UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4853
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ karṇarogavijñānīyaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut / (1.3)
Par.?
mithyāyogena śabdasya kupito 'nyaiśca kopanaiḥ // (1.4)
Par.?
prāpya śrotrasirāḥ kuryācchūlaṃ srotasi vegavat / (2.1)
Par.?
ardhāvabhedakaṃ stambhaṃ śiśirānabhinandanam // (2.2)
Par.?
cirācca pākaṃ pakvaṃ tu lasīkām alpaśaḥ sravet / (3.1)
Par.?
śrotraṃ śūnyam akasmācca syāt saṃcāravicāravat // (3.2)
Par.?
śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram / (4.1)
Par.?
āśupākaṃ prapakvaṃ ca sapītalasikāsruti // (4.2)
Par.?
sā lasīkā spṛśed yad yat tat tat pākam upaiti ca / (5.1)
Par.?
kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ // (5.2)
Par.?
kaṇḍūḥ śvayathuruṣṇecchā pākācchvetaghanasrutiḥ / (6.1)
Par.?
karoti śravaṇe śūlam abhighātādidūṣitam // (6.2)
Par.?
raktaṃ pittasamānārti kiṃcid vādhikalakṣaṇam / (7.1)
Par.?
śūlaṃ samuditair doṣaiḥ saśophajvaratīvraruk // (7.2)
Par.?
paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat / (8.1) Par.?
pakvaṃ sitāsitāraktaghanapūyapravāhi ca // (8.2)
Par.?
śabdavāhisirāsaṃsthe śṛṇoti pavane muhuḥ / (9.1)
Par.?
nādān akasmād vividhān karṇanādaṃ vadanti tam // (9.2)
Par.?
śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ / (10.1)
Par.?
uccaiḥ kṛcchrācchrutiṃ kuryād badhiratvaṃ krameṇa ca // (10.2)
Par.?
vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet / (11.1)
Par.?
ruggauravaṃ pidhānaṃ ca sa pratīnāhasaṃjñitaḥ // (11.2)
Par.?
kaṇḍūśophau kaphācchrotre sthirau tatsaṃjñayā smṛtau / (12.1)
Par.?
kapho vidagdhaḥ pittena sarujaṃ nīrujaṃ tvapi // (12.2)
Par.?
ghanapūtibahukledaṃ kurute pūtikarṇakam / (13.1)
Par.?
vātādidūṣitaṃ śrotraṃ māṃsāsṛkkledajā rujam // (13.2)
Par.?
khādanto jantavaḥ kuryustīvrāṃ sa kṛmikarṇakaḥ / (14.1)
Par.?
śrotrakaṇḍūyanājjāte kṣate syāt pūrvalakṣaṇaḥ // (14.2)
Par.?
vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam / (15.1)
Par.?
teṣu ruk pūtikarṇatvaṃ badhiratvaṃ ca bādhate // (15.2)
Par.?
garbhe 'nilāt saṃkucitā śaṣkulī kucikarṇakaḥ / (16.1)
Par.?
eko nīrug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ // (16.2)
Par.?
pippalī pippalīmānaḥ saṃnipātād vidārikā / (17.1)
Par.?
savarṇaḥ sarujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ // (17.2)
Par.?
kaṭutailanibhaṃ pakvaḥ sravet kṛcchreṇa rohati / (18.1)
Par.?
saṃkocayati rūḍhā ca sā dhruvaṃ karṇaśaṣkulīm // (18.2)
Par.?
sirāsthaḥ kurute vāyuḥ pālīśoṣaṃ tadāhvayam / (19.1)
Par.?
kṛśā dṛḍhā ca tantrīvat pālī vātena tantrikā // (19.2)
Par.?
sukumāre cirotsargāt sahasaiva pravardhite / (20.1)
Par.?
karṇe śophaḥ saruk pālyām aruṇaḥ paripoṭavān // (20.2)
Par.?
paripoṭaḥ sa pavanād utpātaḥ pittaśoṇitāt / (21.1)
Par.?
gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān // (21.2)
Par.?
śvayathuḥ sphoṭapiṭikārāgoṣākledasaṃyutaḥ / (22.1)
Par.?
pālyāṃ śopho 'nilakaphāt sarvato nirvyathaḥ sthiraḥ // (22.2)
Par.?
stabdhaḥ savarṇaḥ kaṇḍūmān unmantho galliraśca saḥ / (23.1)
Par.?
durviddhe vardhite karṇe sakaṇḍūdāhapākaruk // (23.2)
Par.?
śvayathuḥ saṃnipātotthaḥ sa nāmnā duḥkhavardhanaḥ / (24.1)
Par.?
kaphāsṛkkṛmijāḥ sūkṣmāḥ sakaṇḍūkledavedanāḥ // (24.2)
Par.?
lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikāstā hi / (25.1)
Par.?
pippalī sarvajaṃ śūlaṃ vidārī kucikarṇakaḥ // (25.2)
Par.?
eṣām asādhyā yāpyaikā tantrikānyāṃstu sādhayet / (26.1)
Par.?
pañcaviṃśatirityuktāḥ karṇarogā vibhāgataḥ // (26.2)
Par.?
Duration=0.53806805610657 secs.