Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 6.2 vāyuḥ pittaṃ kaphaś ceti trayo doṣāḥ samāsataḥ //
AHS, Sū., 1, 12.1 snigdhaḥ śīto gurur mandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ kaphaḥ /
AHS, Sū., 1, 15.2 tatrādyā mārutaṃ ghnanti trayas tiktādayaḥ kapham //
AHS, Sū., 1, 23.2 jāṅgalaṃ vātabhūyiṣṭham anūpaṃ tu kapholbaṇam //
AHS, Sū., 2, 9.2 varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ //
AHS, Sū., 2, 15.1 udvartanaṃ kaphaharaṃ medasaḥ pravilāyanam /
AHS, Sū., 3, 18.1 kaphaś cito hi śiśire vasante 'rkāṃśutāpitaḥ /
AHS, Sū., 5, 25.2 śastaṃ vātakaphānāhakṛmiśophodarārśasām //
AHS, Sū., 5, 27.1 vātavyādhiharaṃ hidhmāśvāsapittakaphapradam /
AHS, Sū., 5, 33.2 takraṃ laghu kaṣāyāmlaṃ dīpanaṃ kaphavātajit //
AHS, Sū., 5, 41.2 śukranidrākaphakarā viṣṭambhigurudoṣalāḥ //
AHS, Sū., 5, 42.2 ikṣoḥ saro guruḥ snigdho bṛṃhaṇaḥ kaphamūtrakṛt //
AHS, Sū., 5, 48.1 prabhūtakṛmimajjāsṛṅmedomāṃsakapho 'paraḥ /
AHS, Sū., 5, 55.2 tvagdoṣakṛd acakṣuṣyaṃ sūkṣmoṣṇaṃ kaphakṛn na ca //
AHS, Sū., 5, 57.2 vardhmagulmānilakaphān udaraṃ viṣamajvaram //
AHS, Sū., 5, 59.1 kaṭūṣṇaṃ sārṣapaṃ tīkṣṇaṃ kaphaśukrānilāpaham /
AHS, Sū., 5, 60.2 nātyuṣṇaṃ nimbajaṃ tiktaṃ kṛmikuṣṭhakaphapraṇut //
AHS, Sū., 5, 61.1 umākusumbhajaṃ coṣṇaṃ tvagdoṣakaphapittakṛt /
AHS, Sū., 5, 61.2 vasā majjā ca vātaghnau balapittakaphapradau //
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 5, 76.1 raktapittakaphotkledi śuktaṃ vātānulomanam /
AHS, Sū., 5, 80.1 śastam āsthāpane hṛdyaṃ laghu vātakaphāpaham /
AHS, Sū., 5, 83.1 kṛmiśophodarānāhaśūlapāṇḍukaphānilān /
AHS, Sū., 6, 12.1 tṛṇadhānyaṃ pavanakṛl lekhanaṃ kaphapittahṛt /
AHS, Sū., 6, 14.1 vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñjayet /
AHS, Sū., 6, 20.1 kāsārśaḥkaphavātāṃś ca ghnanti pittāsradāḥ param /
AHS, Sū., 6, 21.1 saro vidāhī dṛkśukrakaphaśophaviṣāpahaḥ /
AHS, Sū., 6, 23.2 alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt //
AHS, Sū., 6, 24.1 snigdhomā svādutiktoṣṇā kaphapittakarī guruḥ /
AHS, Sū., 6, 36.2 lājās tṛṭchardyatīsāramehamedaḥkaphacchidaḥ //
AHS, Sū., 6, 37.2 pṛthukā guravo balyāḥ kaphaviṣṭambhakāriṇaḥ //
AHS, Sū., 6, 56.1 pittottare vātamadhye saṃnipāte kaphānuge /
AHS, Sū., 6, 61.2 mūtraśukrakṛto balyā vātaghnāḥ kaphapittalāḥ //
AHS, Sū., 6, 67.1 matsyāḥ paraṃ kaphakarāś cilicīmas tridoṣakṛt /
AHS, Sū., 6, 78.2 tiktaṃ pāke kaṭu grāhi vātalaṃ kaphapittajit //
AHS, Sū., 6, 80.2 kāravellaṃ sakaṭukaṃ dīpanaṃ kaphajit param //
AHS, Sū., 6, 81.1 vārtākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit /
AHS, Sū., 6, 87.2 tathā trapusacīnākacirbhaṭaṃ kaphavātakṛt //
AHS, Sū., 6, 90.2 śīrṇavṛntaṃ tu sakṣāraṃ pittalaṃ kaphavātajit //
AHS, Sū., 6, 97.1 tarkārīvaruṇaṃ svādu satiktaṃ kaphavātajit /
AHS, Sū., 6, 98.1 dīpanaṃ bhedanaṃ hanti garaśophakaphānilān /
AHS, Sū., 6, 98.2 dīpanāḥ kaphavātaghnāś ciribilvāṅkurāḥ sarāḥ //
AHS, Sū., 6, 100.1 pattūro dīpanas tiktaḥ plīhārśaḥkaphavātajit /
AHS, Sū., 6, 100.2 kṛmikāsakaphotkledān kāsamardo jayet saraḥ //
AHS, Sū., 6, 105.2 kaṭūṣṇo vātakaphahā piṇḍāluḥ pittavardhanaḥ //
AHS, Sū., 6, 111.1 kilāsakuṣṭhagulmārśomehakṛmikaphānilān /
AHS, Sū., 6, 112.2 kaphavātārśasāṃ pathyaḥ svede 'bhyavahṛtau tathā //
AHS, Sū., 6, 113.2 dīpanaḥ śūraṇo rucyaḥ kaphaghno viśado laghuḥ //
AHS, Sū., 6, 118.1 pittāvirodhi nātyuṣṇam amlaṃ vātakaphāpaham /
AHS, Sū., 6, 122.1 svādupākarasaṃ snigdhaṃ viṣṭambhi kaphaśukrakṛt /
AHS, Sū., 6, 123.2 vātāmādy uṣṇavīryaṃ tu kaphapittakaraṃ saram //
AHS, Sū., 6, 126.1 dīpanaṃ kaphavātaghnaṃ bālaṃ grāhy ubhayaṃ ca tat /
AHS, Sū., 6, 128.1 saṃgrāhi mūtraśakṛtor akaṇṭhyaṃ kaphapittajit /
AHS, Sū., 6, 128.2 vātapittāsrakṛd bālaṃ baddhāsthi kaphapittakṛt //
AHS, Sū., 6, 129.1 gurv āmraṃ vātajit pakvaṃ svādv amlaṃ kaphaśukrakṛt /
AHS, Sū., 6, 130.2 kaphavātaharaṃ bhedi plīhārśaḥkṛmigulmanut //
AHS, Sū., 6, 134.2 tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param //
AHS, Sū., 6, 136.2 drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam //
AHS, Sū., 6, 139.2 tṛṣṇāśramaklamacchedi laghv iṣṭaṃ kaphavātayoḥ //
AHS, Sū., 6, 144.1 vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt /
AHS, Sū., 6, 146.2 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam //
AHS, Sū., 6, 150.2 śvāsārśaḥkaphakāsāṃś ca śamayed yavaśūkajaḥ //
AHS, Sū., 6, 152.2 hiṅgu vātakaphānāhaśūlaghnaṃ pittakopanam //
AHS, Sū., 6, 157.2 harītakī jayed vyādhīṃs tāṃs tāṃś ca kaphavātajān //
AHS, Sū., 6, 158.1 tadvad āmalakaṃ śītam amlaṃ pittakaphāpaham /
AHS, Sū., 6, 159.2 ropaṇī tvag gadakledamedomehakaphāsrajit //
AHS, Sū., 6, 161.1 rase pāke ca kaṭukaṃ kaphaghnaṃ maricaṃ laghu /
AHS, Sū., 6, 164.1 rucyaṃ laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit /
AHS, Sū., 6, 168.1 jayet kaṣāyatiktoṣṇaṃ pañcamūlaṃ kaphānilau /
AHS, Sū., 6, 170.1 madhyamaṃ kaphavātaghnaṃ nātipittakaraṃ saram /
AHS, Sū., 7, 57.1 divāsvapno hito 'nyasmin kaphapittakaro hi saḥ /
AHS, Sū., 7, 60.1 bahumedaḥkaphāḥ svapyuḥ snehanityāś ca nāhani /
AHS, Sū., 7, 65.1 kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu /
AHS, Sū., 8, 9.2 kaphāc chardyaṅgagurutāvāksaṅgaṣṭhīvanādayaḥ //
AHS, Sū., 8, 25.1 ajīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣigaṇḍayoḥ /
AHS, Sū., 8, 28.2 kaphavātānubaddhāmaliṅgā tatsamasādhanā //
AHS, Sū., 9, 19.1 śamaṃ ca vātakaphayoḥ karoti śiśiraṃ punaḥ /
AHS, Sū., 10, 11.1 karoti kaphapittāsraṃ mūḍhavātānulomanaḥ /
AHS, Sū., 10, 15.1 kuṣṭhamūrchājvarotkleśadāhapittakaphāñ jayet /
AHS, Sū., 10, 18.2 chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ //
AHS, Sū., 10, 20.1 kaṣāyaḥ pittakaphahā gurur asraviśodhanaḥ /
AHS, Sū., 11, 16.1 pitte mando 'nalaḥ śītaṃ prabhāhāniḥ kaphe bhramaḥ /
AHS, Sū., 12, 3.2 medo ghrāṇaṃ ca jihvā ca kaphasya sutarām uraḥ //
AHS, Sū., 12, 16.1 kaphadhāmnāṃ ca śeṣāṇāṃ yat karoty avalambanam /
AHS, Sū., 12, 27.2 cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ //
AHS, Sū., 13, 14.1 graiṣmaḥ prāyo marutpitte vāsantaḥ kaphamārute /
AHS, Sū., 13, 14.2 maruto yogavāhitvāt kaphapitte tu śāradaḥ //
AHS, Sū., 13, 38.1 kaphodreke gade 'nannaṃ balino rogarogiṇoḥ /
AHS, Sū., 14, 12.1 tatra saṃśodhanaiḥ sthaulyabalapittakaphādhikān /
AHS, Sū., 15, 15.2 nihanti kaphapittakuṣṭhajvarān viṣaṃ vamim arocakaṃ kāmalām //
AHS, Sū., 15, 18.2 kaphaṃ kaṇḍūṃ pramehaṃ ca duṣṭavraṇaviśodhanaḥ //
AHS, Sū., 15, 20.1 asanādir vijayate śvitrakuṣṭhakaphakrimīn /
AHS, Sū., 15, 22.1 varuṇādiḥ kaphaṃ medo mandāgnitvaṃ niyacchati /
AHS, Sū., 15, 23.2 saśilājatu kṛcchrāśmagulmamedaḥkaphāpaham //
AHS, Sū., 15, 27.1 eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AHS, Sū., 15, 29.1 ayam arkādiko vargaḥ kaphamedoviṣāpahaḥ /
AHS, Sū., 15, 32.2 gulmamehāśmarīpāṇḍumedo'rśaḥkaphaśukrajit //
AHS, Sū., 15, 34.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
AHS, Sū., 15, 36.2 medaḥkaphāḍhyapavanastanyadoṣanibarhaṇau //
AHS, Sū., 15, 43.3 elādiko vātakaphau viṣaṃ ca viniyacchati /
AHS, Sū., 15, 44.4 śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram //
AHS, Sū., 16, 14.1 niśyanyathā vātakaphād rogāḥ syuḥ pittato divā /
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 17, 13.1 kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile /
AHS, Sū., 17, 13.2 āmāśayagate vāyau kaphe pakvāśayāśrite //
AHS, Sū., 17, 28.1 svedo hitas tv anāgneyo vāte medaḥkaphāvṛte /
AHS, Sū., 18, 1.1 kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe /
AHS, Sū., 18, 1.1 kaphe vidadhyād vamanaṃ saṃyoge vā kapholbaṇe /
AHS, Sū., 18, 12.2 śvovamyam utkliṣṭakaphaṃ matsyamāṣatilādibhiḥ //
AHS, Sū., 18, 21.2 kaphe tīkṣṇoṣṇakaṭukaiḥ pitte svāduhimair iti //
AHS, Sū., 18, 22.1 vamet snigdhāmlalavaṇaiḥ saṃsṛṣṭe marutā kaphe /
AHS, Sū., 18, 25.1 nirvibandhaṃ pravartante kaphapittānilāḥ kramāt /
AHS, Sū., 18, 32.1 pittāvasānaṃ vamanaṃ virekād ardhaṃ kaphāntaṃ ca virekam āhuḥ /
AHS, Sū., 18, 35.1 kaṣāyamadhuraiḥ pitte virekaḥ kaṭukaiḥ kaphe /
AHS, Sū., 18, 40.1 viṭpittakaphavāteṣu niḥsṛteṣu kramāt sravet /
AHS, Sū., 18, 53.1 saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet /
AHS, Sū., 21, 1.1 jatrūrdhvakaphavātotthavikārāṇām ajanmane /
AHS, Sū., 21, 2.1 snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe /
AHS, Sū., 21, 2.1 snigdho madhyaḥ sa tīkṣṇaśca vāte vātakaphe kaphe /
AHS, Sū., 22, 11.2 kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā //
AHS, Sū., 22, 14.1 yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ /
AHS, Sū., 22, 15.1 uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ /
AHS, Sū., 23, 2.1 uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ /
AHS, Sū., 23, 4.1 tataḥ pramṛjya mṛdunā cailena kaphavātayoḥ /
AHS, Sū., 23, 9.2 ārte pittakaphāsṛgbhir mārutena viśeṣataḥ //
AHS, Sū., 24, 10.1 itthaṃ pratidinaṃ vāyau pitte tvekāntaraṃ kaphe /
AHS, Sū., 26, 50.2 tāsām analasaṃyogād yuñjyāt tu kaphavāyunā //
AHS, Sū., 26, 51.1 kaphena duṣṭaṃ rudhiraṃ na śṛṅgeṇa vinirharet /
AHS, Sū., 27, 41.1 kaphāt snigdham asṛk pāṇḍu tantumat picchilaṃ ghanam /
AHS, Sū., 29, 6.2 śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt //
AHS, Sū., 29, 8.2 kaphajeṣu tu śopheṣu gambhīraṃ pākam etyasṛk //
AHS, Sū., 29, 58.2 tāmrāyastrapusīsāni vraṇe medaḥkaphādhike //
AHS, Śār., 1, 48.2 pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ //
AHS, Śār., 3, 11.1 kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ /
AHS, Śār., 3, 35.2 vātapittakaphair juṣṭaṃ śuddhaṃ caivaṃ sthitā malāḥ //
AHS, Śār., 3, 37.2 sparśoṣṇāḥ śīghravāhinyo nīlapītāḥ kaphaṃ punaḥ //
AHS, Śār., 3, 57.2 phenībhūtaṃ kaphaṃ yātaṃ vidāhād amlatāṃ tataḥ //
AHS, Śār., 3, 63.2 kaphaḥ pittaṃ malāḥ kheṣu prasvedo nakharoma ca //
AHS, Śār., 3, 73.2 pittābhimūrchite tīkṣṇo mando 'smin kaphapīḍite //
AHS, Śār., 4, 14.2 ūrdhvādho 'srakaphāpūrṇakoṣṭho naśyet tayoḥ kramāt //
AHS, Śār., 5, 55.1 yo vālpāśī kaphenārto dīrghaṃ śvasiti ceṣṭate /
AHS, Śār., 5, 115.1 kaphajo na ca pūyāya marmajaśca ruje na yaḥ /
AHS, Nidānasthāna, 2, 22.2 aṅgeṣu śītapiṭikās tandrodardaḥ kaphodbhave //
AHS, Nidānasthāna, 2, 31.1 raktapittakaphaṣṭhīvo lolanaṃ śiraso 'tiruk /
AHS, Nidānasthāna, 2, 36.1 tadvad vātakaphau śītaṃ dāhādir dustaras tayoḥ /
AHS, Nidānasthāna, 2, 36.2 śītādau tatra pittena kaphe syanditaśoṣite //
AHS, Nidānasthāna, 2, 51.2 kuryāt pittaṃ ca śaradi tasya cānubalaṃ kaphaḥ //
AHS, Nidānasthāna, 2, 52.2 kapho vasante tam api vātapittaṃ bhaved anu //
AHS, Nidānasthāna, 2, 61.1 vātapittakaphaiḥ sapta daśa dvādaśa vāsarān /
AHS, Nidānasthāna, 2, 71.1 grāhī pittānilān mūrdhnas trikasya kaphapittataḥ /
AHS, Nidānasthāna, 2, 71.2 sapṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ //
AHS, Nidānasthāna, 2, 73.1 dvidhā kaphena jaṅghābhyāṃ sa pūrvaṃ śiraso 'nilāt /
AHS, Nidānasthāna, 3, 8.2 ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecanasādhanam //
AHS, Nidānasthāna, 3, 9.2 anubandhī kapho yaśca tatra tasyāpi śuddhikṛt //
AHS, Nidānasthāna, 3, 10.2 kimu tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ //
AHS, Nidānasthāna, 3, 13.1 kaphamārutasaṃsṛṣṭam asādhyam ubhayāyanam /
AHS, Nidānasthāna, 3, 24.1 so 'ṅgaharṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpatāṃ vrajet /
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 3, 26.1 kaphād uro 'lparuṅ mūrdhahṛdayaṃ stimitaṃ guru /
AHS, Nidānasthāna, 3, 28.2 kupitaḥ kurute kāsaṃ kaphaṃ tena saśoṇitam //
AHS, Nidānasthāna, 3, 33.1 kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ /
AHS, Nidānasthāna, 4, 3.1 kaphoparuddhagamanaḥ pavano viṣvagāsthitaḥ /
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 5, 5.1 tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ /
AHS, Nidānasthāna, 5, 18.1 kaphād arocakaśchardiḥ kāso mūrdhāṅgagauravam /
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Nidānasthāna, 5, 26.1 limpann iva kaphāt kaṇṭhaṃ mandaḥ khurakhurāyate /
AHS, Nidānasthāna, 5, 34.2 kaphāt snigdhaṃ ghanaṃ śītaṃ śleṣmatantugavākṣitam //
AHS, Nidānasthāna, 5, 44.1 tamaḥpraveśo hṛllāsaḥ śoṣaḥ kaṇḍūḥ kaphasrutiḥ /
AHS, Nidānasthāna, 5, 45.2 vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt //
AHS, Nidānasthāna, 5, 52.1 kapho ruṇaddhi kupitas toyavāhiṣu mārutam /
AHS, Nidānasthāna, 5, 52.2 srotaḥsu sa kaphas tena paṅkavacchoṣyate tataḥ //
AHS, Nidānasthāna, 5, 56.2 snigdhagurvamlalavaṇabhojanena kaphodbhavā //
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Nidānasthāna, 6, 14.1 vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ /
AHS, Nidānasthāna, 6, 28.1 svalpasambaddhavāk pāṇḍuḥ kaphāddhyānaparo 'lasaḥ /
AHS, Nidānasthāna, 6, 33.2 kaphena meghasaṃkāśaṃ paśyann ākāśam āviśet //
AHS, Nidānasthāna, 7, 22.1 tathā mūtraśakṛtpittakaphān dhātūṃśca sāśayān /
AHS, Nidānasthāna, 7, 41.2 vasābhasakaphaprājyapurīṣāḥ sapravāhikāḥ //
AHS, Nidānasthāna, 8, 9.2 picchilaṃ tantumacchvetaṃ snigdham āmaṃ kaphānvitam //
AHS, Nidānasthāna, 8, 15.1 viparīto nirāmas tu kaphāt pakvo 'pi majjati /
AHS, Nidānasthāna, 9, 5.1 raktaṃ vā kaphaje vastimeḍhragauravaśophavān /
AHS, Nidānasthāna, 9, 6.2 mūtraṃ sapittaṃ sakaphaṃ saśukraṃ vā tadā kramāt //
AHS, Nidānasthāna, 9, 38.1 pittaṃ kapho dvāvapi vā saṃhanyete 'nilena cet /
AHS, Nidānasthāna, 10, 1.4 ṣaṭ catvāro 'nilāt teṣāṃ medomūtrakaphāvaham //
AHS, Nidānasthāna, 10, 4.1 vastim āśritya kurute pramehān dūṣitaḥ kaphaḥ /
AHS, Nidānasthāna, 10, 5.1 pittaṃ raktam api kṣīṇe kaphādau mūtrasaṃśrayam /
AHS, Nidānasthāna, 10, 22.2 upadravāḥ prajāyante mehānāṃ kaphajanmanām //
AHS, Nidānasthāna, 10, 40.2 saṃpūraṇād vā kaphasaṃbhavaḥ syāt kṣīṇeṣu doṣeṣvanilātmako vā //
AHS, Nidānasthāna, 10, 41.1 sapūrvarūpāḥ kaphapittamehāḥ krameṇa ye vātakṛtāśca mehāḥ /
AHS, Nidānasthāna, 11, 8.1 kṣiprotthānaprapākaśca pāṇḍuḥ kaṇḍūyutaḥ kaphāt /
AHS, Nidānasthāna, 11, 25.1 kaphācchīto guruḥ snigdhaḥ kaṇḍūmān kaṭhino 'lparuk /
AHS, Nidānasthāna, 11, 26.1 kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ /
AHS, Nidānasthāna, 11, 39.1 karśanāt kaphaviṭpittair mārgasyāvaraṇena vā /
AHS, Nidānasthāna, 11, 46.1 kaphāt staimityam aruciḥ sadanaṃ śiśirajvaraḥ /
AHS, Nidānasthāna, 12, 29.2 varcaḥpittakaphān ruddhvā karoti kupito 'nilaḥ //
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Nidānasthāna, 12, 44.2 vātapittakaphaplīhasaṃnipātodakodaram //
AHS, Nidānasthāna, 13, 11.2 varcobhedo 'mlako dāhaḥ kaphācchuklasirāditā //
AHS, Nidānasthāna, 13, 13.1 mṛt kaṣāyānilaṃ pittam ūṣarā madhurā kapham /
AHS, Nidānasthāna, 13, 15.1 purīṣaṃ kṛmiman muñced bhinnaṃ sāsṛk kaphaṃ naraḥ /
AHS, Nidānasthāna, 13, 21.1 pittaraktakaphān vāyur duṣṭo duṣṭān bahiḥsirāḥ /
AHS, Nidānasthāna, 13, 37.1 sparśoṣṇakāṅkṣī ca kaphād yathāsvaṃ dvandvajās trayaḥ /
AHS, Nidānasthāna, 13, 49.1 kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk /
AHS, Nidānasthāna, 13, 49.1 kaphāt kaṇḍūyutaḥ snigdhaḥ kaphajvarasamānaruk /
AHS, Nidānasthāna, 13, 56.2 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham //
AHS, Nidānasthāna, 13, 56.2 kaphena ruddhaḥ pavano bhittvā taṃ bahudhā kapham //
AHS, Nidānasthāna, 13, 59.2 ityayaṃ granthivīsarpaḥ kaphamārutakopajaḥ //
AHS, Nidānasthāna, 13, 60.1 kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ /
AHS, Nidānasthāna, 14, 7.2 vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt //
AHS, Nidānasthāna, 14, 33.1 akṛcchraṃ kaphavātāḍhyaṃ tvakstham ekamalaṃ ca yat /
AHS, Nidānasthāna, 14, 38.2 sadāhaṃ romavidhvaṃsi kaphācchvetaṃ ghanaṃ guru //
AHS, Nidānasthāna, 14, 43.1 bahirmalakaphāsṛgviḍjanmabhedāccaturvidhāḥ /
AHS, Nidānasthāna, 14, 47.1 kaphād āmāśaye jātā vṛddhāḥ sarpanti sarvataḥ /
AHS, Nidānasthāna, 15, 23.2 karoti jṛmbhāṃ daśanaṃ daśanānāṃ kaphodvamam //
AHS, Nidānasthāna, 15, 42.1 āmabaddhāyanaḥ kuryāt saṃsthabhyāṅgaṃ kaphānvitaḥ /
AHS, Nidānasthāna, 15, 56.1 pādaharṣaḥ sa vijñeyaḥ kaphamārutakopajaḥ /
AHS, Nidānasthāna, 16, 16.1 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ /
AHS, Nidānasthāna, 16, 33.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
AHS, Nidānasthāna, 16, 49.1 apāne sakaphaṃ mūtraśakṛtaḥ syāt pravartanam /
AHS, Cikitsitasthāna, 1, 4.1 tatrotkṛṣṭe samutkliṣṭe kaphaprāye cale male /
AHS, Cikitsitasthāna, 1, 11.1 tṛṣṇag alpālpam uṣṇāmbu pibed vātakaphajvare /
AHS, Cikitsitasthāna, 1, 11.2 tat kaphaṃ vilayaṃ nītvā tṛṣṇām āśu nivartayet //
AHS, Cikitsitasthāna, 1, 30.1 pañcamūlena mahatā kaphārto yavasādhitām /
AHS, Cikitsitasthāna, 1, 35.1 madyodbhave madyanitye pittasthānagate kaphe /
AHS, Cikitsitasthāna, 1, 40.1 tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe /
AHS, Cikitsitasthāna, 1, 53.2 sadhanvayāsabhūnimbaṃ vatsakādyo gaṇaḥ kaphe //
AHS, Cikitsitasthāna, 1, 60.1 kaphavāte vacātiktāpāṭhāragvadhavatsakāḥ /
AHS, Cikitsitasthāna, 1, 63.1 kaphavātajvaraṣṭhīvakukṣihṛtpārśvavedanāḥ /
AHS, Cikitsitasthāna, 1, 64.1 āragvadhādiḥ sakṣaudraḥ kaphapittajvaraṃ jayet /
AHS, Cikitsitasthāna, 1, 70.2 peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat //
AHS, Cikitsitasthāna, 1, 82.1 sarpir dadyāt kaphe mande vātapittottare jvare /
AHS, Cikitsitasthāna, 1, 83.2 laṅghanādikramaṃ tatra kuryād ā kaphasaṃkṣayāt //
AHS, Cikitsitasthāna, 1, 88.1 snehād vātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham /
AHS, Cikitsitasthāna, 1, 93.2 palāṃśakaiḥ kṣīrasamaṃ ghṛtasya prasthaṃ pacej jīrṇakaphajvaraghnam //
AHS, Cikitsitasthāna, 1, 96.1 kaphapittaharā mudgakāravellādijā rasāḥ /
AHS, Cikitsitasthāna, 1, 117.1 pittaṃ vā kaphapittaṃ vā pakvāśayagataṃ haret /
AHS, Cikitsitasthāna, 1, 118.1 prakṣīṇakaphapittasya trikapṛṣṭhakaṭīgrahe /
AHS, Cikitsitasthāna, 1, 148.2 kaphasthānānupūrvyā vā tulyakakṣāñ jayen malān //
AHS, Cikitsitasthāna, 1, 150.2 pradehaiḥ kaphapittaghnair nāvanaiḥ kavaḍagrahaiḥ //
AHS, Cikitsitasthāna, 2, 35.2 kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe //
AHS, Cikitsitasthāna, 2, 45.2 rakte sapicche sakaphe grathite kaṇṭhamārgage //
AHS, Cikitsitasthāna, 3, 3.1 ghṛtaiḥ kṣīraiśca sakaphaṃ jayet snehavirecanaiḥ /
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 25.2 pittakāse tu sakaphe vamanaṃ sarpiṣā hitam //
AHS, Cikitsitasthāna, 3, 27.1 pittakāse tanukaphe trivṛtāṃ madhurair yutām /
AHS, Cikitsitasthāna, 3, 28.2 ghane kaphe tu śiśiraṃ rūkṣaṃ tiktopasaṃhitam //
AHS, Cikitsitasthāna, 3, 29.2 saghṛtaḥ sānile hitaḥ sakaphe sābdamaricaḥ //
AHS, Cikitsitasthāna, 3, 34.1 śālayaḥ syus tanukaphe ṣaṣṭikāśca rasādibhiḥ /
AHS, Cikitsitasthāna, 3, 41.1 kaphakāsī pibed ādau surakāṣṭhāt pradīpitāt /
AHS, Cikitsitasthāna, 3, 47.2 kaphakāsaharā lehās trayaḥ ślokārdhayojitāḥ //
AHS, Cikitsitasthāna, 3, 51.1 madhutailayutā lehās trayo vātānuge kaphe /
AHS, Cikitsitasthāna, 3, 54.2 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā //
AHS, Cikitsitasthāna, 3, 55.2 pāyayet kaphakāsaghnaṃ kulatthasalilāplutam //
AHS, Cikitsitasthāna, 3, 63.1 kaṇṭakārīghṛtaṃ caitat kaphavyādhivināśanam /
AHS, Cikitsitasthāna, 3, 67.2 śamanaṃ ca pibeddhūmaṃ śodhanaṃ bahale kaphe //
AHS, Cikitsitasthāna, 3, 70.1 tamakaḥ kaphakāse tu syāccet pittānubandhajaḥ /
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 3, 71.1 kaphānubandhe pavane kuryāt kaphaharāṃ kriyām /
AHS, Cikitsitasthāna, 3, 71.2 pittānubandhayor vātakaphayoḥ pittanāśinīm //
AHS, Cikitsitasthāna, 3, 72.2 kāse karma sapitte tu kaphaje tiktasaṃyutam //
AHS, Cikitsitasthāna, 3, 147.2 nivṛtte kṣatadoṣe tu kaphe vṛddha uraḥ śiraḥ //
AHS, Cikitsitasthāna, 3, 154.1 pitte kaphe dhātuṣu ca kṣīṇeṣu kṣayakāsavān /
AHS, Cikitsitasthāna, 3, 158.2 kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryāt samyag vahan rasaḥ //
AHS, Cikitsitasthāna, 4, 2.1 snigdhair lavaṇatailāktaṃ taiḥ kheṣu grathitaḥ kaphaḥ /
AHS, Cikitsitasthāna, 4, 5.2 nirhṛte sukham āpnoti sa kaphe duṣṭavigrahe //
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
AHS, Cikitsitasthāna, 4, 17.2 anutkliṣṭakaphāsvinnadurbalānāṃ hi śodhanāt //
AHS, Cikitsitasthāna, 4, 33.2 hidhmāśvāse madhukaṇāyuktaḥ pittakaphānuge //
AHS, Cikitsitasthāna, 4, 39.2 tathaiva vājigandhāyā lihyācchvāsī kapholbaṇaḥ //
AHS, Cikitsitasthāna, 4, 57.2 yat kiṃcit kaphavātaghnam uṣṇaṃ vātānulomanam //
AHS, Cikitsitasthāna, 5, 8.1 mṛgādyāḥ pittakaphayoḥ pavane prasahādayaḥ /
AHS, Cikitsitasthāna, 5, 34.2 svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ //
AHS, Cikitsitasthāna, 5, 43.2 pibet kaṭūni mūtreṇa kaphaje rūkṣabhojanaḥ //
AHS, Cikitsitasthāna, 5, 52.2 kaphād vamen nimbajalair dīpyakāragvadhodakam //
AHS, Cikitsitasthāna, 5, 63.2 kaphaprasekaṃ taṃ vidvān snigdhoṣṇaireva nirjayet //
AHS, Cikitsitasthāna, 6, 17.2 kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ //
AHS, Cikitsitasthāna, 6, 19.2 kaphaghnam annaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ //
AHS, Cikitsitasthāna, 6, 43.2 kaphānubandhe tasmiṃstu rūkṣoṣṇām ācaret kriyām //
AHS, Cikitsitasthāna, 6, 49.2 kaphodbhave vamet svinnaḥ picumandavacāmbhasā //
AHS, Cikitsitasthāna, 6, 54.1 sukhodakānupānaśca lehaḥ kaphavikārahā /
AHS, Cikitsitasthāna, 6, 72.2 kaphodbhavāyāṃ vamanaṃ nimbaprasavavāriṇā //
AHS, Cikitsitasthāna, 7, 1.4 kaphasthānānupūrvyā ca tulyadoṣe madātyaye //
AHS, Cikitsitasthāna, 7, 22.2 kaphapittaṃ samutkliṣṭam ullikhet tṛḍvidāhavān //
AHS, Cikitsitasthāna, 7, 41.2 srotoviśuddhyagnikaraṃ kaphaprāye madātyaye //
AHS, Cikitsitasthāna, 7, 43.1 madātyayaḥ kaphaprāyaḥ śīghraṃ samupaśāmyati /
AHS, Cikitsitasthāna, 7, 48.1 na cecchāmyet kaphe kṣīṇe jāte daurbalyalāghave /
AHS, Cikitsitasthāna, 7, 68.1 sambhavanti na te rogā medo'nilakaphodbhavāḥ /
AHS, Cikitsitasthāna, 7, 98.2 pitte sāmbho madhu kaphe mārdvīkāriṣṭamādhavam //
AHS, Cikitsitasthāna, 8, 14.2 athāprayojyadāhasya nirgatān kaphavātajān //
AHS, Cikitsitasthāna, 8, 47.2 dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam //
AHS, Cikitsitasthāna, 8, 56.1 pakvāt khādet samadhunī dve dve hanti kaphodbhavān /
AHS, Cikitsitasthāna, 8, 81.1 anyacca kaphavātaghnaṃ śākaṃ ca laghu bhedi ca /
AHS, Cikitsitasthāna, 8, 87.2 viḍvātakaphapittānām ānulomye hi nirmale //
AHS, Cikitsitasthāna, 8, 94.2 atha raktārśasāṃ vīkṣya mārutasya kaphasya vā //
AHS, Cikitsitasthāna, 8, 101.2 stambhanīyaṃ tad ekāntān na ced vātakaphānugam //
AHS, Cikitsitasthāna, 8, 102.1 sakaphe 'sre pibet pākyaṃ śuṇṭhīkuṭajavalkalam /
AHS, Cikitsitasthāna, 8, 123.1 dṛṣṭvāsrapittaṃ prabalam abalau ca kaphānilau /
AHS, Cikitsitasthāna, 9, 14.1 dāḍimāmlā hitā peyā kaphapitte samulbaṇe /
AHS, Cikitsitasthāna, 9, 118.1 vātaśleṣmavibandhe vā sravatyati kaphe 'pi vā /
AHS, Cikitsitasthāna, 9, 120.1 bahuśaḥ kaphavātārte koṣṇenānvāsanaṃ hitam /
AHS, Cikitsitasthāna, 9, 120.2 kṣīṇe kaphe gude dīrghakālātīsāradurbale //
AHS, Cikitsitasthāna, 9, 122.1 vāyoranantaraṃ pittaṃ pittasyānantaraṃ kapham /
AHS, Cikitsitasthāna, 10, 5.1 kaṣāyoṣṇavikāśitvād rūkṣatvācca kaphe hitam /
AHS, Cikitsitasthāna, 10, 10.2 sāme kaphānile koṣṭharukkare koṣṇavāriṇā //
AHS, Cikitsitasthāna, 10, 30.1 śūlagulmodaraśvāsakāsānilakaphāpaham /
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 10, 66.2 yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye //
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 81.1 yadā kṣīṇe kaphe pittaṃ svasthāne pavanānugam /
AHS, Cikitsitasthāna, 11, 9.1 kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam /
AHS, Cikitsitasthāna, 11, 26.2 bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm //
AHS, Cikitsitasthāna, 12, 7.3 gāyatridārvīkṛmihṛddhavānāṃ kaphe trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 17.1 kaphapittaprameheṣu pibeddhātrīrasena vā /
AHS, Cikitsitasthāna, 12, 19.1 tailaṃ vātakaphe pitte ghṛtaṃ miśreṣu miśrakam /
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 13, 51.1 gulme 'nyair vātakaphaje plīhni cāyaṃ vidhiḥ smṛtaḥ /
AHS, Cikitsitasthāna, 14, 6.2 prayojyā vātaje gulme kaphapittānurakṣiṇaḥ //
AHS, Cikitsitasthāna, 14, 8.2 prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ //
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 31.1 kurvīta kārmukatarān vaṭakān kaphavātayoḥ /
AHS, Cikitsitasthāna, 14, 32.2 hṛtpārśvavastitrikayonipāyuśūlāni vāyvāmakaphodbhavāni //
AHS, Cikitsitasthāna, 14, 37.2 prayāti nāśaṃ kaphavātajanmā nārācanirbhinna ivāmayaughaḥ //
AHS, Cikitsitasthāna, 14, 78.2 ghṛtaṃ sakṣārakaṭukaṃ pātavyaṃ kaphagulminām //
AHS, Cikitsitasthāna, 14, 79.2 kaphagulmaṃ jayatyāśu daśamūlaśṛtaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 82.2 etad bhallātakaghṛtaṃ kaphagulmaharaṃ param //
AHS, Cikitsitasthāna, 14, 88.2 evaṃ ca visṛtaṃ sthānāt kaphagulmaṃ virecanaiḥ //
AHS, Cikitsitasthāna, 14, 102.2 arśo'śmarīgrahaṇyuktāḥ kṣārā yojyāḥ kapholbaṇe //
AHS, Cikitsitasthāna, 15, 6.2 kaphamārutasambhūte gulme ca paramaṃ hitam //
AHS, Cikitsitasthāna, 15, 25.2 vātapittakaphāṃścāśu virekeṇa prasādhayet //
AHS, Cikitsitasthāna, 15, 47.1 kaphe vātena pitte vā tābhyāṃ vāpyāvṛte 'nile /
AHS, Cikitsitasthāna, 15, 63.2 sakaphe vā samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 66.1 vatsakādivipakvena kaphe saṃsnehya sarpiṣā /
AHS, Cikitsitasthāna, 15, 67.1 saṃsarjayet kaṭukṣārayuktairannaiḥ kaphāpahaiḥ /
AHS, Cikitsitasthāna, 15, 69.2 dadyād ariṣṭān kṣārāṃśca kaphastyānasthirodare //
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 15, 97.1 aprāptapicchāsalile plīhni vātakapholbaṇe /
AHS, Cikitsitasthāna, 15, 103.1 dīpanīyaiḥ kaphaghnaiśca tam āhārairupācaret /
AHS, Cikitsitasthāna, 15, 124.2 svaṃ svaṃ sthānaṃ vrajantyeṣāṃ vātapittakaphās tathā //
AHS, Cikitsitasthāna, 15, 127.2 yavānīsaindhavājājīmadhuvyoṣaiḥ kaphodare //
AHS, Cikitsitasthāna, 15, 130.2 takraṃ vātakaphārtānām amṛtatvāya kalpate //
AHS, Cikitsitasthāna, 16, 3.2 siddhaṃ hṛtpāṇḍugulmārśaḥplīhavātakaphārtinut //
AHS, Cikitsitasthāna, 16, 45.2 kapharuddhapathaṃ tasya pittaṃ kaphaharair jayet //
AHS, Cikitsitasthāna, 16, 45.2 kapharuddhapathaṃ tasya pittaṃ kaphaharair jayet //
AHS, Cikitsitasthāna, 16, 46.2 kaphasaṃmūrchito vāyur yadā pittaṃ bahiḥ kṣipet //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Cikitsitasthāna, 17, 40.2 śvayathūdarakuṣṭhapāṇḍutākṛmimehordhvakaphānilāpaham //
AHS, Cikitsitasthāna, 18, 18.2 kaphasthānagate sāme pittasthānagate 'thavā //
AHS, Cikitsitasthāna, 18, 23.2 kaphānilaghnaṃ karmeṣṭaṃ piṇḍasvedopanāhanam //
AHS, Cikitsitasthāna, 18, 27.1 bahirmārgāśritaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam /
AHS, Cikitsitasthāna, 18, 36.1 dūrvāsvarasasiddhaṃ tu kaphapittottare ghṛtam /
AHS, Cikitsitasthāna, 19, 11.2 kaphottare ghṛtaṃ siddhaṃ nimbasaptāhvacitrakaiḥ //
AHS, Cikitsitasthāna, 19, 38.2 kṛtaḥ kaṣāyaḥ kaphapittakuṣṭhaṃ susevito dharma ivocchinatti //
AHS, Cikitsitasthāna, 19, 87.2 dadhimaṇḍayutāḥ pādaiḥ ṣaṭ proktā mārutakaphaghnāḥ //
AHS, Cikitsitasthāna, 19, 88.2 bhāgottarāṇi siddhaṃ pralepanaṃ pittakaphakuṣṭhe //
AHS, Cikitsitasthāna, 20, 19.2 utkleśitakṛmikaphe śarvarīṃ tāṃ sukhoṣite //
AHS, Cikitsitasthāna, 20, 33.2 śirovirekaṃ vamanaṃ śamanaṃ kaphajanmasu //
AHS, Cikitsitasthāna, 21, 35.2 saṃsṛṣṭadoṣe saṃsṛṣṭaṃ cūrṇayitvā kaphānvite //
AHS, Cikitsitasthāna, 21, 51.1 śāmyatyevaṃ kaphākrāntaḥ samedaskaḥ prabhañjanaḥ /
AHS, Cikitsitasthāna, 21, 53.2 kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet //
AHS, Cikitsitasthāna, 22, 14.2 mustādhātrīharidrāṇāṃ pibet kvāthaṃ kapholbaṇe //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 36.2 pralepaḥ śūlanud vātarakte vātakaphottare //
AHS, Cikitsitasthāna, 22, 37.2 muhūrtaliptam amlaiśca siñced vātakaphottare //
AHS, Cikitsitasthāna, 22, 47.1 kupite mārgasaṃrodhān medaso vā kaphasya vā /
AHS, Cikitsitasthāna, 22, 57.1 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ /
AHS, Cikitsitasthāna, 22, 58.2 saṃsṛṣṭe kaphapittābhyāṃ pittam ādau vinirjayet //
AHS, Cikitsitasthāna, 22, 62.2 kaphapittāviruddhaṃ yad yacca vātānulomanam //
AHS, Kalpasiddhisthāna, 1, 12.1 pitte kaphasthānagate jīmūtādijalena tat /
AHS, Kalpasiddhisthāna, 1, 13.1 kṣaireyīṃ vā kaphacchardiprasekatamakeṣu tu /
AHS, Kalpasiddhisthāna, 1, 14.2 sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam //
AHS, Kalpasiddhisthāna, 1, 22.2 kaphād arocake kāse pāṇḍutve rājayakṣmaṇi //
AHS, Kalpasiddhisthāna, 1, 26.2 jvare paitte kavoṣṇena kaphavātāt kaphād api //
AHS, Kalpasiddhisthāna, 1, 26.2 jvare paitte kavoṣṇena kaphavātāt kaphād api //
AHS, Kalpasiddhisthāna, 1, 27.1 kāsaśvāsaviṣacchardijvarārte kaphakarśite /
AHS, Kalpasiddhisthāna, 1, 29.2 syāt tadā kaphaje kāse śvāse vamyaṃ ca pāyayet //
AHS, Kalpasiddhisthāna, 1, 32.2 kaphodbhave jvare kāse galarogeṣvarocake //
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 1, 35.2 kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca //
AHS, Kalpasiddhisthāna, 1, 38.2 te sukhāmbho'nupānāḥ syuḥ pittoṣmasahite kaphe //
AHS, Kalpasiddhisthāna, 1, 44.1 kauṭajaṃ sukumāreṣu pittaraktakaphodaye /
AHS, Kalpasiddhisthāna, 2, 1.4 kaphapittapraśamanī raukṣyāccānilakopanī //
AHS, Kalpasiddhisthāna, 2, 2.1 sedānīm auṣadhair yuktā vātapittakaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 8.2 kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ //
AHS, Kalpasiddhisthāna, 2, 9.1 pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ /
AHS, Kalpasiddhisthāna, 2, 14.1 vātapittakaphottheṣu rogeṣvalpānaleṣu ca /
AHS, Kalpasiddhisthāna, 2, 16.2 kaphavātakṛtāṃścānyān parimārṣṭi gadān bahūn //
AHS, Kalpasiddhisthāna, 2, 51.1 hṛdroge vātakaphaje tadvad gulme 'pi yojayet /
AHS, Kalpasiddhisthāna, 2, 56.2 tailaṃ tu gulmamehārśovibandhakaphamārutān //
AHS, Kalpasiddhisthāna, 3, 1.3 vamanaṃ mṛdukoṣṭhena kṣudvatālpakaphena vā /
AHS, Kalpasiddhisthāna, 3, 19.1 madhuraiḥ pittamūrchārtaṃ kaṭubhiḥ kaphamūrchitam /
AHS, Kalpasiddhisthāna, 3, 21.1 tasmai snigdhāmlalavaṇān dadyāt pittakaphe 'nyathā /
AHS, Kalpasiddhisthāna, 3, 21.2 pītauṣadhasya vegānāṃ nigraheṇa kaphena vā //
AHS, Kalpasiddhisthāna, 3, 24.1 hṛtvāśu viṭpittakaphān dhātūn āsrāvayed dravān /
AHS, Kalpasiddhisthāna, 4, 10.2 gulmāśmavardhmagrahaṇīgudotthāṃstāṃstāṃśca rogān kaphavātajātān //
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 4, 36.1 yukto vastiḥ kaphavyādhipāṇḍurogaviṣūciṣu /
AHS, Kalpasiddhisthāna, 4, 65.1 sādhyam eraṇḍatailaṃ vā tailaṃ vā kapharoganut /
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ /
AHS, Kalpasiddhisthāna, 4, 67.1 kaphaghnaṃ kalpayet tailaṃ dravyair vā kaphaghātibhiḥ /
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Kalpasiddhisthāna, 5, 29.1 śīto 'lpo vādhike vāte pitte 'tyuṣṇaḥ kaphe mṛduḥ /
AHS, Utt., 2, 4.1 kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam /
AHS, Utt., 2, 45.1 śiśoḥ kaphena ruddheṣu srotaḥsu rasavāhiṣu /
AHS, Utt., 2, 63.2 tālumāṃse kaphaḥ kruddhaḥ kurute tālukaṇṭakam //
AHS, Utt., 2, 69.1 malopalepāt svedād vā gude raktakaphodbhavaḥ /
AHS, Utt., 6, 12.1 kaphād arocakaśchardir alpehāhāravākyatā /
AHS, Utt., 6, 19.1 kaphapittabhave 'pyādau vamanaṃ savirecanam /
AHS, Utt., 7, 14.1 kaphāccireṇa grahaṇaṃ cireṇaiva vibodhanam /
AHS, Utt., 8, 9.2 pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt //
AHS, Utt., 8, 10.2 kaphotkliṣṭaṃ bhaved vartma stambhakledopadehavat //
AHS, Utt., 8, 11.1 granthiḥ pāṇḍurarukpākaḥ kaṇḍūmān kaṭhinaḥ kaphāt /
AHS, Utt., 9, 22.2 kaphotkliṣṭe vilikhite sakṣaudraiḥ pratisāraṇam //
AHS, Utt., 9, 23.2 vamanāñjananasyādi sarvaṃ ca kaphajiddhitam //
AHS, Utt., 10, 2.2 kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet //
AHS, Utt., 10, 2.2 kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet //
AHS, Utt., 10, 3.1 kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ /
AHS, Utt., 10, 12.1 kaphācchukle samaṃ śvetaṃ ciravṛddhyadhimāṃsakam /
AHS, Utt., 10, 25.2 śaṅkhaśuklaṃ kaphāt sādhyaṃ nātiruk śuddhaśukrakam //
AHS, Utt., 11, 8.1 kaphābhiṣyandavan muktvā sirāvyadham upācaret /
AHS, Utt., 12, 16.2 kaphena timire prāyaḥ snigdhaṃ śvetaṃ ca paśyati //
AHS, Utt., 12, 18.2 mūrtaḥ kapho dṛṣṭigataḥ snigdho darśananāśanaḥ //
AHS, Utt., 12, 33.1 vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api /
AHS, Utt., 13, 25.2 sauvīrabhāganavakaṃ citrāyāṃ cūrṇitaṃ kaphāmayajit //
AHS, Utt., 14, 1.3 vidhyet sujātaṃ niṣprekṣyaṃ liṅganāśaṃ kaphodbhavam /
AHS, Utt., 14, 15.2 ucchiṅghanāccāpahared dṛṣṭimaṇḍalagaṃ kapham //
AHS, Utt., 15, 10.1 adhimanthe bhaven netraṃ syande tu kaphasaṃbhave /
AHS, Utt., 15, 20.2 kaphopadigdham asitaṃ sitaṃ prakledarāgavat //
AHS, Utt., 16, 5.1 manohvāphalinīkṣaudraiḥ kaphe sarvaistu sarvaje /
AHS, Utt., 16, 9.1 vātapittakaphasaṃnipātajāṃ netrayor bahuvidhām api vyathām /
AHS, Utt., 16, 17.1 nāgaratriphalānimbavāsālodhrarasaḥ kaphe /
AHS, Utt., 16, 18.2 vyoṣasiddhaṃ kaphe pītvā yavakṣārāvacūrṇitam //
AHS, Utt., 16, 44.2 utkliṣṭāḥ kaphapittāsranicayotthāḥ kukūṇakaḥ //
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 17, 12.1 kaṇḍūśophau kaphācchrotre sthirau tatsaṃjñayā smṛtau /
AHS, Utt., 17, 12.2 kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi //
AHS, Utt., 17, 22.2 pālyāṃ śopho 'nilakaphāt sarvato nirvyathaḥ sthiraḥ //
AHS, Utt., 17, 24.2 kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ //
AHS, Utt., 18, 11.1 vāmayet pippalīsiddhasarpiḥsnigdhaṃ kaphodbhave /
AHS, Utt., 18, 11.2 dhūmanāvanagaṇḍūṣasvedān kuryāt kaphāpahān //
AHS, Utt., 18, 34.1 kramo 'yaṃ malapūrṇe 'pi karṇe kaṇḍvāṃ kaphāpaham /
AHS, Utt., 19, 5.1 svarasādaścirāt pākaḥ śiśirācchakaphasrutiḥ /
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 19, 6.2 kaphāt kāso 'ruciḥ śvāso vamathur gātragauravam //
AHS, Utt., 19, 7.1 mādhuryaṃ vadane kaṇḍūḥ snigdhaśuklakaphasrutiḥ /
AHS, Utt., 19, 16.1 śoṣayan nāsikāsrotaḥ kaphaṃ ca kurute 'nilaḥ /
AHS, Utt., 19, 20.1 kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam /
AHS, Utt., 19, 25.2 kaphaṃ sa śuṣkaḥ puṭatāṃ prāpnoti puṭakaṃ tu tat //
AHS, Utt., 20, 13.1 kaphaje laṅghanaṃ lepaḥ śiraso gaurasarṣapaiḥ /
AHS, Utt., 20, 21.1 kaphapīnasavat pūtināsāpīnasayoḥ kriyā /
AHS, Utt., 21, 5.2 piṭikābhir bahukledāvāśupākau kaphāt punaḥ //
AHS, Utt., 21, 10.2 jalabudbudavad vātakaphād oṣṭhe jalārbudam //
AHS, Utt., 21, 16.1 adhāvanān malo dante kapho vā vātaśoṣitaḥ /
AHS, Utt., 21, 24.1 kaphāsrāt tīvraruk śīghraṃ pacyate dantapuppuṭaḥ /
AHS, Utt., 21, 32.2 śālmalīkaṇṭakābhaistu kaphena bahalā guruḥ //
AHS, Utt., 21, 33.1 kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ /
AHS, Utt., 21, 34.2 sāṅkuraḥ kaphapittāsrair lāloṣāstambhavān kharaḥ //
AHS, Utt., 21, 37.1 tālumūle kaphāt sāsrān matsyavastinibho mṛduḥ /
AHS, Utt., 21, 39.2 kacchapaḥ kacchapākāraściravṛddhiḥ kaphād aruk //
AHS, Utt., 21, 44.1 kaphena picchilā pāṇḍurasṛjā sphoṭakācitā /
AHS, Utt., 21, 45.2 doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ //
AHS, Utt., 21, 55.1 sthiraḥ savarṇaḥ kaṇḍūmān śītasparśo guruḥ kaphāt /
AHS, Utt., 21, 60.1 adhaḥ pratihato vāyurarśogulmakaphādibhiḥ /
AHS, Utt., 21, 62.1 kaphaje madhurāsyatvaṃ kaṇḍūmatpicchilā vraṇāḥ /
AHS, Utt., 21, 62.2 antaḥkapolam āśritya śyāvapāṇḍu kapho 'rbudam //
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 8.2 dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ //
AHS, Utt., 22, 44.1 tīkṣṇaiḥ kaphottheṣvevaṃ ca sarṣapatryūṣaṇādibhiḥ /
AHS, Utt., 22, 46.2 kaphaghnaiḥ śuṇḍikā sādhyā nasyagaṇḍūṣagharṣaṇaiḥ //
AHS, Utt., 22, 62.1 sāgāradhūmaiḥ kaṭukaiḥ kaphajāṃ pratisārayet /
AHS, Utt., 22, 69.1 kartavyaṃ kaphaje 'pyetat svedavimlāpane tvati /
AHS, Utt., 22, 71.2 kaphaghnān dhūmavamananāvanādīṃśca śīlayet //
AHS, Utt., 22, 72.1 medobhave sirāṃ vidhyet kaphaghnaṃ ca vidhiṃ bhajet /
AHS, Utt., 22, 76.1 pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ /
AHS, Utt., 22, 76.1 pittāsre pittaraktaghnaḥ kaphaghnaśca kaphe vidhiḥ /
AHS, Utt., 22, 108.1 mukhadantamūlagalajāḥ prāyo rogāḥ kaphāsrabhūyiṣṭhāḥ /
AHS, Utt., 22, 109.2 prāyaḥ śastaṃ teṣāṃ kapharaktaharaṃ tathā karma //
AHS, Utt., 23, 10.1 aruciḥ kaphaje mūrdhno gurustimitaśītatā /
AHS, Utt., 23, 24.1 susūkṣmaṃ kaphavātābhyāṃ vidyād dāruṇakaṃ tu tat /
AHS, Utt., 23, 27.2 kaphād ghanatvag varṇāṃśca yathāsvaṃ nirdiśet tvaci //
AHS, Utt., 23, 30.2 pittāt sadāhaṃ pītābhaṃ kaphāt snigdhaṃ vivṛddhimat //
AHS, Utt., 24, 9.1 ityaśāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ /
AHS, Utt., 25, 9.1 kaphena pāṇḍuḥ kaṇḍūmān bahuśvetaghanasrutiḥ /
AHS, Utt., 25, 32.1 sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ /
AHS, Utt., 25, 57.2 ropaṇauṣadhasiddhena tailena kaphavātajān //
AHS, Utt., 25, 65.2 āragvadhādiḥ śleṣmaghnaḥ kaphe miśrāstu miśraje //
AHS, Utt., 28, 9.1 sthirā snigdhā mahāmūlā pāṇḍuḥ kaṇḍūmatī kaphāt /
AHS, Utt., 28, 10.1 pāṇḍurā kiṃcid āśyāvā kṛcchrapākā kaphānilāt /
AHS, Utt., 28, 13.2 bahupicchāparisrāvī parisrāvī kaphodbhavaḥ //
AHS, Utt., 28, 15.1 ṛjur vātakaphād ṛjvyā gudo gatyātra dīryate /
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 29, 1.3 kaphapradhānāḥ kurvanti medomāṃsāsragā malāḥ /
AHS, Utt., 29, 7.1 snigdhaṃ mahāntaṃ kaṭhinaṃ sirānaddhaṃ kaphākṛtim /
AHS, Utt., 29, 15.2 prāyo medaḥkaphāḍhyatvāt sthiratvācca na pacyate //
AHS, Utt., 29, 18.2 prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ //
AHS, Utt., 29, 21.1 kaphād guru snigdham aruk citaṃ māṃsāṅkurair bṛhat /
AHS, Utt., 29, 30.2 ghanapicchilasaṃsrāvā kaṇḍūlā kaṭhinā kaphāt //
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 30, 11.2 sirām aṅguṣṭhake viddhvā kaphaje śīlayed yavān //
AHS, Utt., 30, 14.1 śīlayet kaphamedoghnaṃ dhūmagaṇḍūṣanāvanam /
AHS, Utt., 31, 1.4 piṭikā kaphavātābhyāṃ bālānām ajagallikā //
AHS, Utt., 31, 6.2 cīyate nīrujaiḥ śvetaiḥ śarīraṃ kaphavātajaiḥ //
AHS, Utt., 31, 17.1 medo'nilakaphair granthiḥ snāyumāṃsasirāśrayaiḥ /
AHS, Utt., 31, 29.2 pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt //
AHS, Utt., 32, 33.3 utkoṭhe kaphapittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam //
AHS, Utt., 33, 11.2 guhyasya bahirantar vā piṭikāḥ kapharaktajāḥ //
AHS, Utt., 33, 13.1 so 'vamanthaḥ kaphāsṛgbhyāṃ vedanāromaharṣavān /
AHS, Utt., 33, 18.2 nivṛttasaṃjñaṃ sakaphaṃ kaṇḍūkāṭhinyavat tu tat //
AHS, Utt., 33, 21.1 liṅgaṃ śūkairivāpūrṇaṃ grathitākhyaṃ kaphodbhavam /
AHS, Utt., 33, 44.1 kapho 'bhiṣyandibhiḥ kruddhaḥ kuryād yonim avedanām /
AHS, Utt., 35, 10.1 kaphapittānilāṃścānu samaṃ doṣān sahāśayān /
AHS, Utt., 35, 15.1 kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame /
AHS, Utt., 35, 34.1 vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi /
AHS, Utt., 35, 35.2 āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī //
AHS, Utt., 36, 88.2 samākṣikeṇa vargeṇa kapham āragvadhādinā //
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
AHS, Utt., 37, 76.1 kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet /
AHS, Utt., 37, 85.1 pittakaphānilalūtāḥ pānāñjananasyalepasekena /
AHS, Utt., 39, 82.1 kaphajo na sa rogo 'sti na vibandho 'sti kaścana /
AHS, Utt., 39, 113.1 śīlayellaśunaṃ śīte vasante 'pi kapholbaṇaḥ /
AHS, Utt., 40, 48.2 pāṇḍau śreṣṭham ayo 'bhayānilakaphe plīhāmaye pippalī saṃdhāne kṛmijā viṣe śukatarur medo'nile gugguluḥ //
AHS, Utt., 40, 57.1 vastir vātavikārān paittān rekaḥ kaphodbhavān vamanam /