ sukhārādhyam ṛjubhir ananyaśaraṇair nṛbhiḥ /
BhāgPur, 3, 21, 55.1 adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ /
BhāgPur, 4, 4, 17.1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne /
BhāgPur, 4, 7, 47.2 kīrtyamāne nṛbhir nāmni yajñeśa te yajñavighnāḥ kṣayaṃ yānti tasmai namaḥ //
BhāgPur, 4, 13, 47.2 alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām //
BhāgPur, 10, 4, 38.1 yathāmayo 'ṅge samupekṣito nṛbhirna śakyate rūḍhapadaścikitsitum /
BhāgPur, 11, 5, 19.2 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 8.2 yuge 'smiṃs tāmase loke satataṃ pūjyate nṛbhiḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
Śyainikaśāstra
Śyainikaśāstra, 3, 78.1 ato nṛbhiḥ prayuktānāṃ teṣāṃ pāto'tra kathyate /
Sātvatatantra
SātT, 4, 2.2 bhaktibhedaṃ bhagavato bhāvanīyaṃ sadā nṛbhiḥ //
SātT, 4, 66.2 bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune /
SātT, 7, 41.1 varjanīyā nṛbhir yatnair yato narakakāraṇāḥ /