Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Haṭhayogapradīpikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 16, 34.1 bandhuratnāpaharaṇaṃ cārajñānaṃ parākramaḥ /
Avadānaśataka
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
Buddhacarita
BCar, 12, 90.1 atha nairañjanātīre śucau śuciparākramaḥ /
BCar, 13, 59.1 yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu /
BCar, 14, 7.1 dvitīye tvāgate yāme so 'dvitīyaparākramaḥ /
Lalitavistara
LalVis, 3, 26.2 sa rājā prabhūtahastyaśvarathapadātibalakāyasamanvitaḥ prabhūtahiraṇyasuvarṇamaṇimuktāvaiḍūryaśaṅkhaśilāpravālajātarūparajatavittopakaraṇaḥ sarvasāmantarājābhītabalaparākramo mitravān dharmavatsalaḥ /
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 2, 184.1 draupadīvacanād yatra bhīmo bhīmaparākramaḥ /
MBh, 1, 53, 13.3 prītastasmai narapatir aprameyaparākramaḥ /
MBh, 1, 55, 19.2 bhīmaseno 'vadhīt kruddho bhuvi bhīmaparākramaḥ //
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 48.2 niṣādādhipatir jajñe bhuvi bhīmaparākramaḥ //
MBh, 1, 61, 88.36 yasmin kāle japann āste dhīmān satyaparākramaḥ /
MBh, 1, 63, 8.1 ayaṃ sa puruṣavyāghro raṇe 'dbhutaparākramaḥ /
MBh, 1, 70, 24.1 āyuṣo nahuṣaḥ putro dhīmān satyaparākramaḥ /
MBh, 1, 70, 29.1 yayātir nāhuṣaḥ samrāḍ āsīt satyaparākramaḥ /
MBh, 1, 89, 4.5 dharmanityaḥ sthito rājye śakravīryaparākramaḥ /
MBh, 1, 96, 23.3 akṣataḥ kṣapayitvānyān asaṃkhyeyaparākramaḥ /
MBh, 1, 96, 56.1 sa cāśvirūpasadṛśo devasattvaparākramaḥ /
MBh, 1, 98, 22.1 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ /
MBh, 1, 114, 9.11 tasmājjajñe mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 10.7 tathā manyuparītāṅgo bhīmo bhīmaparākramaḥ //
MBh, 1, 114, 13.5 dadarśa giriśṛṅgasthaṃ vyāghraṃ vyāghraparākramaḥ /
MBh, 1, 114, 29.1 kārtavīryasamaḥ kunti śibitulyaparākramaḥ /
MBh, 1, 114, 34.1 jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ /
MBh, 1, 117, 23.1 puruhūtād ayaṃ jajñe kuntyāṃ satyaparākramaḥ /
MBh, 1, 117, 23.4 matprasādād ayaṃ jātaḥ kuntyāṃ satyaparākramaḥ /
MBh, 1, 119, 38.94 bhrātṝṇāṃ bhīmasenaśca mahābalaparākramaḥ /
MBh, 1, 126, 4.1 siṃharṣabhagajendrāṇāṃ tulyavīryaparākramaḥ /
MBh, 1, 136, 17.1 bhīmasenastu rājendra bhīmavegaparākramaḥ /
MBh, 1, 141, 18.1 tasyābhipatatastūrṇaṃ bhīmo bhīmaparākramaḥ /
MBh, 1, 150, 3.1 kiṃ cikīrṣatyayaṃ karma bhīmo bhīmaparākramaḥ /
MBh, 1, 151, 18.20 taṃ tu vāmena pādena kruddho bhīmaparākramaḥ /
MBh, 1, 151, 18.27 roṣeṇa mahatāviṣṭo bhīmo bhīmaparākramaḥ /
MBh, 1, 192, 7.184 tato duryodhanaṃ dṛṣṭvā bhīmo bhīmaparākramaḥ /
MBh, 1, 197, 17.6 sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ /
MBh, 1, 197, 19.1 yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ /
MBh, 1, 213, 12.19 gamanāya matiṃ cakre pārthaḥ satyaparākramaḥ /
MBh, 2, 16, 11.2 śṛṇu rājañ jarāsaṃdho yadvīryo yatparākramaḥ /
MBh, 2, 26, 7.1 tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ /
MBh, 2, 27, 6.2 vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ //
MBh, 2, 27, 28.1 indraprastham athāgamya bhīmo bhīmaparākramaḥ /
MBh, 2, 50, 24.1 alpo 'pi hyarir atyantaṃ vardhamānaparākramaḥ /
MBh, 2, 53, 2.2 nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ /
MBh, 2, 65, 14.1 tvayi dharmo 'rjune vīryaṃ bhīmasene parākramaḥ /
MBh, 3, 13, 81.1 tatra bhīmo mahābāhur vāyuvegaparākramaḥ /
MBh, 3, 16, 22.2 nānugrahabhṛtaḥ kaścin na cādṛṣṭaparākramaḥ //
MBh, 3, 33, 51.1 apramattena tat kāryam upadeṣṭā parākramaḥ /
MBh, 3, 33, 51.2 bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ //
MBh, 3, 42, 18.3 tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ //
MBh, 3, 48, 8.1 teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ /
MBh, 3, 50, 5.1 tathaivāsīd vidarbheṣu bhīmo bhīmaparākramaḥ /
MBh, 3, 61, 46.1 tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ /
MBh, 3, 66, 1.2 vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ /
MBh, 3, 71, 22.1 ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ /
MBh, 3, 78, 2.2 prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ //
MBh, 3, 84, 2.1 mayā sa puruṣavyāghro jiṣṇuḥ satyaparākramaḥ /
MBh, 3, 146, 13.2 priyāyāḥ priyakāmaḥ sa bhīmo bhīmaparākramaḥ //
MBh, 3, 146, 72.1 athopasṛtya tarasā bhīmo bhīmaparākramaḥ /
MBh, 3, 149, 41.1 rājñām upāyāś catvāro buddhimantraḥ parākramaḥ /
MBh, 3, 153, 7.2 yathārūpāṇi paśyāmi svabhyagro naḥ parākramaḥ //
MBh, 3, 157, 63.1 so 'tividdho maheṣvāsaḥ śaktyāmitaparākramaḥ /
MBh, 3, 159, 1.2 yudhiṣṭhira dhṛtir dākṣyaṃ deśakālau parākramaḥ /
MBh, 3, 188, 89.2 utpatsyate mahāvīryo mahābuddhiparākramaḥ //
MBh, 3, 193, 16.1 tatra raudro dānavendro mahāvīryaparākramaḥ /
MBh, 3, 194, 12.2 svaprabhāvād durādharṣo mahābalaparākramaḥ //
MBh, 3, 195, 1.3 sa tapo 'tapyata mahan mahāvīryaparākramaḥ //
MBh, 3, 195, 5.1 sa tu dhundhur varaṃ labdhvā mahāvīryaparākramaḥ /
MBh, 3, 195, 8.2 madhukaiṭabhayoḥ putro dhundhur bhīmaparākramaḥ //
MBh, 3, 259, 10.2 mahotsāho mahāvīryo mahāsattvaparākramaḥ //
MBh, 3, 276, 6.1 ayaṃ ca balināṃ śreṣṭho bhīmo bhīmaparākramaḥ /
MBh, 4, 21, 47.2 ityuktvā taṃ mahābāhur bhīmo bhīmaparākramaḥ /
MBh, 4, 52, 1.2 etasminn antare tatra mahāvīryaparākramaḥ /
MBh, 4, 53, 44.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 4, 57, 14.1 darśayitvā tathātmānaṃ raudraṃ rudraparākramaḥ /
MBh, 4, 66, 3.3 eṣa bhīmo mahābāhur bhīmavegaparākramaḥ //
MBh, 5, 35, 44.2 parākramaścābahubhāṣitā ca dānaṃ yathāśakti kṛtajñatā ca //
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 5, 50, 12.2 sa eva hetur bhedasya bhīmo bhīmaparākramaḥ //
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 52, 10.2 anṛśaṃso vadānyaśca hrīmān satyaparākramaḥ //
MBh, 5, 72, 4.1 adīrghadarśī niṣṭhūrī kṣeptā krūraparākramaḥ /
MBh, 5, 72, 8.2 yacchīlo yatsvabhāvaśca yadbalo yatparākramaḥ //
MBh, 5, 86, 23.3 utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ //
MBh, 5, 162, 4.2 kim aceṣṭata gāṅgeyo mahābuddhiparākramaḥ //
MBh, 5, 163, 18.2 ratho mama matastāta dṛḍhavegaparākramaḥ //
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 6, 15, 62.2 parākramaḥ paraṃ śaktyā tacca tasmin pratiṣṭhitam //
MBh, 6, 46, 22.2 kṣapayiṣyati no nūnaṃ yādṛśo 'sya parākramaḥ //
MBh, 6, 48, 7.2 abhipatya mahābāhur bhīṣmo bhīmaparākramaḥ //
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 97, 31.1 sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ /
MBh, 6, 116, 24.2 bhīṣmaṃ kurūṇām ṛṣabhaṃ divyakarmaparākramaḥ //
MBh, 7, 1, 40.2 jaghāna samare yodhān asaṃkhyeyaparākramaḥ //
MBh, 7, 1, 47.1 api tanna mṛṣākārṣīd yudhi satyaparākramaḥ /
MBh, 7, 9, 25.2 medhāvī nipuṇo dhīmān yudhi satyaparākramaḥ //
MBh, 7, 9, 68.1 sadyo vṛkodarājjāto mahābalaparākramaḥ /
MBh, 7, 17, 12.2 anāgatānyeva śaraiścichedāśuparākramaḥ //
MBh, 7, 47, 26.2 abhedyam asya kavacaṃ yuvā cāśuparākramaḥ //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 55, 2.2 nidhanaṃ prāptavāṃstāta pitṛtulyaparākramaḥ //
MBh, 7, 65, 6.2 jāmbūnadaśirastrāṇaḥ śūrastīvraparākramaḥ //
MBh, 7, 67, 1.2 saṃniruddhastu taiḥ pārtho mahābalaparākramaḥ /
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 85, 55.1 laghvastraścitrayodhī ca tathā laghuparākramaḥ /
MBh, 7, 115, 3.1 tābhyām ūrjitavīryābhyām āpyāyitaparākramaḥ /
MBh, 7, 116, 14.1 eṣa śiṣyaḥ sakhā caiva tava satyaparākramaḥ /
MBh, 7, 148, 35.2 sa hi bhīmena balinā jātaḥ suraparākramaḥ //
MBh, 7, 152, 27.1 sa taṃ dṛṣṭvā rākṣasendraṃ bhīmo bhīmaparākramaḥ /
MBh, 7, 153, 9.1 tān vadhyamānān dṛṣṭvā tu bhīmo bhīmaparākramaḥ /
MBh, 7, 164, 134.2 nijaghāna śarair droṇaḥ kruddhaḥ satyaparākramaḥ //
MBh, 7, 166, 11.2 yo na vyathati saṃgrāme vīraḥ satyaparākramaḥ //
MBh, 7, 168, 6.1 parākramaste kaunteya śakrasyeva śacīpateḥ /
MBh, 8, 19, 22.1 abhyarditas tu tair jiṣṇuḥ śakratulyaparākramaḥ /
MBh, 8, 26, 48.1 na nūnam astrāṇi balaṃ parākramaḥ kriyā sunītaṃ paramāyudhāni vā /
MBh, 8, 35, 13.2 jahāra samare prāṇān bhīmo bhīmaparākramaḥ //
MBh, 8, 40, 116.1 na mayā tādṛśo rājan dṛṣṭapūrvaḥ parākramaḥ /
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 46, 25.1 śakravīryasamo yuddhe yamatulyaparākramaḥ /
MBh, 9, 18, 48.1 hatvā tat puruṣānīkaṃ bhīmaḥ satyaparākramaḥ /
MBh, 9, 56, 42.2 duryodhanāya vyasṛjad bhīmo bhīmaparākramaḥ //
MBh, 9, 56, 57.1 sa mahātmā mahātmānaṃ bhīmaṃ bhīmaparākramaḥ /
MBh, 9, 61, 25.2 bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ /
MBh, 10, 12, 13.1 yat tad ugraṃ tapaḥ kṛṣṇa caran satyaparākramaḥ /
MBh, 12, 1, 20.1 āśrayo dhārtarāṣṭrāṇāṃ mānī tīkṣṇaparākramaḥ /
MBh, 12, 8, 1.3 abhinītataraṃ vākyaṃ dṛḍhavādaparākramaḥ //
MBh, 12, 8, 2.1 darśayann aindrir ātmānam ugram ugraparākramaḥ /
MBh, 12, 14, 31.1 hatvā rājasahasrāṇi bahūnyāśuparākramaḥ /
MBh, 12, 38, 34.1 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ /
MBh, 12, 137, 80.1 tasmāt saṃśayite 'pyarthe kārya eva parākramaḥ /
MBh, 12, 160, 49.2 cacāra vividhānmārgānmahābalaparākramaḥ /
MBh, 12, 283, 16.1 teṣām adhipatistvāsīd bhīmo bhīmaparākramaḥ /
MBh, 13, 14, 134.1 mahābalo mahāvīryaḥ śakratulyaparākramaḥ /
MBh, 13, 52, 3.1 katham eṣa samutpanno rāmaḥ satyaparākramaḥ /
MBh, 13, 135, 36.1 gurur gurutamo dhāma satyaḥ satyaparākramaḥ /
MBh, 13, 135, 44.2 auṣadhaṃ jagataḥ setuḥ satyadharmaparākramaḥ //
MBh, 13, 145, 17.1 tataḥ so 'bhyadravad devān kruddho raudraparākramaḥ /
MBh, 14, 13, 15.1 yo māṃ prayatate hantuṃ dhṛtyā satyaparākramaḥ /
MBh, 14, 38, 3.2 akrodhaścānasūyā ca śaucaṃ dākṣyaṃ parākramaḥ //
MBh, 14, 46, 48.2 vedā yajñāśca lokāśca na tapo na parākramaḥ /
MBh, 14, 95, 34.1 asamāptau ca yajñasya tasyāmitaparākramaḥ /
MBh, 16, 7, 19.1 evam uktvā hṛṣīkeśo mām acintyaparākramaḥ /
Manusmṛti
ManuS, 1, 51.1 evaṃ sarvaṃ sa sṛṣṭvedaṃ māṃ cācintyaparākramaḥ /
Rāmāyaṇa
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 17, 15.1 teṣām api mahātejā rāmaḥ satyaparākramaḥ /
Rām, Bā, 23, 25.2 mārīco rākṣasaḥ putro yasyāḥ śakraparākramaḥ //
Rām, Bā, 75, 4.2 śaraṃ ca pratisaṃgṛhya hastāl laghuparākramaḥ //
Rām, Bā, 76, 13.1 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ /
Rām, Ay, 2, 19.1 divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ /
Rām, Ay, 19, 7.1 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ /
Rām, Ay, 31, 4.1 sa tvā paśyatu bhadraṃ te rāmaḥ satyaparākramaḥ /
Rām, Ay, 81, 15.1 tat sarvaṃ pratyanujñāsīd rāmaḥ satyaparākramaḥ /
Rām, Ay, 110, 44.1 lakṣmaṇena saha bhrātrā rāmaḥ satyaparākramaḥ /
Rām, Ār, 32, 2.1 kaś ca rāmaḥ kathaṃvīryaḥ kiṃrūpaḥ kiṃparākramaḥ /
Rām, Ār, 35, 13.1 rāmo vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ /
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 24, 7.1 na kālasyāsti bandhutvaṃ na hetur na parākramaḥ /
Rām, Ki, 31, 11.2 tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ //
Rām, Ki, 38, 25.2 yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ //
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 43, 6.1 tvayy eva hanumann asti balaṃ buddhiḥ parākramaḥ /
Rām, Ki, 58, 7.2 cirānnipatito vṛddhaḥ kṣīṇaprāṇaparākramaḥ //
Rām, Ki, 61, 5.2 tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ //
Rām, Ki, 62, 11.1 yauvane vartamānasya mamāsīd yaḥ parākramaḥ /
Rām, Ki, 64, 11.1 pūrvam asmākam apyāsīt kaścid gatiparākramaḥ /
Rām, Ki, 64, 14.2 na khalvetāvad evāsīd gamane me parākramaḥ //
Rām, Ki, 65, 32.1 sa idānīm ahaṃ vṛddhaḥ parihīnaparākramaḥ /
Rām, Su, 1, 169.1 samākṣipto 'smi sahasā paṅgūkṛtaparākramaḥ /
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 29, 3.1 ahiṃsāratir akṣudro ghṛṇī satyaparākramaḥ /
Rām, Su, 31, 21.2 api jīvitahetor hi rāmaḥ satyaparākramaḥ //
Rām, Su, 39, 3.2 na bhedasādhyā baladarpitā janāḥ parākramastveṣa mameha rocate //
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 44, 9.1 nāvamanyo bhavadbhiśca hariḥ krūraparākramaḥ /
Rām, Su, 44, 11.1 naiva teṣāṃ gatir bhīmā na tejo na parākramaḥ /
Rām, Su, 45, 12.1 sa hemaniṣkāṅgadacārukuṇḍalaḥ samāsasādāśuparākramaḥ kapim /
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 45, 29.1 na khalvayaṃ nābhibhaved upekṣitaḥ parākramo hyasya raṇe vivardhate /
Rām, Su, 46, 6.1 mamānurūpaṃ tapaso balaṃ ca te parākramaścāstrabalaṃ ca saṃyuge /
Rām, Yu, 4, 1.2 tato 'bravīnmahātejā rāmaḥ satyaparākramaḥ //
Rām, Yu, 18, 20.3 yasya vikramamāṇasya śakrasyeva parākramaḥ //
Rām, Yu, 19, 20.2 yasya mṛtyor iva krodhaḥ śakrasyeva parākramaḥ //
Rām, Yu, 24, 28.1 avajitya jitakrodhastam acintyaparākramaḥ /
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 47, 46.1 tam abravīnmahātejā rāmaḥ satyaparākramaḥ /
Rām, Yu, 47, 47.1 rāvaṇo hi mahāvīryo raṇe 'dbhutaparākramaḥ /
Rām, Yu, 72, 22.2 jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ //
Rām, Yu, 76, 12.1 yadi te prathame yuddhe na dṛṣṭo matparākramaḥ /
Rām, Yu, 78, 14.2 lakṣmaṇo 'pyādade bāṇam anyaṃ bhīmaparākramaḥ //
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 105, 27.2 amoghaṃ balavīryaṃ te amoghaste parākramaḥ //
Rām, Yu, 113, 21.1 sakhā tu tava kākutstho rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 14.1 śarabhaṅge divaṃ prāpte rāmaḥ satyaparākramaḥ /
Rām, Yu, 114, 28.1 tataḥ kabandhavacanād rāmaḥ satyaparākramaḥ /
Rām, Yu, 116, 20.2 āruroha mahābāhū rāmaḥ satyaparākramaḥ //
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 74, 15.2 praharṣam atulaṃ lebhe rāmaḥ satyaparākramaḥ //
Saundarānanda
SaundĀ, 16, 32.1 satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Amarakośa
AKośa, 2, 569.1 śaktiḥ parākramaḥ prāṇo vikramastvatiśaktitā /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 8.1 sarvavidyādharotkṛṣṭavidyādharaparākramaḥ /
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 20, 225.1 sthalakacchapakalpāya vainateyaparākramaḥ /
Daśakumāracarita
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
Divyāvadāna
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Harivaṃśa
HV, 23, 34.1 putro divirathasyāsīc chakratulyaparākramaḥ /
HV, 24, 23.3 loke 'pratiratho vīraḥ śakratulyaparākramaḥ //
Kirātārjunīya
Kir, 2, 32.2 praśamābharaṇaṃ parākramaḥ sa nayāpāditasiddhibhūṣaṇaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 21.1 śrutvā vācaṃ sa bhagavān viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 15, 19.1 hiraṇyakaśipurdaityo mahābalaparākramaḥ /
KūPur, 1, 15, 64.1 ayaṃ sarvātmanā vadhyo nṛsiṃho 'lpaparākramaḥ /
KūPur, 1, 16, 63.1 uktvaivaṃ daityasiṃhaṃ taṃ viṣṇuḥ satyaparākramaḥ /
KūPur, 1, 16, 69.1 eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
KūPur, 1, 21, 6.1 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ /
KūPur, 1, 22, 28.2 devalokaṃ mahāmeruṃ yayau devaparākramaḥ //
KūPur, 1, 25, 22.1 sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
KūPur, 1, 38, 8.1 jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
KūPur, 2, 40, 11.1 vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
Liṅgapurāṇa
LiPur, 1, 23, 20.1 vijñāto 'haṃ tvayā brahmanghoro ghoraparākramaḥ /
LiPur, 1, 43, 27.2 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ //
LiPur, 1, 66, 63.2 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ //
LiPur, 1, 72, 44.2 tato vināyakaḥ sākṣādbālo 'bālaparākramaḥ //
LiPur, 1, 98, 87.1 viśiṣṭaḥ kāśyapo bhānurbhīmo bhīmaparākramaḥ /
LiPur, 1, 98, 102.2 lokacūḍāmaṇirvīraḥ caṇḍasatyaparākramaḥ //
Matsyapurāṇa
MPur, 24, 55.1 yayātirnāhuṣaścāsīdrājā satyaparākramaḥ /
MPur, 46, 9.2 indrāddhanaṃjayaś caiva śakratulyaparākramaḥ //
MPur, 50, 50.1 indrāddhanaṃjayaścaiva indratulyaparākramaḥ /
MPur, 150, 10.2 grasanaṃ patitaṃ dṛṣṭvā jambho bhīmaparākramaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 61.2 sattvabhṛd bhagavān viṣṇur aprameyaparākramaḥ //
ViPur, 4, 1, 24.1 tataś ca khanitrastasmāccakṣuṣaḥ cakṣuṣāccātibalaparākramo viṃśo 'bhavat //
ViPur, 4, 1, 26.1 ativibhūterbhūribalaparākramaḥ karaṃdhamaḥ putro 'bhavattasmād apyavikṣir avikṣer apyavikṣito 'pyatibalaḥ putro marutto 'bhavadyasyemāvadyāpi ślokau gīyete //
ViPur, 4, 3, 32.1 alam alam anenāsadgrāheṇākhilabhūmaṇḍalapatir ativīryaparākramo naikayajñakṛd arātipakṣakṣayakartā tavodare cakravartī tiṣṭhati //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 5, 28, 7.1 tasyāmasyābhavatputro mahābalaparākramaḥ /
ViPur, 5, 38, 43.2 yad balaṃ yac ca nas tejo yad vīryaṃ yaḥ parākramaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 16, 26.2 śroṣyatyātmāśritā gāthāḥ pṛthuḥ pṛthuparākramaḥ //
BhāgPur, 4, 19, 26.1 tadabhijñāya bhagavānpṛthuḥ pṛthuparākramaḥ /
Bhāratamañjarī
BhāMañj, 1, 556.1 bhīmasenābhidhāno 'yaṃ jāto bhīmaparākramaḥ /
BhāMañj, 1, 562.1 arjuno 'yaṃ surapateḥ sūnustulyaparākramaḥ /
BhāMañj, 1, 1167.2 nirapāyo jayastūlameka eva parākramaḥ //
BhāMañj, 5, 107.1 citraṃ necchasi sauhārdamapi dṛṣṭaḥ parākramaḥ /
BhāMañj, 5, 658.2 sarvāstraśastrakuśalo yakṣatulyaparākramaḥ //
BhāMañj, 7, 45.2 goptā droṇābhisaraṇe śakratulyaparākramaḥ //
BhāMañj, 7, 122.1 avaruhya rathāttūrṇaṃ nīlaścitraparākramaḥ /
BhāMañj, 7, 147.1 kṛṣṇo 'rjuno raukmiṇeyastvaṃ vā vajriparākramaḥ /
BhāMañj, 12, 56.1 eṣa śalyo hataḥ saṃkhye ripuśalyaparākramaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 2.2 dhruvasya tanayaḥ śliṣṭirmahābalaparākramaḥ //
GarPur, 1, 15, 18.2 śubhakṛcchobhanaḥ saumyaḥ satyaḥ satyaparākramaḥ //
GarPur, 1, 15, 130.1 parākramo durviṣahaḥ sarvaśāstraviśāradaḥ /
GarPur, 1, 87, 6.1 bṛhadguṇo nabhaścaiva mahābalaparākramaḥ /
GarPur, 1, 111, 32.1 udyogaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ /
Hitopadeśa
Hitop, 3, 7.12 parākramaḥ paribhave vaiyātyaṃ surateṣv iva //
Rasaratnākara
RRĀ, Ras.kh., 2, 100.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 131.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 213.2 divyatejā mahākāyo mahābalaparākramaḥ //
RRĀ, Ras.kh., 4, 53.2 māsaṣaṭke svayaṃ kartā śivatulyaparākramaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 88.2 tāmreṇa balavānsūtaḥ sūryatulyaparākramaḥ //
Rasārṇava
RArṇ, 12, 321.2 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //
RArṇ, 13, 14.3 krīḍate saptalokeṣu śivatulyaparākramaḥ //
RArṇ, 13, 27.3 labhate vaiṣṇavaṃ sthānaṃ viṣṇutulyaparākramaḥ //
RArṇ, 14, 61.2 valīpalitanirmukto mahābalaparākramaḥ //
Skandapurāṇa
SkPur, 22, 6.1 mameṣṭo gaṇapaścaiva madvīryo matparākramaḥ /
SkPur, 25, 18.2 mahāyogī maheṣvāso mahābalaparākramaḥ //
Ānandakanda
ĀK, 1, 11, 26.1 yathodito bhānubimbo mahābuddhiparākramaḥ /
ĀK, 1, 12, 168.1 jīvetkalpāyutaṃ siddho mahābalaparākramaḥ /
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 23, 522.1 sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ /
ĀK, 1, 23, 596.1 krīḍate saptalokeṣu śivatulyaparākramaḥ /
ĀK, 1, 23, 652.1 valīpalitanirmukto mahābalaparākramaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 27.1 tatastu puttraṃ giriśād avāpya rasātalaṃ caṇḍaparākramastu /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 53.2 sidhyaty eva mahākāyo mahābalaparākramaḥ //
Rasārṇavakalpa
RAK, 1, 145.2 bhakṣito rasayogena śivatulyaparākramaḥ //
RAK, 1, 422.1 pradyumnasadṛśo loke nāgāyutaparākramaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 101.1 tatkathaṃ bhagavaṃstathāgatena iyatā kālāntareṇedamaparimitaṃ tathāgatakṛtyaṃ kṛtaṃ tathāgatena tathāgatavṛṣabhitā tathāgataparākramaḥ kṛto yo 'yaṃ bodhisattvagaṇo bodhisattvarāśiriyatā bhagavan kālāntareṇa anuttarāyāṃ samyaksaṃbodhau samādāpitaḥ paripācitaśca /
SDhPS, 14, 108.1 anuttarāṃ samyaksaṃbodhimabhisaṃbuddhena mayaiṣa sarvavīryaparākramaḥ kṛta iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 3.1 kāśīrājo mahāvīryo mahābalaparākramaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 36.2 śatabāhurbabhūvāsya putro bhīmaparākramaḥ //