Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 18.1 śikhāmuṇḍaḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 28.0 muṇḍajaṭilaśikhājaṭāś ca //
GautDhS, 1, 3, 21.1 muṇḍaḥ śikhī vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 24.0 muṇḍo jaṭilaḥ śikhī vā //
KāṭhGS, 40, 4.1 muṇḍā bhṛgavaḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
MānGS, 2, 14, 8.1 muṇḍān paśyati //
Vasiṣṭhadharmasūtra
VasDhS, 10, 6.1 muṇḍo 'mamo 'parigrahaḥ //
VasDhS, 16, 33.1 nagno muṇḍaḥ kapālī ca bhikṣārthī kṣutpipāsitaḥ /
Āpastambadharmasūtra
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto vā eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
Āpastambagṛhyasūtra
ĀpGS, 3, 12.1 dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 14, 1, 1.2 sāmnāṃ śiro 'tharvāṇāṃ muṇḍamuṇḍam //
Arthaśāstra
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 1, 12, 5.1 etayā muṇḍā vṛṣalyo vyākhyātāḥ //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 20, 18.1 muṇḍajaṭilakuhakapratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 21.0 muṇḍamiśraślakṣṇalavaṇavratavastrahalakalakṛtatūstebhyo ṇic //
Buddhacarita
BCar, 13, 24.1 prakīrṇakeśāḥ śikhino 'rdhamuṇḍā raktāmbarā vyākulaveṣṭanāśca /
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Mahābhārata
MBh, 1, 68, 11.19 vratino jaṭilān muṇḍān valkalājinasaṃvṛtān /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 3, 262, 16.1 rāvaṇas tu yatir bhūtvā muṇḍaḥ kuṇḍī tridaṇḍadhṛk /
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 7, 18, 29.1 muṇḍatālavanānīva tatra tatra cakāśire /
MBh, 7, 68, 44.2 muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān /
MBh, 9, 44, 90.2 śikhaṇḍino mukuṭino muṇḍāśca jaṭilāstathā //
MBh, 10, 7, 4.2 khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam //
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 10, 7, 30.2 nīlāṅgāḥ kamalāṅgāśca muṇḍavaktrāstathaiva ca //
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 12, 9, 12.2 caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram //
MBh, 12, 18, 31.1 parivrajanti dānārthaṃ muṇḍāḥ kāṣāyavāsasaḥ /
MBh, 12, 18, 33.2 dharmadhvajānāṃ muṇḍānāṃ vṛttyartham iti me matiḥ //
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 106, 22.1 tyāgadharmavidaṃ muṇḍaṃ kaṃcid asyopavarṇaya /
MBh, 12, 161, 15.2 muṇḍā nistantavaścāpi vasantyarthārthinaḥ pṛthak //
MBh, 12, 259, 15.2 bibhrad daṇḍājinaṃ muṇḍo brāhmaṇo 'rhati vāsasam //
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 16, 3, 2.1 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ /
Manusmṛti
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 8, 93.1 nagno muṇḍaḥ kapālena ca bhikṣārthī kṣutpipāsitaḥ /
Rāmāyaṇa
Rām, Su, 3, 28.1 dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ /
Rām, Su, 25, 18.2 kṛṣyamāṇaḥ striyā dṛṣṭo muṇḍaḥ kṛṣṇāmbaraḥ punaḥ //
Rām, Yu, 26, 30.1 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ /
Amarakośa
AKośa, 2, 312.2 pṛśniralpatanau śroṇaḥ paṅgau muṇḍastu muṇḍite //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 2.2 śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam //
AHS, Śār., 6, 49.2 nilayo muṇḍatā kākagṛdhrādyaiḥ parivāraṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 203.2 khaṇḍacarmeti me nāma muṇḍāḥ pāśupatā vayam //
Divyāvadāna
Divyāv, 2, 356.0 sa bhagavato vācāvasāne muṇḍaḥ saṃvṛttaḥ saṃghāṭiprāvṛtaḥ pātrakarakavyagrahastaḥ saptāhāvaropitakeśaśmaśrur varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitaḥ //
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 573.0 bhagavato vācāvasāne muṇḍāḥ saṃvṛttāḥ saṃghāṭiprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathena avasthitāḥ //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 12, 285.1 sahābhidhānānmuṇḍāḥ saṃvṛttāḥ saṃghāṭīprāvṛtāḥ pātrakaravyagrahastāḥ saptāhāvaropitakeśaśmaśravo varṣaśatopasaṃpannasya bhikṣorīryāpathenāvasthitāḥ //
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 12, 400.1 bhagavatā buddhanirmāṇo nirmito dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgato muṇḍaḥ saṃghāṭīprāvṛtaḥ //
Divyāv, 19, 442.1 bhagavato vācāvasānameva muṇḍaḥ saṃvṛttaḥ //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Kāmasūtra
KāSū, 1, 4, 18.1 tair bhikṣukyaḥ kalāvidagdhā muṇḍā vṛṣalyo vṛddhagaṇikāśca vyākhyātāḥ //
Kūrmapurāṇa
KūPur, 1, 10, 50.1 namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 24, 50.1 bhasmoddhūlitasarvāṅgo muṇḍo valkalasaṃyutaḥ /
KūPur, 1, 28, 13.1 śukladantājinākhyāśca muṇḍāḥ kāṣāyavāsasaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 62.1 namaste prāṇapālāya muṇḍamālādharāya ca /
LiPur, 1, 21, 69.1 namo 'kṛtyāya kṛtyāya muṇḍāya kīkaṭāya ca /
LiPur, 1, 33, 9.1 bhasmavratāś ca muṇḍāś ca vratino viśvarūpiṇaḥ /
LiPur, 1, 40, 34.1 śukladantājinākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ /
LiPur, 1, 65, 69.1 śṛgālarūpaḥ sarvārtho muṇḍaḥ sarvaśubhaṅkaraḥ /
LiPur, 1, 96, 89.1 bhiṣaktamāya muṇḍāya daṇḍine yogarūpiṇe /
LiPur, 1, 98, 114.1 muṇḍo virūpo vikṛto daṇḍī dānto guṇottamaḥ /
Matsyapurāṇa
MPur, 132, 26.1 vṛṣadhvajāya muṇḍāya jaṭine brahmacāriṇe /
Nāradasmṛti
NāSmṛ, 2, 1, 183.1 nagno muṇḍaḥ kapālena bhikṣārthī kṣutpipāsitaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 48.1 napuṃsakavyaṅgabhagnanagnamuṇḍāsitāmbarāḥ /
Su, Utt., 33, 9.1 karālā piṅgalā muṇḍā kaṣāyāmbaravāsinī /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 22, 1.0 ādau kuntalī devadatto dṛṣṭaḥ madhye muṇḍaḥ tṛtīyasyāmavasthāyāṃ kuntalī //
VaiSūVṛ zu VaiśSū, 2, 2, 22, 2.0 caturthyāmālāpādibhiravagate ārūpamātreṇa ca saṃdhyādau kim ayaṃ kuntalī syād uta muṇḍo vā iti saṃśayaḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 2.1 tato digambaro muṇḍo barhipatradharo dvija /
Viṣṇusmṛti
ViSmṛ, 28, 41.1 brahmacāriṇā muṇḍena jaṭilena vā bhāvyam //
ViSmṛ, 63, 34.1 vāntaviriktamuṇḍajaṭilavāmanāṃśca //
Yājñavalkyasmṛti
YāSmṛ, 1, 272.2 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 15.2 mattonmattajaḍīkṛtāndhabadhirakṣutkṣāmatakrārayo muṇḍābhyaktavimuktakeśapatitāḥ kāṣāyinaś cāśubhāḥ //
Bhāratamañjarī
BhāMañj, 13, 91.2 amuṇḍitaspṛhā muṇḍā bahirantaḥ kaṣāyiṇaḥ //
BhāMañj, 14, 140.2 hemamālādharo daṇḍī muṇḍaḥ kṛṣṇājināvṛtaḥ //
BhāMañj, 16, 9.2 muṇḍo viṭaṅkavadano yādavānāṃ gṛhe gṛhe //
Garuḍapurāṇa
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 100, 1.3 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati //
Mātṛkābhedatantra
MBhT, 6, 57.1 oṃ yā caṇḍī madhukaiṭabhādidaityadalanī māhiṣonmādinī yā dhūmrekṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī /
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
RājNigh, Śālyādivarga, 6.1 rājānnaṣaṣṭikasitatararaktamuṇḍasthūlāṇugandhanirapādikaśālisaṃjñāḥ /
Skandapurāṇa
SkPur, 23, 54.2 diṇḍimuṇḍāya caṇḍāya ekākṣararatāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 20.2 vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ //