Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Skandapurāṇa
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 3, 10.1 amutrainam ā gachatād dṛḍhā naddhā pariṣkṛtā /
AVŚ, 14, 1, 7.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtā //
Chāndogyopaniṣad
ChU, 8, 8, 2.1 tau ha prajāpatir uvāca sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣethām iti /
ChU, 8, 8, 2.2 tau ha sādhvalaṃkṛtau suvasanau pariṣkṛtau bhūtvodaśarāve 'vekṣāṃcakrāte /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 8, 3.1 tau hocatur yathaivedam āvāṃ bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtau sva evam evemau bhagavaḥ sādhvalaṃkṛtau suvasanau pariṣkṛtāv iti /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 1.2 yathaiva khalv ayam asmiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
ChU, 8, 9, 2.4 sa hovāca yathaiva khalvayaṃ bhagavo 'smiñcharīre sādhvalaṃkṛte sādhvalaṃkṛto bhavati suvasane suvasanaḥ pariṣkṛte pariṣkṛta evam evāyam asminn andhe 'ndho bhavati srāme srāmaḥ parivṛkṇe parivṛkṇaḥ /
Gopathabrāhmaṇa
GB, 1, 5, 25, 12.1 ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ /
Jaiminīyabrāhmaṇa
JB, 1, 90, 14.0 gobhir bhaṅgaṃ pariṣkṛtam iti //
JB, 1, 90, 16.0 paśavaḥ pariṣkṛtaḥ //
JB, 3, 273, 23.0 gobhir bhaṃgaṃ pariṣkṛtam //
Ṛgveda
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ /
ṚV, 8, 1, 26.2 pariṣkṛtasya rasina iyam āsutiś cārur madāya patyate //
ṚV, 8, 39, 9.2 sa trīṃr ekādaśāṁ iha yakṣac ca piprayac ca no vipro dūtaḥ pariṣkṛto nabhantām anyake same //
ṚV, 9, 14, 2.2 pariṣkṛṇvanti dharṇasim //
ṚV, 9, 39, 2.1 pariṣkṛṇvann aniṣkṛtaṃ janāya yātayann iṣaḥ /
ṚV, 9, 43, 3.1 punāno yāti haryataḥ somo gīrbhiḥ pariṣkṛtaḥ /
ṚV, 9, 46, 2.1 pariṣkṛtāsa indavo yoṣeva pitryāvatī /
ṚV, 9, 61, 13.1 upo ṣu jātam apturaṃ gobhir bhaṅgam pariṣkṛtam /
ṚV, 9, 64, 23.1 taṃ tvā viprā vacovidaḥ pariṣkṛṇvanti vedhasaḥ /
ṚV, 9, 86, 24.2 tvāṃ suparṇa ābharad divas parīndo viśvābhir matibhiḥ pariṣkṛtam //
ṚV, 9, 99, 2.1 adha kṣapā pariṣkṛto vājāṁ abhi pra gāhate /
ṚV, 9, 105, 2.2 devāvīr mado matibhiḥ pariṣkṛtaḥ //
ṚV, 9, 113, 4.2 śraddhāṃ vadan soma rājan dhātrā soma pariṣkṛta indrāyendo pari srava //
ṚV, 10, 32, 3.2 jāyā patiṃ vahati vagnunā sumat puṃsa id bhadro vahatuḥ pariṣkṛtaḥ //
ṚV, 10, 85, 6.2 sūryāyā bhadram id vāso gāthayaiti pariṣkṛtam //
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
ṚV, 10, 135, 7.2 iyam asya dhamyate nāḍīr ayaṃ gīrbhiḥ pariṣkṛtaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 7, 1.1 ayaṃ somaḥ suśamī adribudhnaḥ pariṣkṛto matibhir ukthaśastaḥ /
ṚVKh, 4, 9, 2.2 vipro dūtaḥ pariṣkṛto yakṣaś ca yajñiyaḥ kaviḥ /
Mahābhārata
MBh, 1, 151, 25.25 matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam /
MBh, 1, 176, 29.11 ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām /
MBh, 1, 212, 11.2 samājaghne mahāghoṣāṃ jāmbūnadapariṣkṛtām //
MBh, 2, 47, 3.1 aiḍāṃścailān vārṣadaṃśāñ jātarūpapariṣkṛtān /
MBh, 2, 47, 29.1 rathāṃśca vividhākārāñ jātarūpapariṣkṛtān /
MBh, 2, 49, 5.1 bāhlīko ratham āhārṣījjāmbūnadapariṣkṛtam /
MBh, 3, 18, 12.1 tasya māyāmayo vīra ratho hemapariṣkṛtaḥ /
MBh, 3, 162, 4.1 tataḥ sa haribhir yuktaṃ jāmbūnadapariṣkṛtam /
MBh, 3, 296, 42.1 sa gacchan kānane tasmin hemajālapariṣkṛtam /
MBh, 4, 38, 37.1 sarvāyudhamahāmātraṃ śātakumbhapariṣkṛtam /
MBh, 4, 40, 4.2 etaṃ cāhara nistriṃśaṃ jātarūpapariṣkṛtam /
MBh, 4, 52, 25.1 sā tu muktā gadā gurvī kṛpeṇa supariṣkṛtā /
MBh, 4, 56, 21.2 cakarta gārdhrapatreṇa jātarūpapariṣkṛtam //
MBh, 4, 59, 2.1 pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam /
MBh, 4, 59, 24.3 cakarta bhīṣmasya tadā jātarūpapariṣkṛtam //
MBh, 5, 89, 8.1 tatra jāmbūnadamayaṃ paryaṅkaṃ supariṣkṛtam /
MBh, 5, 92, 37.1 āsanaṃ sarvatobhadraṃ jāmbūnadapariṣkṛtam /
MBh, 5, 170, 19.1 teṣām āpatatāṃ citrān dhvajān hemapariṣkṛtān /
MBh, 6, 9, 16.2 agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam //
MBh, 6, 16, 25.1 tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ /
MBh, 6, 47, 24.2 pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau //
MBh, 6, 50, 64.1 athāśokaḥ samādāya rathaṃ hemapariṣkṛtam /
MBh, 6, 50, 89.1 sa ca pārāvatāśvasya rathe hemapariṣkṛte /
MBh, 6, 50, 98.2 abhyadravanta bhīṣmasya rathaṃ hemapariṣkṛtam //
MBh, 6, 78, 54.2 sārathiṃ pātayāmāsa dhvajaṃ ca supariṣkṛtam //
MBh, 6, 90, 5.2 samālalambe tejasvī dhvajaṃ hemapariṣkṛtam //
MBh, 6, 91, 46.1 tasya varma mukhatrāṇaṃ śātakumbhapariṣkṛtam /
MBh, 6, 91, 59.1 nipapāta dvidhā chinnaṃ śūlaṃ hemapariṣkṛtam /
MBh, 6, 92, 49.1 hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān /
MBh, 6, 92, 52.1 patitāṃstomarāṃścāpi citrā hemapariṣkṛtāḥ /
MBh, 6, 92, 72.1 vicitrair ardhacandraiśca jātarūpapariṣkṛtaiḥ /
MBh, 6, 112, 19.1 ārṣabhe carmaṇī citre śatacandrapariṣkṛte /
MBh, 6, 114, 64.1 carmāthādatta gāṅgeyo jātarūpapariṣkṛtam /
MBh, 6, 115, 17.2 sarve dadhmur mahāśaṅkhān hemajālapariṣkṛtān //
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 13, 7.1 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam /
MBh, 7, 17, 8.1 sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam /
MBh, 7, 20, 29.1 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam /
MBh, 7, 80, 14.2 govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ //
MBh, 7, 80, 20.2 dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ //
MBh, 7, 108, 18.1 mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ /
MBh, 7, 109, 34.1 bhīmasenastu visphārya cāpaṃ hemapariṣkṛtam /
MBh, 7, 112, 23.2 muṣṭinā pāṇḍavo rājan dṛḍhena supariṣkṛtam //
MBh, 7, 112, 28.1 śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ /
MBh, 7, 114, 48.1 tām ādhirathir āyastaḥ śaktiṃ hemapariṣkṛtām /
MBh, 7, 114, 50.1 sa carmādatta kaunteyo jātarūpapariṣkṛtam /
MBh, 7, 131, 52.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 7, 141, 55.1 putrastu tava rājendra rathāddhemapariṣkṛtāt /
MBh, 7, 150, 61.1 so 'vatīrya punastasthau rathe hemapariṣkṛte /
MBh, 8, 14, 30.1 hastidantatsarūn khaḍgāñ jātarūpapariṣkṛtān /
MBh, 8, 14, 48.1 vicitrān maṇicitrāṃś ca jātarūpapariṣkṛtān /
MBh, 8, 20, 32.1 bhīmo 'pi mahatīṃ gṛhya gadāṃ hemapariṣkṛtām /
MBh, 8, 40, 34.2 dhanuś cicheda bhallena jātarūpapariṣkṛtam //
MBh, 9, 20, 22.2 hatāśvasūtaṃ samprekṣya rathaṃ hemapariṣkṛtam //
MBh, 9, 28, 61.1 te tu māṃ ratham āropya kṛpasya supariṣkṛtam /
MBh, 9, 31, 37.1 tataḥ śaikyāyasīṃ gurvīṃ jātarūpapariṣkṛtām /
MBh, 9, 31, 54.3 vicitraṃ ca śirastrāṇaṃ jāmbūnadapariṣkṛtam //
MBh, 9, 56, 35.1 tasya bhīmo mahāvegāṃ jāmbūnadapariṣkṛtām /
MBh, 9, 56, 42.1 tato gurutarāṃ dīptāṃ gadāṃ hemapariṣkṛtām /
MBh, 10, 8, 49.2 khaḍgaṃ ca vipulaṃ divyaṃ jātarūpapariṣkṛtam /
MBh, 11, 20, 8.1 tasya kṣatajasaṃdigdhaṃ jātarūpapariṣkṛtam /
MBh, 14, 78, 15.2 sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam //
MBh, 14, 78, 28.1 tasya pārthaḥ śarair divyair dhvajaṃ hemapariṣkṛtam /
MBh, 14, 83, 20.1 tasyāpatata evāśu gadāṃ hemapariṣkṛtām /
Rāmāyaṇa
Rām, Ay, 28, 13.2 ādityavimalau cobhau khaḍgau hemapariṣkṛtau //
Rām, Ay, 70, 5.1 niveśya śayane cāgrye nānāratnapariṣkṛte /
Rām, Ay, 86, 30.1 tato vājirathān yuktvā divyān hemapariṣkṛtān /
Rām, Ār, 6, 4.2 dadarśāśramam ekānte cīramālāpariṣkṛtam //
Rām, Ār, 10, 78.1 prājyadhūmākulavanaś cīramālāpariṣkṛtaḥ /
Rām, Ki, 12, 3.1 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ /
Rām, Ki, 25, 21.1 tasya pāṇḍuram ājahruś chattraṃ hemapariṣkṛtam /
Rām, Ki, 42, 20.1 tatra pāṇḍurameghābhaṃ jāmbūnadapariṣkṛtam /
Rām, Su, 5, 32.1 sahasraṃ vāhinīstatra jāmbūnadapariṣkṛtāḥ /
Rām, Su, 41, 14.1 prāsādasya mahāṃstasya stambhaṃ hemapariṣkṛtam /
Rām, Su, 51, 38.1 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam /
Rām, Yu, 99, 28.1 raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ /
Amarakośa
AKośa, 2, 365.2 prasādhito 'laṃkṛtaśca bhūṣitaśca pariṣkṛtaḥ //
AKośa, 2, 423.2 vediḥ pariṣkṛtā bhūmiḥ same sthaṇḍilacatvare //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 29.2 pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān //
AHS, Utt., 9, 13.2 śālitaṇḍulakalkena liptaṃ tadvat pariṣkṛtam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 103.2 padmarāgapalāśānāṃ ṣaḍviṃśatyā pariṣkṛtam //
Kirātārjunīya
Kir, 6, 17.1 adhiruhya puṣpabharanamraśikhaiḥ paritaḥ pariṣkṛtatalāṃ tarubhiḥ /
Kir, 7, 40.2 jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām //
Kāmasūtra
KāSū, 6, 3, 1.3 viditam apyupāyaiḥ pariṣkṛtaṃ dviguṇaṃ dāsyatīti vātsyāyanaḥ //
Kūrmapurāṇa
KūPur, 1, 25, 36.1 patākābhirviśālābhirdhvajai ratnapariṣkṛtaiḥ /
Matsyapurāṇa
MPur, 113, 42.1 bhuvanairāvṛtaḥ sarvairjātarūpapariṣkṛtaiḥ /
MPur, 124, 21.1 vastvekasārā māhendrī puṇyā hemapariṣkṛtā /
MPur, 148, 80.1 vājināmayutenājau hemaghaṇṭāpariṣkṛtam /
MPur, 148, 97.2 hemamātaṃgaracitaṃ citraratnapariṣkṛtam //
MPur, 150, 99.2 tato'ntarikṣe śaṃsanti tejaste tu pariṣkṛtam //
MPur, 150, 200.1 dārayāmāsa dharaṇīṃ hemajālapariṣkṛtaḥ /
MPur, 150, 202.1 ghoravajraprahāraistu daityendraḥ sa pariṣkṛtaḥ /
MPur, 151, 19.1 jagrāha mudgaraṃ ghoraṃ divyaratnapariṣkṛtam /
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 160, 19.2 jagrāha ca gadāṃ divyāṃ hemajālapariṣkṛtām //
MPur, 173, 3.1 kiṅkiṇījālanirghoṣaṃ dvīpicarmapariṣkṛtam /
MPur, 174, 4.2 sucārucakracaraṇo hemavajrapariṣkṛtaḥ //
Viṣṇupurāṇa
ViPur, 5, 34, 43.1 jvālāpariṣkṛtāśeṣagṛhaprākāracatvarām /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 39.1 sadaśvaṃ ratham āruhya kārtasvarapariṣkṛtam /
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
Bhāratamañjarī
BhāMañj, 7, 269.1 tato vyūhaṃ vyadhāddroṇaḥ pṛthucakrapariṣkṛtam /
BhāMañj, 8, 214.1 nirbhinnastena sahasā kaṇṭhe hārapariṣkṛte /
Hitopadeśa
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Kathāsaritsāgara
KSS, 4, 3, 61.1 adhyāsta sā ca taccitraṃ putriṇībhiḥ pariṣkṛtam /
Mātṛkābhedatantra
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
Skandapurāṇa
SkPur, 13, 85.2 navaśyāmālatāśyāmaromarājīpariṣkṛtā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 12.0 svarādivargādhiṣṭhātṛmātṛcakrapariṣkṛtā //
Haribhaktivilāsa
HBhVil, 5, 179.1 mattabhramadbhramarajuṣṭavilambamānasaṃtānakaprasavadāmapariṣkṛtāṃsam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 11.2 vada me tvaṃ mahāprājña tīrthapūgapariṣkṛtām //
SkPur (Rkh), Revākhaṇḍa, 16, 17.1 oṅkāra huṅkārapariṣkṛtāya svadhāvaṣaṭkāra namonamaste /