Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 156.3 samīkṣyādhokṣajaḥ kṣipraṃ yudhiṣṭhirahite rataḥ /
MBh, 1, 18, 7.1 āviśadhvaṃ hayaṃ kṣipraṃ dāsī na syām ahaṃ yathā /
MBh, 1, 25, 14.2 bhinnānām atulo nāśaḥ kṣipram eva pravartate //
MBh, 1, 33, 28.2 yathā vā manyase rājaṃstat kṣipraṃ saṃvidhīyatām //
MBh, 1, 46, 9.1 sa kṣipram udakaṃ spṛṣṭvā roṣād idam uvāca ha /
MBh, 1, 56, 23.2 sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā //
MBh, 1, 65, 4.2 svāgataṃ ta iti kṣipram uvāca pratipūjya ca //
MBh, 1, 71, 11.3 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 73, 23.19 dhātri tvam ānaya kṣipraṃ devayānīṃ śucismitām /
MBh, 1, 77, 6.8 tvannāmānaṃ kuru kṣipraṃ priyasaṃdarśanāddhi mām /
MBh, 1, 78, 14.7 prabrūta tattvataḥ kṣipraṃ kaścāsau kva ca vartate /
MBh, 1, 87, 10.3 yadyantarikṣe yadi vā divi śritās tān ākrama kṣipram amitrasāha //
MBh, 1, 87, 15.3 yadyantarikṣe yadi vā divi śritāstān ākrama kṣipram apetamohaḥ //
MBh, 1, 94, 27.2 saṃmohya tu tataḥ kṣipraṃ tatraivāntaradhīyata //
MBh, 1, 99, 42.2 yadi putraḥ pradātavyo mayā kṣipram akālikam /
MBh, 1, 107, 18.1 ghṛtapūrṇaṃ kuṇḍaśataṃ kṣipram eva vidhīyatām /
MBh, 1, 111, 36.2 manniyogād yata kṣipram apatyotpādanaṃ prati //
MBh, 1, 116, 30.67 bhartrā saha viśālākṣi kṣipram adyaiva bhāmini /
MBh, 1, 126, 10.2 yantrotkṣipta iva kṣipram uttasthau sarvato janaḥ //
MBh, 1, 127, 23.2 bhayam arjunasaṃjātaṃ kṣipram antaradhīyata //
MBh, 1, 128, 4.64 pārṣataṃ śarajālena kṣipraṃ pracchādya pāṇḍavaḥ /
MBh, 1, 155, 52.3 sarvāstrāṇi sa tu kṣipram āptavān dṛṣṭamātrataḥ //
MBh, 1, 165, 20.3 yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya /
MBh, 1, 212, 1.341 kṣipram ādāya paryehi rathaṃ sarvāyudhāni ca /
MBh, 1, 212, 1.353 kṣipram ādāya kalyāṇī subhadrārjunam abravīt /
MBh, 1, 215, 15.1 śaraiśca me 'rtho bahubhir akṣayaiḥ kṣipram asyataḥ /
MBh, 2, 2, 22.2 kṣipram antardadhe śauriścakṣuṣāṃ priyadarśanaḥ //
MBh, 2, 3, 1.3 āpṛcche tvāṃ gamiṣyāmi kṣipram eṣyāmi cāpyaham //
MBh, 2, 5, 20.2 kṣipram ārabhase kartuṃ na vighnayasi tādṛśān //
MBh, 2, 30, 29.1 adhiyajñāṃśca saṃbhārān dhaumyoktān kṣipram eva hi /
MBh, 2, 49, 6.2 dhvajaṃ cedipatiḥ kṣipram ahārṣīt svayam udyatam //
MBh, 2, 51, 12.3 tad rocatāṃ śakuner vākyam adya sabhāṃ kṣipraṃ tvam ihājñāpayasva //
MBh, 2, 51, 20.2 yudhiṣṭhiraṃ rājaputraṃ hi gatvā madvākyena kṣipram ihānayasva //
MBh, 2, 51, 26.2 kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram //
MBh, 2, 62, 26.2 īśo vā te yadyanīśo 'tha vaiṣa vākyād asya kṣipram ekaṃ bhajasva //
MBh, 2, 66, 2.3 rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati //
MBh, 2, 70, 7.2 gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi //
MBh, 2, 71, 31.1 ityuktvā divam ākramya kṣipram antaradhīyata /
MBh, 3, 7, 15.2 taṃ paśya gatvā tvaṃ kṣipraṃ saṃjīvaya ca pārthivam //
MBh, 3, 7, 21.3 tathā hyasmy āgataḥ kṣipraṃ tvaddarśanaparāyaṇaḥ //
MBh, 3, 8, 13.3 nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ //
MBh, 3, 30, 30.1 tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe /
MBh, 3, 37, 22.2 manīṣayā tataḥ kṣipram āgato 'smi nararṣabha //
MBh, 3, 38, 18.3 kṣipraṃ prāpnuhi kaunteya manasā yad yad icchasi //
MBh, 3, 61, 87.2 vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham //
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 120.1 yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam /
MBh, 3, 61, 125.3 kṣipraṃ janapadaṃ gantā lābhāya manujātmaje //
MBh, 3, 63, 11.2 tasya daṣṭasya tad rūpaṃ kṣipram antaradhīyata //
MBh, 3, 67, 17.2 tad ādāya vacaḥ kṣipraṃ mamāvedyaṃ dvijottamāḥ //
MBh, 3, 69, 16.3 yān manyase samarthāṃs tvaṃ kṣipraṃ tān eva yojaya //
MBh, 3, 70, 34.2 tato bhītaḥ kaliḥ kṣipraṃ praviveśa vibhītakam /
MBh, 3, 74, 1.3 āgatya keśinī kṣipraṃ damayantyai nyavedayat //
MBh, 3, 80, 97.2 tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt //
MBh, 3, 80, 113.2 tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata //
MBh, 3, 86, 18.2 ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān //
MBh, 3, 89, 7.2 so 'ham abhyāgataḥ kṣipraṃ didṛkṣus tvāṃ sahānujam //
MBh, 3, 89, 17.1 āgamiṣyati te bhrātā kṛtāstraḥ kṣipram arjunaḥ /
MBh, 3, 91, 11.2 kuru kṣipraṃ vaco 'smākaṃ tataḥ śreyo 'bhipatsyase //
MBh, 3, 99, 20.3 teṣāṃ vadhaḥ kriyatāṃ kṣipram eva teṣu pranaṣṭeṣu jagat pranaṣṭam //
MBh, 3, 115, 5.3 prītis tvayi ca rāmasya kṣipraṃ tvāṃ darśayiṣyati //
MBh, 3, 116, 12.2 mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ //
MBh, 3, 122, 27.2 samārādhayata kṣipraṃ cyavanaṃ sā śubhānanā //
MBh, 3, 136, 2.3 sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi //
MBh, 3, 136, 14.2 kṣipram eva vinaśyanti yathā na syāt tathā bhavān //
MBh, 3, 146, 49.1 praviveśa tataḥ kṣipraṃ tān apāsya mahābalaḥ /
MBh, 3, 161, 12.1 ihaiva harṣo 'stu samāgatānāṃ kṣipraṃ kṛtāstreṇa dhanaṃjayena /
MBh, 3, 170, 29.2 mahīm avātarat kṣipraṃ rathenādityavarcasā //
MBh, 3, 170, 60.1 māṃ tu saṃhṛṣṭamanasaṃ kṣipraṃ mātalir ānayat /
MBh, 3, 180, 5.2 svādhyāyatapasā yuktaḥ kṣipraṃ yuṣmān sameṣyati //
MBh, 3, 180, 21.1 asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak /
MBh, 3, 183, 3.2 araṇyagamanaṃ kṣipraṃ rocatāṃ vo guṇādhikam //
MBh, 3, 186, 53.2 āyuḥkṣayo manuṣyāṇāṃ kṣipram eva prapadyate //
MBh, 3, 190, 51.3 kṛtakāryeṇa bhavatā mamaiva niryātyau kṣipram iti //
MBh, 3, 195, 18.2 sa gato nṛpatiḥ kṣipraṃ putrais taiḥ sarvatodiśam //
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 204, 4.1 uttiṣṭha bhagavan kṣipraṃ praviśyābhyantaraṃ gṛham /
MBh, 3, 205, 9.2 sarvam etad apārthaṃ te kṣipraṃ tau saṃprasādaya //
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 206, 18.1 aniṣṭenānvitaṃ paśyaṃs tathā kṣipraṃ virajyate /
MBh, 3, 219, 47.2 unmādyati sa tu kṣipraṃ taṃ tu devagrahaṃ viduḥ //
MBh, 3, 219, 48.2 unmādyati sa tu kṣipraṃ sa jñeyas tu pitṛgrahaḥ //
MBh, 3, 219, 49.2 unmādyati sa tu kṣipraṃ jñeyaḥ siddhagrahas tu saḥ //
MBh, 3, 219, 50.2 unmādyati sa tu kṣipraṃ sa jñeyo rākṣaso grahaḥ //
MBh, 3, 219, 51.2 unmādyati sa tu kṣipraṃ graho gāndharva eva saḥ //
MBh, 3, 219, 52.2 unmādyati sa tu kṣipraṃ jñeyo yakṣagrahas tu saḥ //
MBh, 3, 219, 53.2 unmādyati sa tu kṣipraṃ paiśācaṃ taṃ grahaṃ viduḥ //
MBh, 3, 219, 54.2 unmādyati sa tu kṣipraṃ sādhanaṃ tasya śāstrataḥ //
MBh, 3, 219, 55.2 unmādyati sa tu kṣipraṃ sattvaṃ tasya tu sādhanam //
MBh, 3, 222, 14.2 tatra cūrṇāni dattāni hanyuḥ kṣipram asaṃśayam //
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 3, 229, 16.2 ākrīḍāvasathāḥ kṣipraṃ kriyantām iti bhārata //
MBh, 3, 242, 20.2 tuṣyecca yajñasadane tathā kṣipraṃ vidhīyatām //
MBh, 3, 252, 12.1 sā kṣipram ātiṣṭha gajaṃ rathaṃ vā na vākyamātreṇa vayaṃ hi śakyāḥ /
MBh, 3, 253, 4.1 kṣipraṃ nivartadhvam alaṃ mṛgair no mano hi me dūyati dahyate ca /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 259, 35.2 avamanya guruṃ māṃ ca kṣipraṃ tvaṃ na bhaviṣyasi //
MBh, 3, 264, 60.1 kṣipram eṣyati te bhartā sugrīveṇābhirakṣitaḥ /
MBh, 3, 264, 71.1 harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā /
MBh, 3, 266, 63.1 kṣipram eṣyati te bhartā sarvaśākhāmṛgaiḥ saha /
MBh, 3, 274, 14.2 syandanena jahi kṣipraṃ rāvaṇaṃ māciraṃ kṛthāḥ //
MBh, 3, 277, 17.2 kanyā tejasvinī saumya kṣipram eva bhaviṣyati //
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 282, 24.2 bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati //
MBh, 3, 294, 5.1 etad icchāmyahaṃ kṣipraṃ tvayā dattaṃ paraṃtapa /
MBh, 3, 299, 24.2 bhavān vidhattāṃ tat sarvaṃ kṣipraṃ jeṣyāmahe parān //
MBh, 4, 1, 2.66 tad vidhattāṃ bhavān sarvaṃ kṣipraṃ jeṣyāmahe parān /
MBh, 4, 5, 10.5 kṣipram asmān vijānīyur manuṣyā nātra saṃśayaḥ /
MBh, 4, 9, 12.1 kṣipraṃ hi gāvo bahulā bhavanti na tāsu rogo bhavatīha kaścit /
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 21, 62.2 āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyānmahānasam //
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 4, 25, 7.1 tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam /
MBh, 4, 25, 8.1 athābravīt tataḥ karṇaḥ kṣipraṃ gacchantu bhārata /
MBh, 4, 26, 7.1 sāṃprataṃ caiva yat kāryaṃ tacca kṣipram akālikam /
MBh, 4, 27, 28.2 tat kṣipraṃ kuru kauravya yadyevaṃ śraddadhāsi me //
MBh, 4, 29, 15.1 tasmāt kṣipraṃ viniryāmo yojayitvā varūthinīm /
MBh, 4, 29, 20.2 vaikartanasya karṇasya kṣipram ājñāpayat svayam //
MBh, 4, 29, 21.2 saha vṛddhaistu saṃmantrya kṣipraṃ yojaya vāhinīm //
MBh, 4, 29, 25.2 kṣipraṃ gopān samāsādya gṛhṇantu vipulaṃ dhanam //
MBh, 4, 33, 11.1 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam /
MBh, 4, 34, 2.2 paśyadhvaṃ sārathiṃ kṣipraṃ mama yuktaṃ prayāsyataḥ //
MBh, 4, 35, 16.3 kṣipraṃ me ratham āsthāya nigṛhṇīṣva hayottamān //
MBh, 4, 36, 2.2 gāścaiṣāṃ kṣipram ādāya punar āyāmi svaṃ puram //
MBh, 4, 38, 2.1 samādiṣṭo mayā kṣipraṃ dhanūṃṣyavaharottara /
MBh, 4, 38, 15.2 pariveṣṭanam eteṣāṃ kṣipraṃ caiva vyapānuda //
MBh, 4, 40, 4.1 etān sarvān upāsaṅgān kṣipraṃ badhnīhi me rathe /
MBh, 4, 47, 11.3 tat saṃvidhīyatāṃ kṣipraṃ mā no hyartho 'tigāt parān //
MBh, 4, 47, 16.3 kṣipraṃ balacaturbhāgaṃ gṛhya gaccha puraṃ prati /
MBh, 4, 53, 7.2 tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya //
MBh, 4, 54, 14.1 aśvatthāmnaḥ punar bāṇāḥ kṣipram abhyasyato raṇe /
MBh, 4, 61, 22.2 kṣipraṃ kurūn yāhi kurupravīra vijitya gāśca pratiyātu pārthaḥ //
MBh, 4, 63, 13.2 vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm //
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 4, 64, 9.2 balavantaṃ mahārāja kṣipraṃ dāruṇam āpnuyāt //
MBh, 5, 9, 10.2 kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram //
MBh, 5, 9, 12.2 bhayam etanmahāghoraṃ kṣipraṃ nāśayatābalāḥ //
MBh, 5, 9, 21.1 vajram asya kṣipāmyadya sa kṣipraṃ na bhaviṣyati /
MBh, 5, 9, 25.3 kṣipraṃ chinddhi śirāṃsyasya kuruṣva vacanaṃ mama //
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 32.2 kṣipraṃ chinddhi śirāṃsi tvaṃ kariṣye 'nugrahaṃ tava //
MBh, 5, 9, 33.2 eṣa te 'nugrahastakṣan kṣipraṃ kuru mama priyam //
MBh, 5, 9, 36.2 tasmād vaktrād viniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ //
MBh, 5, 10, 38.1 savajram atha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān /
MBh, 5, 11, 15.2 āgacchatu śacī mahyaṃ kṣipram adya niveśanam //
MBh, 5, 12, 30.1 kṣipraṃ tvām abhikāmaśca vinaśiṣyati pārthivaḥ /
MBh, 5, 14, 4.3 kṣipram anvehi bhadraṃ te drakṣyase surasattamam //
MBh, 5, 18, 14.2 kṣipraṃ nāśaṃ gamiṣyanti karṇaduryodhanādayaḥ //
MBh, 5, 30, 7.1 ito gatvā saṃjaya kṣipram eva upātiṣṭhethā brāhmaṇān ye tadarhāḥ /
MBh, 5, 33, 22.1 kṣipraṃ vijānāti ciraṃ śṛṇoti vijñāya cārthaṃ bhajate na kāmāt /
MBh, 5, 34, 21.2 kṣipram ārabhate kartuṃ na vighnayati tādṛśān //
MBh, 5, 34, 60.2 śrīprāṇadhanadārebhyaḥ kṣipraṃ sa parihīyate //
MBh, 5, 38, 32.2 anarthāḥ kṣipram āyānti vāgduṣṭaṃ krodhanaṃ tathā //
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 46, 14.1 upayāya tu sa kṣipraṃ rathāt praskandya kuṇḍalī /
MBh, 5, 52, 4.1 samastām arjunād vidyāṃ sātyakiḥ kṣipram āptavān /
MBh, 5, 54, 35.2 sa evainaṃ nayed ghoraṃ kṣipraṃ vaivasvatakṣayam //
MBh, 5, 54, 41.1 tasminmayā hate kṣipram arjunaṃ bahavo rathāḥ /
MBh, 5, 56, 58.2 mā vo vadhīd arjuno devaguptaḥ kṣipraṃ yācadhvaṃ pāṇḍavaṃ lokavīram //
MBh, 5, 80, 14.1 tasmāt teṣu mahādaṇḍaḥ kṣeptavyaḥ kṣipram acyuta /
MBh, 5, 84, 19.2 tad asya kriyatāṃ kṣipraṃ susaṃmṛṣṭam alaṃkṛtam //
MBh, 5, 86, 10.2 vāsudevena tīrthena kṣipraṃ saṃśāmya pāṇḍavaiḥ //
MBh, 5, 88, 98.1 arogān sarvasiddhārthān kṣipraṃ drakṣyasi pāṇḍavān /
MBh, 5, 102, 7.2 kriyatām āryaka kṣipraṃ buddhiḥ kanyāpratigrahe //
MBh, 5, 111, 3.1 siddham annaṃ tayā kṣipraṃ balimantropabṛṃhitam /
MBh, 5, 124, 8.2 kṛtāstrāḥ kṣipram asyantastāvacchāmyatu vaiśasam //
MBh, 5, 124, 11.1 kṛtāstraiḥ kṣipram asyadbhir dūrapātibhir āyasāḥ /
MBh, 5, 127, 10.1 ānayeha sutaṃ kṣipraṃ rājyakāmukam āturam /
MBh, 5, 128, 9.2 iṅgitajñaḥ kaviḥ kṣipram anvabudhyata sātyakiḥ //
MBh, 5, 128, 10.2 abravīt kṛtavarmāṇaṃ kṣipraṃ yojaya vāhinīm //
MBh, 5, 128, 30.2 kṣipram ānaya taṃ pāpaṃ rājyalubdhaṃ suyodhanam //
MBh, 5, 134, 17.2 mahīṃ vijayate kṣipraṃ śrutvā śatrūṃśca mardati //
MBh, 5, 135, 30.1 te vyatītya tam adhvānaṃ kṣipraṃ śyenā ivāśugāḥ /
MBh, 5, 195, 20.2 kṣipraṃ na sa bhaved vyaktam iti tvāṃ vedmi kaurava //
MBh, 6, BhaGī 4, 12.2 kṣipraṃ hi mānuṣe loke siddhirbhavati karmajā //
MBh, 6, BhaGī 9, 31.1 kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati /
MBh, 6, 57, 23.1 athainaṃ pañcaviṃśatyā kṣipram eva samarpayat /
MBh, 6, 60, 60.2 arakṣyamāṇaḥ samare kṣipraṃ prāṇān vimokṣyate //
MBh, 6, 78, 47.3 śaraiścainaṃ suniśitaiḥ kṣipraṃ vivyādha saptabhiḥ //
MBh, 6, 80, 16.2 nijaghāna śaraiḥ kṣipraṃ sūtaṃ ca sumahābalaḥ //
MBh, 6, 80, 33.2 navatyā sāyakaiḥ kṣipraṃ rājan vivyādha vakṣasi //
MBh, 6, 90, 9.1 kṣipraṃ gacchata bhadraṃ vo rājānaṃ parirakṣata /
MBh, 6, 91, 28.2 coditāḥ sādibhiḥ kṣipraṃ nipetur itaretaram //
MBh, 6, 91, 46.2 vidārya prāviśan kṣipraṃ valmīkam iva pannagāḥ //
MBh, 6, 91, 47.2 upāvṛttamadaḥ kṣipraṃ sa nyavartata vegataḥ //
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 92, 11.1 saṃcodaya hayān kṣipraṃ dhārtarāṣṭracamūṃ prati /
MBh, 6, 93, 15.2 duḥśāsana tathā kṣipraṃ sarvam evopapādaya //
MBh, 6, 93, 17.1 āgamiṣye tataḥ kṣipraṃ tvatsakāśam ariṃdama /
MBh, 6, 103, 66.2 kṣipraṃ mayi praharata yadīcchatha raṇe jayam /
MBh, 6, 103, 79.2 śarair ghātayatu kṣipraṃ samantād bharatarṣabha //
MBh, 6, 105, 22.2 paryāptaśca bhavān kṣipraṃ pīḍitānāṃ gatir bhava //
MBh, 6, 111, 11.1 sa kṣipraṃ vadham anvicchann ātmano 'bhimukhaṃ raṇe /
MBh, 7, 16, 25.2 prāpya lokān suyuddhena kṣipram eva yiyāsavaḥ //
MBh, 7, 19, 29.1 pārṣataḥ śarajālena kṣipraṃ pracchādya durmukham /
MBh, 7, 20, 46.1 tato yudhiṣṭhiraḥ kṣipraṃ kitavo rājasattamaḥ /
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 25, 55.1 kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ /
MBh, 7, 34, 17.2 kṣipram astraṃ samādāya droṇānīkaṃ viśātaya //
MBh, 7, 34, 29.3 sumitrāśvān raṇe kṣipraṃ droṇānīkāya codaya //
MBh, 7, 35, 22.2 saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare //
MBh, 7, 36, 3.2 tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam //
MBh, 7, 42, 12.2 dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat //
MBh, 7, 44, 13.2 bhujau śiraśca svakṣibhru kṣitau kṣipram apātayat //
MBh, 7, 44, 23.2 alātacakravat saṃkhye kṣipram astrāṇi darśayan //
MBh, 7, 44, 29.2 dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ //
MBh, 7, 49, 6.2 kṣipraṃ hyabhimukhaḥ saṃkhye visaṃjño vimukhīkṛtaḥ //
MBh, 7, 50, 58.1 āgamiṣyati vaḥ kṣipraṃ phalaṃ pāpasya karmaṇaḥ /
MBh, 7, 51, 12.1 tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam /
MBh, 7, 51, 35.2 teṣāṃ gatim iyāṃ kṣipraṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 36.2 ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām /
MBh, 7, 57, 46.3 kiṃ ca vām īpsitaṃ vīrau manasaḥ kṣipram ucyatām //
MBh, 7, 64, 50.1 yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān /
MBh, 7, 69, 56.1 dṛṣṭvā haniṣyatha ripuṃ kṣipraṃ gacchata mandaram /
MBh, 7, 76, 35.2 sahasā petatuḥ kruddhau kṣipraṃ śyenāvivāmiṣe //
MBh, 7, 77, 36.2 tad darśaya mayi kṣipraṃ yadi jāto 'si pāṇḍunā //
MBh, 7, 77, 37.2 tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam //
MBh, 7, 84, 22.2 niṣpipeṣa kṣitau kṣipraṃ pūrṇakumbham ivāśmani //
MBh, 7, 91, 15.1 atra māṃ prāpaya kṣipram aśvāṃścodaya sārathe /
MBh, 7, 95, 20.4 adyaiṣāṃ kadanaṃ kṛtvā kṣipraṃ yāsyāmi pāṇḍavam //
MBh, 7, 100, 14.2 tathā prakuruta kṣipram iti sainyānyacodayat /
MBh, 7, 105, 10.2 tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām //
MBh, 7, 108, 35.2 jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat //
MBh, 7, 116, 23.2 āstīrya vasudhāṃ pārtha kṣipram āyāti sātyakiḥ //
MBh, 7, 116, 24.2 nihatya jalasaṃdhaṃ ca kṣipram āyāti sātyakiḥ //
MBh, 7, 131, 70.2 sa tenāstreṇa śailendraḥ kṣiptaḥ kṣipram anaśyata //
MBh, 7, 141, 49.1 tad apyasya dhanuḥ kṣipraṃ cicheda laghuhastavat /
MBh, 7, 144, 3.1 yathaiva saubalaḥ kṣipraṃ śaravarṣāṇi muñcati /
MBh, 7, 148, 26.2 bhavān vyavasyatāṃ kṣipraṃ dravate hi varūthinī //
MBh, 7, 153, 3.2 jahi kṣipraṃ mahābāho paścāt karṇaṃ vadhiṣyasi //
MBh, 7, 154, 19.2 sārathiṃ caiva haiḍimbaḥ kṣipram antaradhīyata //
MBh, 7, 159, 33.2 manasaśca priyān arthān vīra kṣipram avāpnuhi //
MBh, 7, 164, 32.1 yā te śaktir balaṃ caiva tat kṣipraṃ mayi darśaya /
MBh, 7, 164, 43.2 kṣipram abhyapatat karṇaḥ parīpsaṃstanayaṃ tava //
MBh, 7, 164, 56.1 abhidravārjuna kṣipraṃ kurūn droṇād apānuda /
MBh, 7, 164, 141.1 kṣipraṃ śyenasya carato yathaivāmiṣagṛddhinaḥ /
MBh, 7, 165, 20.2 abhipatyādade kṣipram āyudhapravaraṃ dṛḍham //
MBh, 7, 165, 86.2 adhiruhya hayān yodhāḥ kṣipraṃ padbhir acodayan //
MBh, 7, 168, 4.2 kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam //
MBh, 8, 12, 4.3 saṃtastāra kṣitiṃ kṣipraṃ vinālair nalinair iva //
MBh, 8, 14, 19.2 samabhyadhāvann asyanto vividhaṃ kṣipram āyudham //
MBh, 8, 14, 20.2 vyadhaman niśitair bāṇaiḥ kṣipram arjunamārutaḥ //
MBh, 8, 14, 23.1 tathety uktvārjunaḥ kṣipraṃ śiṣṭān saṃśaptakāṃs tadā /
MBh, 8, 15, 31.2 vāyavyāstreṇa sa kṣipraṃ ruddhvā pāṇḍyānilo 'nadat //
MBh, 8, 16, 6.2 vāhayāśvān hṛṣīkeśa kṣipram ity āha pāṇḍavaḥ //
MBh, 8, 16, 10.2 pragṛhya kṣipram āpetuḥ parasparajigīṣayā //
MBh, 8, 20, 7.1 atra māṃ prāpaya kṣipraṃ sārathe yatra pāṇḍavaḥ /
MBh, 8, 24, 109.1 tasminn ārohati kṣipraṃ syandanaṃ lokapūjite /
MBh, 8, 26, 52.1 tasmāt kṣipraṃ madrapate prayāhi raṇe pāñcālān pāṇḍavān sṛñjayāṃś ca /
MBh, 8, 33, 57.2 prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam //
MBh, 8, 35, 10.2 teṣām āpatatāṃ kṣipraṃ sutānāṃ te narādhipa /
MBh, 8, 42, 36.1 drauṇis tad api rājendra bhallaiḥ kṣipraṃ mahārathaḥ /
MBh, 8, 45, 52.2 rathena prayayau kṣipraṃ saṃgrāme keśavājñayā //
MBh, 8, 49, 100.3 nedaṃ cirāt kṣipram idaṃ bhaviṣyaty āvartate 'sāv abhiyāmi cainam //
MBh, 8, 55, 2.2 eṣa gacchāmi sukṣipraṃ yatra bhīmo vyavasthitaḥ //
MBh, 8, 58, 26.2 nārācair ardhacandraiś ca kṣipraṃ pārtho nyapātayat //
MBh, 8, 61, 2.1 tato 'bhinad bahubhiḥ kṣipram eva vareṣubhir bhīmasenaṃ mahātmā /
MBh, 8, 62, 30.1 kṣipraṃ śaraiḥ ṣaḍbhir amitrasāhaś cakarta khaḍgaṃ niśitaiḥ sudhāraiḥ /
MBh, 8, 63, 23.2 parivavrur mahātmānaṃ kṣipram āhavaśobhinam //
MBh, 8, 69, 15.2 kṣipram uttarakālāni kuru kāryāṇi pārthiva //
MBh, 9, 3, 44.2 sa kṣipraṃ bhraśyate rājyānna ca śreyo 'nuvindati //
MBh, 9, 9, 3.1 atra māṃ prāpaya kṣipraṃ paśya me sārathe balam /
MBh, 9, 15, 23.2 saṃyuñjantu raṇe kṣipraṃ śāstravad rathayojakāḥ //
MBh, 9, 24, 19.2 nārācair bahubhiḥ kṣipraṃ bāhvor urasi cārpitaḥ //
MBh, 9, 26, 10.1 yātu kaścit tu pāñcālyaṃ kṣipram āgamyatām iti /
MBh, 9, 26, 30.1 tato hyayatnataḥ kṣipraṃ tava putro janādhipa /
MBh, 9, 28, 82.1 taiścaiva sahitaḥ kṣipram astaṃ gacchati bhāskare /
MBh, 9, 29, 45.2 kṣipram eva tato 'gacchat puraskṛtya janārdanam //
MBh, 9, 34, 16.3 kṣipram ānīyatāṃ sarvaṃ tīrthahetoḥ paricchadam //
MBh, 9, 40, 8.2 etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi //
MBh, 9, 50, 46.2 mriyatāṃ tāvubhau kṣipraṃ syātāṃ vā vairiṇāvubhau //
MBh, 9, 52, 15.2 jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ //
MBh, 9, 54, 5.1 samantapañcakaṃ kṣipram ito yāma viśāṃ pate /
MBh, 9, 60, 22.1 ratheṣvārohata kṣipraṃ gacchāmo vasudhādhipāḥ /
MBh, 9, 61, 22.3 kṣipram uttarakālāni kuru kāryāṇi bhārata //
MBh, 9, 61, 39.2 āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām //
MBh, 9, 62, 27.1 kṣipram eva mahāprājña gāndhārīṃ śamayiṣyasi /
MBh, 9, 62, 70.2 bhūyastvayā sameṣyāmi kṣipram eva janārdana /
MBh, 9, 63, 37.2 vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā //
MBh, 10, 5, 35.1 kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau /
MBh, 10, 8, 28.2 kṣipraṃ ca samanahyanta kim etad iti cābruvan //
MBh, 10, 8, 29.2 abruvan dīnakaṇṭhena kṣipram ādravateti vai //
MBh, 11, 9, 3.1 kṣipram ānaya gāndhārīṃ sarvāśca bharatastriyaḥ /
MBh, 11, 10, 14.1 te hi śūrā maheṣvāsāḥ kṣipram eṣyanti pāṇḍavāḥ /
MBh, 11, 10, 15.2 ninīṣantaḥ padaṃ śūrāḥ kṣipram eva yaśasvini //
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 11, 18, 24.2 kṣipram enaṃ parityajya putra śāmyasva pāṇḍavaiḥ //
MBh, 11, 20, 21.2 kṣipram anvāgamiṣyāmi tatra māṃ pratipālaya //
MBh, 12, 10, 24.2 parvatāśca drumāścaiva kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 40, 21.2 kṣipram uttarakālāni kuru kāryāṇi pāṇḍava //
MBh, 12, 57, 27.2 sa kṣipram anṛjur lubdhaḥ svajanenaiva bādhyate //
MBh, 12, 93, 8.2 kṣipram evāpayāto 'smād ubhau prathamamadhyamau //
MBh, 12, 93, 9.2 sahaiva parivāreṇa kṣipram evāvasīdati //
MBh, 12, 93, 10.2 api sarvāṃ mahīṃ labdhvā kṣipram eva vinaśyati //
MBh, 12, 93, 15.2 sāhasaprakṛtī rājā kṣipram eva vinaśyati //
MBh, 12, 94, 2.2 avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati //
MBh, 12, 94, 4.2 aśāstralakṣaṇo rājā kṣipram eva vinaśyati //
MBh, 12, 97, 11.1 sahasā nāmya bhūtāni kṣipram eva prasādayet /
MBh, 12, 97, 13.1 amitropagrahaṃ cāsya te kuryuḥ kṣipram āpadi /
MBh, 12, 106, 20.2 asaṃśayaṃ daivaparaḥ kṣipram eva vinaśyati //
MBh, 12, 108, 26.2 nigrahaḥ paṇḍitaiḥ kāryaḥ kṣipram eva pradhānataḥ //
MBh, 12, 112, 66.2 svayaṃ saṃdūṣitāmātyaḥ kṣipram eva vinaśyati //
MBh, 12, 114, 12.2 pūrvaṃ na sahate vegaṃ kṣipram eva sa naśyati //
MBh, 12, 121, 35.1 vyavasthāpayati kṣipram imaṃ lokaṃ nareśvara /
MBh, 12, 123, 23.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 126, 46.2 putram asyānayat kṣipraṃ tapasā ca śrutena ca //
MBh, 12, 126, 50.3 sumitro 'panayat kṣipram āśāṃ kṛśatarīṃ tadā //
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 129, 10.2 kṣipraṃ vā saṃdhikāmaḥ syāt kṣipraṃ vā tīkṣṇavikramaḥ /
MBh, 12, 132, 15.1 apāpo hyevam ācāraḥ kṣipraṃ bahumato bhavet /
MBh, 12, 133, 22.2 api te dasyavo bhūtvā kṣipraṃ siddhim avāpnuyuḥ //
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 136, 76.1 kṣipram āgaccha bhadraṃ te tvaṃ me prāṇasamaḥ sakhā /
MBh, 12, 136, 76.2 tava prājña prasādāddhi kṣipraṃ prāpsyāmi jīvitam //
MBh, 12, 137, 22.2 kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati //
MBh, 12, 138, 14.2 apakrāmet tataḥ kṣipraṃ kṛtakāryo vicakṣaṇaḥ //
MBh, 12, 142, 24.1 tad bravītu bhavān kṣipraṃ kiṃ karomi kim icchasi /
MBh, 12, 145, 15.2 virājate hi sā kṣipraṃ kapotīva divi sthitā //
MBh, 12, 148, 27.1 kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā /
MBh, 12, 149, 58.2 mayoktā gacchata kṣipraṃ svaṃ svam eva niveśanam //
MBh, 12, 149, 112.2 devadevaprasādācca kṣipraṃ phalam avāpyate //
MBh, 12, 164, 24.2 sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām //
MBh, 12, 169, 5.1 dhīraḥ kiṃ svit tāta kuryāt prajānan kṣipraṃ hyāyur bhraśyate mānavānām /
MBh, 12, 172, 8.2 kṣipram ācakṣva me brahmañ śreyo yad iha manyase //
MBh, 12, 179, 6.2 prakṣiptaṃ naśyati kṣipraṃ yathā naśyatyasau tathā //
MBh, 12, 217, 59.2 tvām apyevaṃgataṃ tyaktvā kṣipram anyaṃ gamiṣyati //
MBh, 12, 252, 16.1 dharmo bhavati sa kṣipraṃ vilīnastveva sādhuṣu /
MBh, 12, 253, 49.2 kṣipraṃ śirasyajāyanta te ca saṃbhāvitāstvayā //
MBh, 12, 254, 22.1 ācārājjājale prājñaḥ kṣipraṃ dharmam avāpnuyāt /
MBh, 12, 273, 7.2 kṣipram eva mahākāyaṃ vṛtraṃ daityam apātayat //
MBh, 12, 273, 32.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 273, 44.3 tam eṣā yāsyati kṣipraṃ vyetu vo mānaso jvaraḥ //
MBh, 12, 273, 53.1 tam eṣā yāsyati kṣipraṃ tatraiva ca nivatsyati /
MBh, 12, 289, 20.2 samīraṇayutaḥ kṛtsnāṃ dahet kṣipraṃ mahīm api //
MBh, 12, 296, 15.2 eṣa muñcati tattvaṃ hi kṣipraṃ buddhasya lakṣaṇam //
MBh, 12, 300, 7.2 ambhasā balinā kṣipram āpūryata samantataḥ //
MBh, 12, 306, 5.2 yajūṃṣi nopayuktāni kṣipram icchāmi veditum //
MBh, 12, 317, 6.2 aniṣṭavaddhitaṃ paśyet tathā kṣipraṃ virajyate //
MBh, 12, 337, 25.2 tatastam īśvarādiṣṭā buddhiḥ kṣipraṃ viveśa sā //
MBh, 13, 1, 12.2 brūhi kṣipraṃ mahābhāge vadhyatāṃ kena hetunā //
MBh, 13, 1, 25.3 śūlī devo devavṛttaṃ kuru tvaṃ kṣipraṃ sarpaṃ jahi mā bhūd viśaṅkā //
MBh, 13, 5, 28.2 prītaḥ kṣipram atho vṛkṣam amṛtenāvasiktavān //
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 20, 9.2 nivedayata māṃ kṣipraṃ dhanadāyeti cābravīt //
MBh, 13, 23, 11.2 yathā mahārṇave kṣiptaḥ kṣipraṃ loṣṭo vinaśyati /
MBh, 13, 28, 14.2 kathaṃ māṃ vetsi caṇḍālaṃ kṣipraṃ rāsabhi śaṃsa me //
MBh, 13, 42, 7.2 tadā nimantrakastasyā aṅgebhyaḥ kṣipram āgamat //
MBh, 13, 51, 8.2 sahasrāṇāṃ śataṃ kṣipraṃ niṣādebhyaḥ pradīyatām /
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 53, 29.1 sajjīkuru rathaṃ kṣipraṃ yaste sāṃgrāmiko mataḥ /
MBh, 13, 54, 30.2 samprekṣyovāca sa nṛpaṃ kṣipram āgamyatām iti //
MBh, 13, 84, 3.3 hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ //
MBh, 13, 84, 18.1 anviṣyatāṃ sa tu kṣipraṃ tejorāśir hutāśanaḥ /
MBh, 13, 95, 81.2 uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ //
MBh, 13, 103, 16.1 yojayasvendra māṃ kṣipraṃ kaṃ ca deśaṃ vahāmi te /
MBh, 13, 104, 6.1 dīkṣitaśca sa rājāpi kṣipraṃ narakam āviśat /
MBh, 13, 105, 61.1 hantaihi brāhmaṇa kṣipraṃ saha putreṇa hastinā /
MBh, 13, 144, 21.2 tad bhuktvaiva tu sa kṣipraṃ tato vacanam abravīt /
MBh, 13, 144, 21.3 kṣipram aṅgāni limpasva pāyaseneti sa sma ha //
MBh, 14, 10, 11.3 saṃstambhinyā vidyayā kṣipram eva mā bhaistvam asmād bhava cāpi pratītaḥ //
MBh, 14, 19, 59.3 etair upāyaiḥ sa kṣipraṃ parāṃ gatim avāpnuyāt //
MBh, 14, 49, 27.2 aklāntaḥ salilaṃ gāhet kṣipraṃ saṃtarati dhruvam //
MBh, 14, 50, 39.2 evam ācarata kṣipraṃ tataḥ siddhim avāpsyatha //
MBh, 14, 60, 27.2 kṣipram āgamanaṃ mahyaṃ tasmai tvaṃ vedayasva ha //
MBh, 15, 41, 18.2 tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ //
MBh, 15, 44, 37.2 pratiyātu bhavān kṣipraṃ tapastapsyāmyahaṃ vane //
MBh, 16, 5, 3.1 tato 'rjunaḥ kṣipram ihopayātu śrutvā mṛtān yādavān brahmaśāpāt /
MBh, 16, 7, 14.3 āgantā kṣipram eveha na me 'trāsti vicāraṇā //
MBh, 16, 9, 6.2 śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi //