Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 21.3 ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam //
MBh, 1, 1, 29.2 yasmiṃstacchrūyate satyaṃ jyotir brahma sanātanam //
MBh, 1, 1, 53.1 tapasā brahmacaryeṇa vyasya vedaṃ sanātanam /
MBh, 1, 1, 197.1 bhagavān vāsudevaśca kīrtyate 'tra sanātanaḥ /
MBh, 1, 1, 198.1 śāśvataṃ brahma paramaṃ dhruvaṃ jyotiḥ sanātanam /
MBh, 1, 29, 16.5 tathetyevābravīt pakṣī bhagavantaṃ sanātanam /
MBh, 1, 56, 26.5 śrāvayeta mahāpuṇyaṃ tasya dharmaḥ sanātanaḥ /
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 68, 51.1 ātmano janmanaḥ kṣetraṃ puṇyaṃ rāmāḥ sanātanam /
MBh, 1, 68, 57.3 putreṇa lokāñ jayati śrutir eṣā sanātanī /
MBh, 1, 75, 22.3 sarvam āhṛtya kartavyam eṣa dharmaḥ sanātanaḥ /
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 113, 7.2 strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ /
MBh, 1, 113, 13.3 mā tāta kopaṃ kārṣīstvam eṣa dharmaḥ sanātanaḥ //
MBh, 1, 117, 29.5 yathāvad anugṛhṇantāṃ dharmo hyeṣa sanātanaḥ /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 146, 4.1 etaddhi paramaṃ nāryāḥ kāryaṃ loke sanātanam /
MBh, 1, 158, 20.2 katham icchasi tāṃ roddhuṃ naiṣa dharmaḥ sanātanaḥ //
MBh, 1, 166, 6.3 mama panthā mahārāja dharma eṣa sanātanaḥ /
MBh, 1, 188, 8.2 na ca dharmo 'pyanekasthaścaritavyaḥ sanātanaḥ //
MBh, 1, 188, 18.2 anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ /
MBh, 1, 188, 19.1 yathāyaṃ vihito dharmo yataścāyaṃ sanātanaḥ /
MBh, 1, 189, 46.22 idam anyad rahasyaṃ te devaguhyaṃ sanātanam /
MBh, 1, 196, 2.2 saṃvibhajyāstu kaunteyā dharma eṣa sanātanaḥ //
MBh, 2, 3, 12.2 yatra bhūtapatiḥ sṛṣṭvā sarvalokān sanātanaḥ /
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 2, 50, 20.2 śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī //
MBh, 2, 62, 9.2 sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ //
MBh, 3, 3, 23.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ //
MBh, 3, 13, 6.2 nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ //
MBh, 3, 13, 15.2 nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ //
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 13, 50.1 tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ /
MBh, 3, 30, 34.1 prabhāvavān api naras tasya lokāḥ sanātanāḥ /
MBh, 3, 30, 50.1 etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ /
MBh, 3, 32, 28.2 dharmaṃ te hyācaran kṛṣṇe taddhi dharmasanātanam //
MBh, 3, 34, 52.1 anubudhyasva rājendra vettha dharmān sanātanān /
MBh, 3, 34, 53.2 eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ //
MBh, 3, 37, 29.2 purāṇaḥ śāśvato devo viṣṇor aṃśaḥ sanātanaḥ //
MBh, 3, 42, 32.1 savyasācin mahābāho pūrvadeva sanātana /
MBh, 3, 85, 19.1 pavitro maṅgalīyaśca khyāto loke sanātanaḥ /
MBh, 3, 86, 21.2 sākṣād devaḥ purāṇo 'sau sa hi dharmaḥ sanātanaḥ //
MBh, 3, 86, 22.2 te vadanti mahātmānaṃ kṛṣṇaṃ dharmaṃ sanātanam //
MBh, 3, 87, 8.2 papāta sa punar lokāṃllebhe dharmān sanātanān //
MBh, 3, 88, 25.1 yatra nārāyaṇo devaḥ paramātmā sanātanaḥ /
MBh, 3, 90, 2.2 śrīmatāṃ cāpi jānāsi rājñāṃ dharmaṃ sanātanam //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 93, 11.2 uvāsa ca svayaṃ yatra dharmo rājan sanātanaḥ //
MBh, 3, 99, 9.1 taṃ śakraṃ kaśmalāviṣṭaṃ dṛṣṭvā viṣṇuḥ sanātanaḥ /
MBh, 3, 125, 16.2 naranārāyaṇau cobhau sthānaṃ prāptāḥ sanātanam //
MBh, 3, 131, 19.1 śyenāḥ kapotān khādanti sthitir eṣā sanātanī /
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 148, 10.2 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ /
MBh, 3, 152, 9.1 na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ /
MBh, 3, 163, 49.1 uvāca ca mahādevo dattvā me 'straṃ sanātanam /
MBh, 3, 170, 40.1 vibhīs tatas tad astraṃ tu ghoraṃ raudraṃ sanātanam /
MBh, 3, 180, 43.1 purāvṛttāḥ kathāḥ puṇyāḥ sadācārāḥ sanātanāḥ /
MBh, 3, 181, 2.2 rājarṣīṇāṃ ca sarveṣāṃ caritajñaḥ sanātanaḥ //
MBh, 3, 185, 8.2 bhakṣayanti yathā vṛttir vihitā naḥ sanātanī //
MBh, 3, 200, 23.1 yathā śrutir iyaṃ brahmañ jīvaḥ kila sanātanaḥ /
MBh, 3, 203, 16.2 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 3, 204, 27.3 gārhasthye vartamānasya dharma eṣa sanātanaḥ //
MBh, 3, 222, 35.1 patyāśrayo hi me dharmo mataḥ strīṇāṃ sanātanaḥ /
MBh, 3, 247, 22.1 na sukhe sukhakāmāś ca devadevāḥ sanātanāḥ /
MBh, 3, 281, 20.3 mayāpi tatra gantavyam eṣa dharmaḥ sanātanaḥ //
MBh, 3, 281, 34.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 4, 50, 7.2 atraiva cāvirodhena eṣa dharmaḥ sanātanaḥ //
MBh, 5, 16, 8.2 ahaṃ tvāṃ vardhayiṣyāmi brāhmair mantraiḥ sanātanaiḥ //
MBh, 5, 20, 3.1 sarvair bhavadbhir vidito rājadharmaḥ sanātanaḥ /
MBh, 5, 22, 31.3 mato hi me śakrasamo dhanaṃjayaḥ sanātano vṛṣṇivīraśca viṣṇuḥ //
MBh, 5, 42, 17.2 yān imān āhuḥ svasya dharmasya lokān dvijātīnāṃ puṇyakṛtāṃ sanātanān /
MBh, 5, 43, 4.3 atha kasmāt pralāpo 'yaṃ brāhmaṇānāṃ sanātanaḥ //
MBh, 5, 44, 3.2 avyaktavidyām iti yat sanātanīṃ bravīṣi tvaṃ brahmacaryeṇa siddhām /
MBh, 5, 45, 1.4 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 2.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 3.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 4.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 5.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 6.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 7.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 8.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 9.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 10.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 12.2 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 13.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 14.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 15.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 16.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 17.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 18.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 19.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 20.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 21.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 48, 24.1 sanātanau mahātmānau kṛṣṇāvekarathe sthitau /
MBh, 5, 71, 4.1 jayo vadho vā saṃgrāme dhātrā diṣṭaḥ sanātanaḥ /
MBh, 5, 79, 1.2 yad etat kathitaṃ rājñā dharma eṣa sanātanaḥ /
MBh, 5, 83, 7.1 sa mānyatāṃ naraśreṣṭhaḥ sa hi dharmaḥ sanātanaḥ /
MBh, 5, 86, 17.2 maivaṃ vocaḥ prajāpāla naiṣa dharmaḥ sanātanaḥ //
MBh, 5, 95, 3.1 ādityānāṃ hi sarveṣāṃ viṣṇur ekaḥ sanātanaḥ /
MBh, 5, 111, 9.1 yatra devo mahādevo yatra viṣṇuḥ sanātanaḥ /
MBh, 5, 138, 7.1 tvam eva karṇa jānāsi vedavādān sanātanān /
MBh, 5, 186, 19.2 naraḥ prajāpatir vīraḥ pūrvadevaḥ sanātanaḥ //
MBh, 6, 7, 43.1 sṛṣṭvā bhūtapatir yatra sarvalokān sanātanaḥ /
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 6, 8, 19.2 tasya nāmnā samākhyāto jambūdvīpaḥ sanātanaḥ //
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, BhaGī 1, 40.1 kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ /
MBh, 6, BhaGī 2, 24.2 nityaḥ sarvagataḥ sthāṇuracalo 'yaṃ sanātanaḥ //
MBh, 6, BhaGī 4, 31.1 yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam /
MBh, 6, BhaGī 7, 10.1 bījaṃ māṃ sarvabhūtānāṃ viddhi pārtha sanātanam /
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 15, 7.1 mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ /
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 7, 2, 5.1 brahmadviṣaghne satataṃ kṛtajñe sanātanaṃ candramasīva lakṣma /
MBh, 7, 9, 72.1 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ /
MBh, 7, 41, 12.3 devam ārādhayaccharvaṃ gṛṇan brahma sanātanam //
MBh, 7, 50, 67.1 mā śucaḥ puruṣavyāghra pūrvair eṣa sanātanaḥ /
MBh, 7, 57, 16.1 pārtha pāśupataṃ nāma paramāstraṃ sanātanam /
MBh, 7, 57, 39.2 pārthena saha dharmātmā gṛṇan brahma sanātanam //
MBh, 7, 62, 9.1 tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam /
MBh, 7, 172, 89.2 kṛṣṇa eva hi yaṣṭavyo yajñaiścaiṣa sanātanaḥ //
MBh, 9, 30, 22.1 ayuddham avyavasthānaṃ naiṣa dharmaḥ sanātanaḥ /
MBh, 9, 44, 11.1 mūrtimatyaśca sarito vedāścaiva sanātanāḥ /
MBh, 9, 48, 5.1 tasya nāmnā ca tat tīrthaṃ śivaṃ puṇyaṃ sanātanam /
MBh, 9, 52, 1.2 prajāpater uttaravedir ucyate sanātanā rāma samantapañcakam /
MBh, 9, 53, 5.2 atrāsya vidhivad yajñāḥ sarve vṛttāḥ sanātanāḥ //
MBh, 9, 54, 6.1 tasminmahāpuṇyatame trailokyasya sanātane /
MBh, 10, 6, 23.1 so 'ham utkramya panthānaṃ śāstradṛṣṭaṃ sanātanam /
MBh, 10, 18, 5.1 lokayajñaḥ kriyāyajño gṛhayajñaḥ sanātanaḥ /
MBh, 11, 8, 34.2 etat te sarvam ākhyātaṃ devaguhyaṃ sanātanam //
MBh, 12, 19, 11.2 ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ //
MBh, 12, 47, 58.2 tacca paśyāmi tattvena yat te rūpaṃ sanātanam //
MBh, 12, 47, 59.2 vikrameṇa trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 12, 50, 32.2 sāṃkhye yoge ca niyatā ye ca dharmāḥ sanātanāḥ //
MBh, 12, 51, 6.1 tacca paśyāmi tattvena yat te rūpaṃ sanātanam /
MBh, 12, 53, 2.2 avalokya tataḥ paścād dadhyau brahma sanātanam //
MBh, 12, 54, 39.1 tasmāt putraiśca pautraiśca dharmān pṛṣṭaḥ sanātanān /
MBh, 12, 57, 11.1 lokarañjanam evātra rājñāṃ dharmaḥ sanātanaḥ /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 57, 37.2 viṣaye bhūmipālasya tasya dharmaḥ sanātanaḥ //
MBh, 12, 57, 42.1 tad rājan rājasiṃhānāṃ nānyo dharmaḥ sanātanaḥ /
MBh, 12, 59, 24.1 bhagavannaralokasthaṃ naṣṭaṃ brahma sanātanam /
MBh, 12, 59, 129.1 sthāpanaṃ cākarod viṣṇuḥ svayam eva sanātanaḥ /
MBh, 12, 60, 40.2 ayajan iha satraiste taistaiḥ kāmaiḥ sanātanaiḥ //
MBh, 12, 64, 29.1 sarvadharmaparaṃ kṣatraṃ lokajyeṣṭhaṃ sanātanam /
MBh, 12, 65, 29.1 mānuṣāṇām adhipatiṃ devabhūtaṃ sanātanam /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 96, 13.3 nirvraṇo 'pi ca moktavya eṣa dharmaḥ sanātanaḥ //
MBh, 12, 99, 46.1 etat tapaśca puṇyaṃ ca dharmaścaiva sanātanaḥ /
MBh, 12, 110, 3.1 kiṃ svit satyaṃ kim anṛtaṃ kiṃ svid dharmyaṃ sanātanam /
MBh, 12, 121, 1.2 ayaṃ pitāmahenokto rājadharmaḥ sanātanaḥ /
MBh, 12, 121, 47.2 daṇḍo dattaḥ samānātmā daṇḍo hīdaṃ sanātanam /
MBh, 12, 121, 54.1 yaśca daṇḍaḥ sa dṛṣṭo no vyavahāraḥ sanātanaḥ /
MBh, 12, 122, 14.3 prajāvinayarakṣārthaṃ dharmasyātmā sanātanaḥ //
MBh, 12, 122, 22.1 tataḥ pitāmaho viṣṇuṃ bhagavantaṃ sanātanam /
MBh, 12, 122, 30.2 mahātmānaṃ mahādevaṃ viśālākṣaṃ sanātanam //
MBh, 12, 122, 44.1 dharmācca brahmaṇaḥ putro vyavasāyaḥ sanātanaḥ /
MBh, 12, 122, 48.2 ṛṣibhyo bhagavān somaḥ somād devāḥ sanātanāḥ //
MBh, 12, 122, 49.3 sthāvaraṃ jaṅgamaṃ caiva kṣatriyebhyaḥ sanātanam //
MBh, 12, 128, 30.2 nityam eveha kartavyā eṣa dharmaḥ sanātanaḥ //
MBh, 12, 130, 10.1 etat pramāṇaṃ lokasya cakṣur etat sanātanam /
MBh, 12, 131, 2.2 paripālyānugṛhṇīyād eṣa dharmaḥ sanātanaḥ //
MBh, 12, 139, 70.2 asatā yat samācīrṇaṃ na sa dharmaḥ sanātanaḥ /
MBh, 12, 154, 7.2 brāhmaṇasya viśeṣeṇa damo dharmaḥ sanātanaḥ //
MBh, 12, 156, 4.1 satyaṃ satsu sadā dharmaḥ satyaṃ dharmaḥ sanātanaḥ /
MBh, 12, 156, 5.1 satyaṃ dharmastapo yogaḥ satyaṃ brahma sanātanam /
MBh, 12, 156, 21.2 anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ //
MBh, 12, 159, 72.1 evam etat samuddiṣṭaṃ prāyaścittaṃ sanātanam /
MBh, 12, 168, 46.2 yathā sā kṛcchrakāle 'pi lebhe dharmaṃ sanātanam //
MBh, 12, 178, 4.1 sa jantuḥ sarvabhūtātmā puruṣaḥ sa sanātanaḥ /
MBh, 12, 192, 26.2 rame japanmahābhāga kṛtaṃ lokaiḥ sanātanaiḥ /
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 201, 3.1 ekaḥ svayaṃbhūr bhagavān ādyo brahmā sanātanaḥ /
MBh, 12, 201, 6.1 atrivaṃśasamutpanno brahmayoniḥ sanātanaḥ /
MBh, 12, 206, 9.2 rajasyantarhitā mūrtir indriyāṇāṃ sanātanī //
MBh, 12, 208, 26.1 vayo'tīto jarāmṛtyū jitvā brahma sanātanam /
MBh, 12, 210, 35.1 vikāraṃ prakṛtiṃ caiva puruṣaṃ ca sanātanam /
MBh, 12, 217, 26.2 avaimi tvasya lokasya dharmaṃ śakra sanātanam //
MBh, 12, 224, 21.1 etāni śāśvatāṃl lokān dhārayanti sanātanān /
MBh, 12, 232, 33.1 ajaṃ purāṇam ajaraṃ sanātanaṃ yad indriyair upalabhate naro 'calaḥ /
MBh, 12, 241, 12.2 na hi gatir adhikāsti kasyacid bhavati hi yā viduṣaḥ sanātanī //
MBh, 12, 250, 28.1 dharmaḥ sanātanaśca tvām ihaivānupravekṣyate /
MBh, 12, 251, 12.1 na hartavyaṃ paradhanam iti dharmaḥ sanātanaḥ /
MBh, 12, 254, 5.1 vedāhaṃ jājale dharmaṃ sarahasyaṃ sanātanam /
MBh, 12, 259, 12.1 na mūlaghātaḥ kartavyo naiṣa dharmaḥ sanātanaḥ /
MBh, 12, 261, 4.1 viśokā naṣṭarajasasteṣāṃ lokāḥ sanātanāḥ /
MBh, 12, 261, 19.3 cāturmāsyāni caivāsaṃsteṣu yajñaḥ sanātanaḥ //
MBh, 12, 262, 29.1 apavargagatir nityo yatidharmaḥ sanātanaḥ /
MBh, 12, 262, 45.1 tejaḥ kṣamā śāntir anāmayaṃ śubhaṃ tathāvidhaṃ vyoma sanātanaṃ dhruvam /
MBh, 12, 270, 11.2 vyapohati tadā brahma prakāśeta sanātanam //
MBh, 12, 270, 29.1 vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ /
MBh, 12, 271, 57.2 viṣṇor anantasya sanātanaṃ tat sthānaṃ sargā yatra sarve pravṛttāḥ /
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 290, 96.2 akṣaraṃ dhruvam avyaktaṃ pūrvaṃ brahma sanātanam //
MBh, 12, 291, 11.1 bhagavañ śrotum icchāmi paraṃ brahma sanātanam /
MBh, 12, 293, 18.2 vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam //
MBh, 12, 293, 50.2 vargasya vargam ācāraṃ tattvaṃ tattvāt sanātanam //
MBh, 12, 296, 7.2 ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam //
MBh, 12, 296, 30.2 amatsaratvaṃ pratigṛhya cārthaṃ sanātanaṃ brahma viśuddham ādyam //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 296, 45.1 nāradād viditaṃ mahyam etad brahma sanātanam /
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 12, 298, 9.2 pṛṣṭena cāpi vaktavyam eṣa dharmaḥ sanātanaḥ //
MBh, 12, 304, 26.2 kālena mahatā rājañ śrutir eṣā sanātanī //
MBh, 12, 321, 8.1 nārāyaṇo hi viśvātmā caturmūrtiḥ sanātanaḥ /
MBh, 12, 321, 27.2 avācyam etad vaktavyam ātmaguhyaṃ sanātanam /
MBh, 12, 321, 35.2 tasya devasya maryādāṃ pūjayanti sanātanīm //
MBh, 12, 321, 40.2 evaṃ jñātvā tam ātmānaṃ pūjayāvaḥ sanātanam //
MBh, 12, 322, 48.1 saṃsthite tu nṛpe tasmiñśāstram etat sanātanam /
MBh, 12, 322, 50.2 prāvartayanta tacchāstraṃ dharmayoniṃ sanātanam //
MBh, 12, 323, 25.1 te sahasrārciṣaṃ devaṃ praviśanti sanātanam /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 326, 6.1 etān varṇān bahuvidhān rūpe bibhrat sanātanaḥ /
MBh, 12, 326, 16.1 vara eṣa mamātyantaṃ dṛṣṭastvaṃ yat sanātanaḥ /
MBh, 12, 326, 24.2 sa vāsudevo vijñeyaḥ paramātmā sanātanaḥ //
MBh, 12, 326, 30.2 nāsti tasmāt parataraṃ puruṣād vai sanātanāt //
MBh, 12, 326, 31.2 ṛte tam ekaṃ puruṣaṃ vāsudevaṃ sanātanam /
MBh, 12, 326, 47.2 brahmā sanātano devo mama bahvarthacintakaḥ //
MBh, 12, 326, 64.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 326, 120.1 brahmaṇyadevo bhagavān prīyatāṃ te sanātanaḥ /
MBh, 12, 327, 4.1 etaṃ naḥ saṃśayaṃ vipra chinddhi guhyaṃ sanātanam /
MBh, 12, 327, 7.1 aho hi duranuṣṭheyo mokṣadharmaḥ sanātanaḥ /
MBh, 12, 327, 63.1 ayaṃ kriyāvatāṃ panthā vyaktībhūtaḥ sanātanaḥ /
MBh, 12, 328, 49.1 vedān avāpya caturaḥ sāṅgopāṅgān sanātanān /
MBh, 12, 330, 30.1 vidyāsahāyavantaṃ mām ādityasthaṃ sanātanam /
MBh, 12, 330, 37.2 pāñcālena kramaḥ prāptastasmād bhūtāt sanātanāt /
MBh, 12, 330, 59.3 tvaṃ caiva krodhajastāta pūrvasarge sanātanaḥ //
MBh, 12, 330, 68.2 brahmalokaṃ ca kaunteya golokaṃ ca sanātanam /
MBh, 12, 331, 35.1 apīdānīṃ sa bhagavān paramātmā sanātanaḥ /
MBh, 12, 331, 36.4 adyāpi cainaṃ paśyāmi yuvāṃ paśyan sanātanau //
MBh, 12, 333, 4.3 daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 335, 19.2 sahasrapatre dyutimān upaviṣṭaḥ sanātanaḥ //
MBh, 12, 335, 27.1 atha tau dānavaśreṣṭhau vedān gṛhya sanātanān /
MBh, 12, 336, 20.2 suparṇāccāpyadhigato dharma eṣa sanātanaḥ //
MBh, 12, 336, 51.1 evam eṣa mahān dharma ādyo rājan sanātanaḥ /
MBh, 12, 337, 68.1 sāṃkhyaṃ ca yogaṃ ca sanātane dve vedāśca sarve nikhilena rājan /
MBh, 12, 338, 25.3 nirguṇaṃ nirguṇā bhūtvā praviśanti sanātanam //
MBh, 12, 339, 8.2 yathājñānaṃ tu vakṣyāmi puruṣaṃ taṃ sanātanam //
MBh, 12, 339, 9.2 mahāpuruṣaśabdaṃ sa bibhartyekaḥ sanātanaḥ //
MBh, 13, 2, 36.2 śiśur evādhyagāt sarvaṃ sa ca brahma sanātanam //
MBh, 13, 2, 84.2 yatra nāvṛttim abhyeti śāśvatāṃstān sanātanān //
MBh, 13, 14, 164.2 anaiśvaryeṇa yuktasya gatir bhava sanātana //
MBh, 13, 14, 181.1 evaṃ dhyāyanti vidvāṃsaḥ paraṃ tattvaṃ sanātanam /
MBh, 13, 16, 29.1 devāsuramanuṣyāṇāṃ yacca guhyaṃ sanātanam /
MBh, 13, 16, 36.2 asmiṃśca pralayaṃ yāti ayam ekaḥ sanātanaḥ //
MBh, 13, 16, 51.2 kālasya paramā yoniḥ kālaścāyaṃ sanātanaḥ //
MBh, 13, 16, 56.1 etat padam anudvignam etad brahma sanātanam /
MBh, 13, 16, 60.2 yā gatir daivatair divyā sā gatistvaṃ sanātana //
MBh, 13, 16, 62.2 yā gatir brahmabhavane sā gatistvaṃ sanātana //
MBh, 13, 16, 63.2 vikṛtīnāṃ layānāṃ ca sā gatistvaṃ sanātana //
MBh, 13, 17, 5.1 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam /
MBh, 13, 17, 6.2 tena te śrāvayiṣyāmi yat tad brahma sanātanam //
MBh, 13, 23, 1.2 kim āhur bharataśreṣṭha pātraṃ viprāḥ sanātanam /
MBh, 13, 26, 31.2 vigāhati hyanālambam andhakaṃ vai sanātanam //
MBh, 13, 26, 59.2 tataḥ siddho divaṃ gacched brahmalokaṃ sanātanam //
MBh, 13, 44, 4.2 śiṣṭānāṃ kṣatriyāṇāṃ ca dharma eṣa sanātanaḥ //
MBh, 13, 44, 32.2 pratigṛhya bhaved deyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 47, 3.1 yathā nareṇa kartavyaṃ yaśca dharmaḥ sanātanaḥ /
MBh, 13, 47, 35.2 tatrāpyeṣa mahārāja dṛṣṭo dharmaḥ sanātanaḥ //
MBh, 13, 58, 29.1 yathā patyāśrayo dharmaḥ strīṇāṃ loke sanātanaḥ /
MBh, 13, 58, 32.1 atra te vartayiṣyāmi yathā dharmaḥ sanātanaḥ /
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 74, 8.3 akhaṇḍaṃ samyag ārabdhaṃ tasya lokāḥ sanātanāḥ //
MBh, 13, 74, 15.1 yastu dadyād akupyan hi tasya lokāḥ sanātanāḥ /
MBh, 13, 77, 2.1 sarvalokacaraṃ siddhaṃ brahmakośaṃ sanātanam /
MBh, 13, 77, 6.1 gāvo bhūtaṃ bhaviṣyacca gāvaḥ puṣṭiḥ sanātanī /
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 91, 37.1 srajī vajrī varī caiva viśvedevāḥ sanātanāḥ /
MBh, 13, 94, 6.2 samādhinopaśikṣanto brahmalokaṃ sanātanam //
MBh, 13, 96, 46.3 dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 102, 6.2 pravṛttāstridive rājan divyāścaiva sanātanāḥ //
MBh, 13, 105, 29.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā nirmalā vītaśokāḥ /
MBh, 13, 105, 32.2 tataḥ paraṃ bhānti lokāḥ sanātanā virajaso vitamaskā viśokāḥ /
MBh, 13, 105, 35.2 tataḥ pare bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā viśokāḥ /
MBh, 13, 105, 42.2 tataḥ paraṃ bhānti lokāḥ sanātanāḥ supuṇyagandhā virajā vītaśokāḥ /
MBh, 13, 110, 38.2 nīyate rudrakanyābhiḥ so 'ntarikṣaṃ sanātanam //
MBh, 13, 112, 4.3 pṛcchainaṃ sumahābhāgam etad guhyaṃ sanātanam //
MBh, 13, 113, 21.2 te sma prāṇasya dātārastebhyo dharmaḥ sanātanaḥ //
MBh, 13, 116, 5.2 niścayena cikīrṣāmi dharmam etaṃ sanātanam //
MBh, 13, 120, 13.1 avāpa ca paraṃ kīṭaḥ pārtha brahma sanātanam /
MBh, 13, 122, 16.2 te hi svargasya netāro yajñavāhāḥ sanātanāḥ //
MBh, 13, 127, 13.2 maruto vasavaḥ sādhyā viśvedevāḥ sanātanāḥ //
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 129, 14.2 satkṛtyānuvrajed yaśca tasya dharmaḥ sanātanaḥ //
MBh, 13, 129, 26.2 parivrajati yo yuktastasya dharmaḥ sanātanaḥ //
MBh, 13, 130, 56.3 vīrādhvānaṃ prapadyed yastasya lokāḥ sanātanāḥ //
MBh, 13, 134, 50.1 puṇyam etat tapaścaiva svargaścaiṣa sanātanaḥ /
MBh, 13, 136, 8.1 panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ /
MBh, 13, 142, 17.1 brahmasṛṣṭā havyabhujaḥ kapān bhuktvā sanātanāḥ /
MBh, 13, 147, 22.2 ajātaśatro sevasva dharma eṣa sanātanaḥ //
MBh, 14, 13, 17.3 avadhyaḥ sarvabhūtānām aham ekaḥ sanātanaḥ //
MBh, 14, 16, 9.1 śrāvitastvaṃ mayā guhyaṃ jñāpitaśca sanātanam /
MBh, 14, 17, 24.1 tatraiva kurute kāye yaḥ sa jīvaḥ sanātanaḥ /
MBh, 14, 18, 19.1 teṣu tad dharmanikṣiptaṃ yaḥ sa dharmaḥ sanātanaḥ /
MBh, 14, 19, 13.1 vimuktaḥ sarvasaṃskāraistato brahma sanātanam /
MBh, 14, 19, 55.1 parā hi sā gatiḥ pārtha yat tad brahma sanātanam /
MBh, 14, 22, 15.2 pravaraṃ sarvabhūtānām aham asmi sanātanam //
MBh, 14, 24, 20.1 śāntyarthaṃ vāmadevaṃ ca śāntir brahma sanātanam /
MBh, 14, 35, 13.2 siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam //
MBh, 14, 38, 5.2 akāmahata ityeṣa satāṃ dharmaḥ sanātanaḥ //
MBh, 14, 39, 21.3 sattvaṃ rajastamaścaiva guṇasargaḥ sanātanaḥ //
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 41, 4.2 svādhyāyakratusiddhānām eṣa lokaḥ sanātanaḥ //
MBh, 14, 42, 24.1 dvividhāpīha vijñeyā brahmayoniḥ sanātanā /
MBh, 14, 45, 14.2 tasyāntagamanaṃ śreyaḥ kīrtir eṣā sanātanī //
MBh, 14, 47, 13.3 ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ //
MBh, 14, 50, 27.2 yaccittastanmanā bhūtvā guhyam etat sanātanam //
MBh, 14, 50, 37.1 eṣā gatir asaktānām eṣa dharmaḥ sanātanaḥ /
MBh, 14, 51, 10.2 tvaṃ hi sarvaṃ vikuruṣe bhūtagrāmaṃ sanātanam //
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 94, 31.3 sanātanasya dharmasya mūlam etat sanātanam //
MBh, 14, 95, 17.2 cintāyajñaṃ kariṣyāmi vidhir eṣa sanātanaḥ //
MBh, 15, 26, 19.1 yudhiṣṭhirasya jananī sa hi dharmaḥ sanātanaḥ /
MBh, 15, 33, 31.2 kalevaram ihaitat te dharma eṣa sanātanaḥ //
MBh, 15, 35, 14.2 māṇḍavyenarṣiṇā dharmo hyabhibhūtaḥ sanātanaḥ //
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 17.2 ahiṃsayā ca dānena tapasā ca sanātanaḥ //
MBh, 18, 1, 20.1 yadi duryodhanasyaite vīralokāḥ sanātanāḥ /