Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 45.1 bhūyas tato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ /
MBh, 1, 1, 63.1 tato 'dhyardhaśataṃ bhūyaḥ saṃkṣepaṃ kṛtavān ṛṣiḥ /
MBh, 1, 2, 20.1 śatānyupari caivāṣṭau tathā bhūyaśca saptatiḥ /
MBh, 1, 3, 104.1 tam āha puruṣo bhūyaḥ /
MBh, 1, 8, 18.2 bhūyo manoharatarā babhūva tanumadhyamā //
MBh, 1, 11, 11.5 svarūpaṃ bhāsvaraṃ bhūyaḥ pratipede mahāyaśāḥ /
MBh, 1, 12, 5.4 apṛcchat pitaraṃ bhūyaḥ so 'stikasya vacastadā /
MBh, 1, 13, 45.2 prabrūhi bhṛguśārdūla kiṃ bhūyaḥ kathyatām iti //
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 32.3 tat payaḥ sahitā bhūyaścakrire bhṛśam ākulam /
MBh, 1, 20, 15.48 bhūya evāparaṃ praśnaṃ śṛṇu pūrvam udāhṛtam //
MBh, 1, 26, 25.1 te hemavikacā bhūyo yuktāḥ parvatadhātubhiḥ /
MBh, 1, 27, 32.1 na cāpyevaṃ tvayā bhūyaḥ kṣeptavyā brahmavādinaḥ /
MBh, 1, 29, 14.1 uvāca cainaṃ bhūyo 'pi nārāyaṇam idaṃ vacaḥ /
MBh, 1, 30, 14.4 idaṃ bhūyo vacaḥ prāha bhagavāṃstridaśeśvaraḥ /
MBh, 1, 32, 16.2 ato bhūyaśca te buddhir dharme bhavatu susthirā //
MBh, 1, 37, 16.2 śavena bhujagenāsīd bhūyaḥ krodhasamanvitaḥ //
MBh, 1, 37, 26.5 daṇḍāt pratibhayaṃ bhūyaḥ śāntir utpadyate tadā /
MBh, 1, 38, 23.2 bhūya evābhavad rājā śokasaṃtaptamānasaḥ //
MBh, 1, 38, 24.2 paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ //
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 43, 39.2 ugrāya tapase bhūyo jagāma kṛtaniścayaḥ //
MBh, 1, 44, 10.3 bhūya evābhavad bhrātā śokasaṃtaptamānasaḥ //
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 19.1 bhūyo bhūyaḥ sarvaśaste 'bruvaṃstaṃ kiṃ te priyaṃ karavāmo 'dya vidvan /
MBh, 1, 53, 28.1 prakṣyāmi caiva bhūyas tvāṃ yathāvat sūtanandana /
MBh, 1, 53, 28.2 yāṃ kathāṃ vyāsasampannāṃ tāṃ ca bhūyaḥ pracakṣva me //
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 56, 32.11 bhūyo bhūyaḥ paṭhen nityaṃ gacchet sa paramāṃ gatim /
MBh, 1, 61, 86.22 dinakṣaye mahābāhur mayā bhūyaḥ sameṣyati /
MBh, 1, 61, 86.24 pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati /
MBh, 1, 62, 2.6 imaṃ tu bhūya icchāmi kurūṇāṃ vaṃśam āditaḥ /
MBh, 1, 62, 14.2 bhūyo dharmaparair bhāvair viditaṃ janam āvasat //
MBh, 1, 70, 44.8 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 71, 34.1 devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt /
MBh, 1, 71, 36.6 saṃjīvito vadhyate caiva bhūyaḥ //
MBh, 1, 72, 3.2 tathā mānyaśca pūjyaśca bhūyo mama bṛhaspatiḥ //
MBh, 1, 79, 16.2 svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha //
MBh, 1, 80, 9.5 haviṣā kṛṣṇavartmeva bhūya evābhivardhate /
MBh, 1, 83, 5.2 satāṃ sakāśe patitāsi rājaṃścyutaḥ pratiṣṭhāṃ yatra labdhāsi bhūyaḥ /
MBh, 1, 85, 5.2 ākhyātaṃ te pārthiva sarvam etad bhūyaścedānīṃ vada kiṃ te vadāmi //
MBh, 1, 85, 20.2 ākhyātam etan nikhilena sarvaṃ bhūyastu kiṃ pṛcchasi rājasiṃha //
MBh, 1, 90, 2.2 prīṇātyato bhavān bhūyo vistareṇa bravītu me //
MBh, 1, 93, 34.1 athāśramapadaṃ prāpya taṃ sma bhūyo mahātmanaḥ /
MBh, 1, 94, 59.1 na cāpyahaṃ vṛthā bhūyo dārān kartum ihotsahe /
MBh, 1, 94, 64.6 sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ /
MBh, 1, 96, 53.53 bhūyaḥ sālvaṃ samabhyetya rājan gṛhṇīṣva mām iti /
MBh, 1, 97, 23.2 dharmād apetaṃ bruvatīṃ bhīṣmo bhūyo 'bravīd idam //
MBh, 1, 100, 13.4 bhūyo niyojayāmāsa saṃtānāya kulasya vai /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 107, 37.16 na prajāsyati ced bhūyaḥ saubaleyī kathaṃcana /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 113, 20.3 tena bhūyastato dṛṣṭaṃ yasminn arthe nibodha tat /
MBh, 1, 114, 15.1 jāte vṛkodare pāṇḍur idaṃ bhūyo 'nvacintayat /
MBh, 1, 119, 35.2 udatiṣṭhajjalād bhūyo bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 123, 7.1 tato droṇo 'rjunaṃ bhūyo ratheṣu ca gajeṣu ca /
MBh, 1, 124, 28.1 gṛhītakhaḍgacarmāṇastato bhūyaḥ prahāriṇaḥ /
MBh, 1, 136, 19.20 bhūyaścaivāha māṃ kṣattā viduraḥ sarvato 'rthavit /
MBh, 1, 145, 17.2 tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam /
MBh, 1, 151, 12.1 tataḥ sa bhūyaḥ saṃkruddho vṛkṣam ādāya rākṣasaḥ /
MBh, 1, 151, 13.10 madbāhubalam āśritya na tvaṃ bhūyastvaśiṣyasi /
MBh, 1, 152, 3.1 na hiṃsyā mānuṣā bhūyo yuṣmābhir iha karhicit /
MBh, 1, 154, 20.2 tato droṇo 'bravīd bhūyo vetanārtham idaṃ vacaḥ //
MBh, 1, 161, 15.2 darśanād eva bhūyastvaṃ tathā prāṇān mamāharaḥ //
MBh, 1, 165, 24.5 athaināṃ nandinīṃ bhūyo viśvāmitrasya sainikāḥ /
MBh, 1, 165, 33.2 krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe //
MBh, 1, 165, 40.8 viśvāmitro 'pi kopena bhūyaḥ śatrunipātanaḥ /
MBh, 1, 170, 4.2 viveśa bhṛguvaṃśasya bhūyaḥ priyacikīrṣayā //
MBh, 1, 176, 29.39 kaścid abhrāmayad bhūyaḥ kamalaṃ sumanoharam /
MBh, 1, 183, 8.3 diṣṭyā kṛṣṇā vīryam āśritya labdhā diṣṭyā bhūyaḥ śaśvad evaṃ kṛtārthāḥ //
MBh, 1, 188, 22.27 bhūyastu me śṛṇvidaṃ tvaṃ viśoko yathāgamaṃ pañcapatitvam asyāḥ /
MBh, 1, 189, 45.1 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata /
MBh, 1, 191, 12.2 tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām //
MBh, 1, 194, 24.1 bhūya eva tu bhīṣmaśca droṇo vidura eva ca /
MBh, 1, 213, 16.2 sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt //
MBh, 1, 215, 11.27 ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ /
MBh, 1, 215, 11.27 ṛtvijo 'nunayāmāsa bhūyo bhūyastvatandritaḥ /
MBh, 1, 215, 11.85 tataḥ saṃbhṛtasaṃbhāro bhūyo rudram upāgamat /
MBh, 1, 215, 11.129 anena tu prakāreṇa bhūyo bhūyaśca prajvalan /
MBh, 1, 215, 11.129 anena tu prakāreṇa bhūyo bhūyaśca prajvalan /
MBh, 1, 218, 43.2 babhūva paramaprīto bhūyaścaitāvayodhayat //
MBh, 1, 218, 44.2 bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ /
MBh, 1, 218, 45.2 bhūyaḥ saṃvardhayāmāsa tad varṣaṃ devarāḍ atha //
MBh, 1, 218, 50.2 bhūya eva hatāstatra prāṇinaḥ khāṇḍavālayāḥ //
MBh, 2, 5, 42.2 labhate mānam adhikaṃ bhūyo vā bhaktavetanam //
MBh, 2, 5, 115.1 evaṃ kariṣyāmi yathā tvayoktaṃ prajñā hi me bhūya evābhivṛddhā /
MBh, 2, 11, 69.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ karavāṇi te //
MBh, 2, 12, 6.1 bhūyaścādbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 17.8 bhūyastvadbhutavīryaujā dharmam evānupālayan /
MBh, 2, 12, 22.2 bhūyo vimamṛśe pārtho lokānāṃ hitakāmyayā //
MBh, 2, 22, 57.1 saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata /
MBh, 2, 35, 13.2 bahuśaḥ kathyamānāni narair bhūyaḥ śrutāni me //
MBh, 2, 39, 10.2 bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ //
MBh, 2, 46, 5.3 bhūya eva mahārāja yadi te śravaṇe matiḥ //
MBh, 2, 46, 32.3 abhihatya śilāṃ bhūyo lalāṭenāsmi vikṣataḥ //
MBh, 2, 58, 12.3 asmākaṃ dhanatāṃ prāpto bhūyastvaṃ kena dīvyasi //
MBh, 2, 62, 8.1 kiṃ tvataḥ kṛpaṇaṃ bhūyo yad ahaṃ strī satī śubhā /
MBh, 2, 68, 27.1 idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ /
MBh, 3, 6, 17.2 nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ mahīm imāṃ pālayituṃ puraṃ vā //
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 8, 9.2 nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati //
MBh, 3, 20, 13.2 bhūya eva mahābāho prayayau hayasaṃmataḥ //
MBh, 3, 22, 30.2 prabuddho 'smi tato bhūyaḥ śataśo vikirañśarān //
MBh, 3, 27, 4.2 saṃsṛṣṭaṃ brahmaṇā kṣatraṃ bhūya eva vyarocata //
MBh, 3, 27, 21.2 yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan //
MBh, 3, 33, 2.2 bhūyaś ca vilapiṣyāmi sumanās tannibodha me //
MBh, 3, 35, 13.1 suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat /
MBh, 3, 35, 17.1 bhūyo 'pi duḥkhaṃ mama bhīmasena dūye viṣasyeva rasaṃ viditvā /
MBh, 3, 40, 16.2 mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam //
MBh, 3, 41, 4.3 tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau //
MBh, 3, 57, 13.2 tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate //
MBh, 3, 58, 2.2 dyūtaṃ pravartatāṃ bhūyaḥ pratipāṇo 'sti kastava //
MBh, 3, 61, 56.2 damayantī tato bhūyo jagāma diśam uttarām //
MBh, 3, 64, 15.2 vasatyanarhas tadduḥkhaṃ bhūya evānusaṃsmaran //
MBh, 3, 73, 2.1 gaccha keśini bhūyas tvaṃ parīkṣāṃ kuru bāhuke /
MBh, 3, 73, 17.1 bhūya eva sugandhīni hṛṣitāni bhavanti ca /
MBh, 3, 74, 2.1 damayantī tato bhūyaḥ preṣayāmāsa keśinīm /
MBh, 3, 76, 14.2 ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi //
MBh, 3, 81, 29.1 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ /
MBh, 3, 90, 12.2 vimuktaḥ sarvapāpebhyo bhūya eva bhaviṣyasi //
MBh, 3, 98, 1.2 bhūya evāham icchāmi maharṣes tasya dhīmataḥ /
MBh, 3, 105, 17.1 anāgamāya gacchadhvaṃ bhūyo mārgata vājinam /
MBh, 3, 105, 18.2 bhūya eva mahīṃ kṛtsnāṃ vicetum upacakramuḥ //
MBh, 3, 120, 28.2 dharme 'pramādaṃ kurutāprameyā draṣṭāsmi bhūyaḥ sukhinaḥ sametān //
MBh, 3, 134, 24.1 ete sarve varuṇasyota yajñaṃ draṣṭuṃ gatā iha āyānti bhūyaḥ /
MBh, 3, 135, 23.3 bhūya evākarod yatnaṃ tapasyamitavikrama //
MBh, 3, 149, 9.1 vardhe 'haṃ cāpyato bhūyo yāvan me manasepsitam /
MBh, 3, 152, 22.1 tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ /
MBh, 3, 154, 54.1 abhihatya ca bhūyas tāvanyonyaṃ baladarpitau /
MBh, 3, 159, 10.1 ārṣṭiṣeṇasya rājarṣeḥ prāpya bhūyas tvam āśramam /
MBh, 3, 163, 31.1 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ /
MBh, 3, 164, 22.1 bhūyaś caiva tu taptavyaṃ tapaḥ paramadāruṇam /
MBh, 3, 170, 50.2 dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase //
MBh, 3, 172, 21.2 bhavanti sma vināśāya maivaṃ bhūyaḥ kṛthāḥ kvacit //
MBh, 3, 173, 19.2 śailendra bhūyas tapase dhṛtātmā draṣṭā tavāsmīti matiṃ cakāra //
MBh, 3, 180, 26.2 teṣvapramādena sadā karoti tathā ca bhūyaś ca tathā subhadrā //
MBh, 3, 180, 37.2 kālodaye tacca tataś ca bhūyaḥ kartā bhavān karma na saṃśayo 'sti //
MBh, 3, 183, 1.2 bhūya eva tu māhātmyaṃ brāhmaṇānāṃ nibodha me /
MBh, 3, 183, 2.1 bhūyo 'tha nānurudhyat sa dharmavyaktinidarśanāt /
MBh, 3, 185, 1.2 tataḥ sa pāṇḍavo bhūyo mārkaṇḍeyam uvāca ha /
MBh, 3, 189, 16.1 idaṃ caivāparaṃ bhūyaḥ saha bhrātṛbhir acyuta /
MBh, 3, 190, 1.2 bhūya eva brāhmaṇamahābhāgyaṃ vaktum arhasītyabravīt pāṇḍaveyo mārkaṇḍeyam //
MBh, 3, 201, 20.3 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 202, 1.3 kathām akathayad bhūyo manasaḥ prītivardhanīm //
MBh, 3, 203, 12.2 guṇās te kīrtitāḥ sarve kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 203, 51.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 3, 212, 15.2 bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā //
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 230, 15.2 bhūya evābhyavartanta śataśo 'tha sahasraśaḥ //
MBh, 3, 230, 18.1 bhūyaś ca yodhayāmāsuḥ kṛtvā karṇam athāgrataḥ /
MBh, 3, 243, 19.1 bhūyaśca cārai rājendra pravṛttir upapāditā /
MBh, 3, 266, 31.2 agamat pratyayaṃ bhūyo dṛṣṭā sīteti bhārata //
MBh, 3, 268, 34.2 kṛto nirvānaro bhūyaḥ prākāro bhīmadarśanaiḥ //
MBh, 3, 272, 23.2 vyasṛjat sāyakān bhūyaḥ śataśo 'tha sahasraśaḥ //
MBh, 3, 273, 1.3 babandha rāvaṇir bhūyaḥ śarair dattavarais tadā //
MBh, 3, 274, 7.2 atha bhūyo 'pi māyāṃ sa vyadadhād rākṣasādhipaḥ //
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 281, 39.3 tathā vrajann eva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca //
MBh, 3, 282, 24.2 bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati //
MBh, 3, 282, 24.2 bhūyo bhūyaśca vṛddhis te kṣipram eva bhaviṣyati //
MBh, 3, 286, 5.1 bhūyaśca śirasā yāce prasādya ca punaḥ punaḥ /
MBh, 3, 289, 9.2 avadhānena bhūyo 'sya paraṃ yatnam athākarot //
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 3, 294, 9.2 tadainam abravīd bhūyo rādheyaḥ prahasann iva //
MBh, 3, 295, 17.2 anuttarāḥ sarvabhūteṣu bhūyaḥ samprāptāḥ smaḥ saṃśayaṃ kena rājan //
MBh, 3, 298, 16.3 bhūyaścāśvāsayāmāsa kaunteyaṃ satyavikramam //
MBh, 3, 299, 6.1 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 4, 1, 2.25 api nastad bhaved bhūyo yad vayaṃ brāhmaṇaiḥ saha /
MBh, 4, 2, 27.4 vākyaṃ tadāsau virarāma bhūyo nṛpo 'paraṃ bhrātaram ābabhāṣe //
MBh, 4, 15, 28.2 tatastu sabhyā vijñāya kṛṣṇāṃ bhūyo 'bhyapūjayan /
MBh, 4, 19, 6.2 iti cāpyāgamaṃ bhūyo daivasya pratipālaye //
MBh, 4, 24, 18.1 anveṣaṇe pāṇḍavānāṃ bhūyaḥ kiṃ karavāmahe /
MBh, 4, 26, 10.1 vijñāya kriyatāṃ tasmād bhūyaśca mṛgayāmahe /
MBh, 4, 49, 1.3 duryodhanāyābhimukhaṃ prayāto bhūyo 'rjunaḥ priyam ājau cikīrṣan //
MBh, 4, 52, 12.2 cichedaikena bhūyaśca hastāccāpam athāharat //
MBh, 5, 24, 8.1 tvam evaitat sarvam ataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro /
MBh, 5, 26, 5.1 yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya /
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 27, 7.2 paraṃ sthānaṃ manyamānena bhūya ātmā datto varṣapūgaṃ sukhebhyaḥ //
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 29, 16.2 saṃyujyate dhanuṣā varmaṇā ca hastatrāṇai rathaśastraiśca bhūyaḥ //
MBh, 5, 32, 10.2 sahāmātyaḥ kuśalī pāṇḍuputro bhūyaścāto yacca te 'gre mano 'bhūt /
MBh, 5, 35, 1.2 brūhi bhūyo mahābuddhe dharmārthasahitaṃ vacaḥ /
MBh, 5, 39, 70.1 rājan bhūyo bravīmi tvāṃ putreṣu samam ācara /
MBh, 5, 41, 4.2 kiṃ tvaṃ na veda tad bhūyo yanme brūyāt sanātanaḥ /
MBh, 5, 43, 22.3 yanmāṃ pṛcchasi rājendra kiṃ bhūyaḥ śrotum icchasi //
MBh, 5, 54, 66.2 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 56, 46.1 kastāṃstarasvino bhūyaḥ saṃdīpayati pāṇḍavān /
MBh, 5, 57, 22.1 sampūrṇaṃ pūrayan bhūyo balaṃ pārthasya mādhavaḥ /
MBh, 5, 60, 10.2 mamāpyanupamaṃ bhūyo devebhyo viddhi bhārata //
MBh, 5, 60, 29.1 ityuktvā saṃjayaṃ bhūyaḥ paryapṛcchata bhārata /
MBh, 5, 61, 12.2 asaṃśayaṃ vṛṣṇipatir yathoktas tathā ca bhūyaśca tato mahātmā /
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 66, 6.1 bhūyo bhūyo hi yad rājan pṛcchase pāṇḍavān prati /
MBh, 5, 68, 1.2 bhūyo me puṇḍarīkākṣaṃ saṃjayācakṣva pṛcchate /
MBh, 5, 70, 32.1 taṃ tadā manyur evaiti sa bhūyaḥ sampramuhyati /
MBh, 5, 70, 63.2 haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate //
MBh, 5, 77, 21.2 vibhāvyaṃ tasya bhūyaśca karma pāpaṃ durātmanaḥ //
MBh, 5, 81, 20.1 mahimānaṃ tu kṛṣṇasya bhūya evābhivardhayan /
MBh, 5, 90, 28.1 yā me prītiḥ pāṇḍaveṣu bhūyaḥ sā tvayi mādhava /
MBh, 5, 93, 22.1 lokasyeśvaratāṃ bhūyaḥ śatrubhiścāpradhṛṣyatām /
MBh, 5, 94, 22.2 ucyamānastathāpi sma bhūya evābhyabhāṣata /
MBh, 5, 94, 34.1 anujñātaḥ svasti gaccha maivaṃ bhūyaḥ samācareḥ /
MBh, 5, 94, 41.2 tvam eva bhūyo jānāsi kuntīputraṃ dhanaṃjayam //
MBh, 5, 103, 8.1 etaccaivāham arhāmi bhūyaśca balavṛtrahan /
MBh, 5, 103, 30.2 maivaṃ bhūya iti snehāt tadā cainam uvāca ha //
MBh, 5, 110, 3.3 bhūyaśca tān surān draṣṭum iccheyam aruṇānuja //
MBh, 5, 123, 17.3 na hi tvām utsahe vaktuṃ bhūyo bharatasattama //
MBh, 5, 134, 9.1 santi naikaśatā bhūyaḥ suhṛdastava saṃjaya /
MBh, 5, 135, 22.2 māṃ ca kuśalinīṃ brūyāsteṣu bhūyo janārdana /
MBh, 5, 137, 4.2 aśvatthāmni yathā putre bhūyo mama dhanaṃjaye /
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 159, 1.2 ulūkastvarjunaṃ bhūyo yathoktaṃ vākyam abravīt /
MBh, 5, 159, 7.1 madvacaścāpi bhūyaste vaktavyaḥ sa suyodhanaḥ /
MBh, 5, 166, 12.1 bhūyaśca śrotum icchāmi pareṣāṃ rathasattamān /
MBh, 5, 176, 30.1 kathyatām iti sā bhūyo rāmeṇoktā śucismitā /
MBh, 5, 178, 15.1 tam ahaṃ praṇamya śirasā bhūyo brāhmaṇasattamam /
MBh, 5, 180, 23.2 bhūyastu śṛṇu me brahman saṃpadaṃ dharmasaṃgrahe //
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 186, 28.3 sametya sahitā bhūyaḥ samare bhṛgunandanam //
MBh, 5, 191, 3.1 sa rājā bhūya evātha kṛtvā tattvata āgamam /
MBh, 5, 194, 22.2 śakyam evaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ //
MBh, 6, 4, 29.3 bhītān bhagnāṃśca samprekṣya bhayaṃ bhūyo vivardhate //
MBh, 6, 17, 3.2 jvalantyā śikhayā bhūyo bhānumān udito divi //
MBh, 6, BhaGī 2, 20.1 na jāyate mriyate vā kadācinnāyaṃ bhūtvā bhavitā vā na bhūyaḥ /
MBh, 6, BhaGī 6, 43.2 yatate ca tato bhūyaḥ saṃsiddhau kurunandana //
MBh, 6, BhaGī 7, 2.2 yajjñātvā neha bhūyo 'nyajjñātavyamavaśiṣyate //
MBh, 6, BhaGī 10, 1.2 bhūya eva mahābāho śṛṇu me paramaṃ vacaḥ /
MBh, 6, BhaGī 10, 18.2 bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me 'mṛtam //
MBh, 6, BhaGī 11, 35.3 namaskṛtvā bhūya evāha kṛṣṇaṃ sagadgadaṃ bhītabhītaḥ praṇamya //
MBh, 6, BhaGī 11, 39.2 namo namaste 'stu sahasrakṛtvaḥ punaśca bhūyo 'pi namo namaste //
MBh, 6, BhaGī 11, 50.2 ityarjunaṃ vāsudevastathoktvā svakaṃ rūpaṃ darśayāmāsa bhūyaḥ /
MBh, 6, BhaGī 13, 23.2 sarvathā vartamāno 'pi na sa bhūyo 'bhijāyate //
MBh, 6, BhaGī 14, 1.2 paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam /
MBh, 6, BhaGī 15, 4.1 tataḥ padaṃ tatparimārgitavyaṃ yasmingatā na nivartanti bhūyaḥ /
MBh, 6, BhaGī 18, 64.1 sarvaguhyatamaṃ bhūyaḥ śṛṇu me paramaṃ vacaḥ /
MBh, 6, 41, 44.3 śirasā pratijagrāha bhūyastam abhivādya ca //
MBh, 6, 41, 96.2 jagrāha kavacaṃ bhūyo dīptimat kanakojjvalam //
MBh, 6, 53, 34.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo lomaharṣaṇaḥ /
MBh, 6, 55, 71.1 tathā cintayatastasya bhūya eva pitāmahaḥ /
MBh, 6, 60, 66.2 bhīṣmaḥ śāṃtanavo bhūyo bhāradvājam abhāṣata //
MBh, 6, 61, 23.1 śṛṇu bhūyo yathātattvaṃ yanmāṃ tvaṃ paripṛcchasi /
MBh, 6, 70, 3.2 ādadānasya bhūyaśca saṃdadhānasya cāparān //
MBh, 6, 76, 2.2 saṃnaddhāḥ samadṛśyanta bhūyo yuddhacikīrṣayā //
MBh, 6, 86, 37.2 bhūyaḥ krodhasamāviṣṭā irāvantam athādravan //
MBh, 6, 88, 15.1 bhūya eva nanādograḥ krodhasaṃraktalocanaḥ /
MBh, 6, 90, 16.1 bhūyaścainaṃ mahābāhuḥ śaraiḥ śīghram avākirat /
MBh, 6, 103, 45.2 tasmād devavrataṃ bhūyo vadhopāyārtham ātmanaḥ /
MBh, 6, 106, 44.2 avārayat tataḥ śūro bhūya eva parākramī //
MBh, 6, 111, 8.1 tasminn ayutaśo rājan bhūyaśca sa paraṃtapaḥ /
MBh, 6, 114, 54.1 tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata /
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 17, 15.1 bhūya eva tu saṃrabdhāste 'rjunaṃ sahakeśavam /
MBh, 7, 40, 23.1 kṣaṇena bhūyo 'paśyāma sūryaṃ madhyaṃdine yathā /
MBh, 7, 47, 21.2 praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā //
MBh, 7, 51, 37.1 imāṃ cāpyaparāṃ bhūyaḥ pratijñāṃ me nibodhata /
MBh, 7, 53, 30.1 bhūyaśca cintayiṣyāmi nītim ātmahitāya vai /
MBh, 7, 55, 11.2 tava putra kadā bhūyo mukhaṃ drakṣyāmi nirvraṇam //
MBh, 7, 57, 45.1 arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata /
MBh, 7, 57, 45.1 arjunaścāpi taṃ devaṃ bhūyo bhūyo 'bhyavandata /
MBh, 7, 62, 15.2 tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ //
MBh, 7, 74, 23.2 cicheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ //
MBh, 7, 77, 27.2 saṃrambham agamad bhūyaḥ sa ca tasmin paraṃtapaḥ //
MBh, 7, 78, 24.3 bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau //
MBh, 7, 81, 20.1 bhūya eva tu viṃśatyā sāyakānāṃ samācinot /
MBh, 7, 85, 9.1 tataḥ kruddho maheṣvāso bhūya eva mahābalaḥ /
MBh, 7, 87, 74.2 bhūya evābhavanmūḍhaṃ subhṛśaṃ cāpyakampata //
MBh, 7, 106, 2.2 kathaṃ bhūyastu rādheyo bhīmam āgānmahārathaḥ //
MBh, 7, 117, 54.2 vāsudevastato rājan bhūyo 'rjunam abhāṣata //
MBh, 7, 117, 58.2 saṃharṣayati māṃ bhūyaḥ kurūṇāṃ kīrtivardhanaḥ //
MBh, 7, 120, 1.3 yathā bhūyo 'bhavad yuddhaṃ tanmamācakṣva saṃjaya //
MBh, 7, 120, 77.2 aśvatthāmā mahārāja bhūyo 'rjunam ayodhayat //
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 122, 86.1 bhūyaścāpi nibodha tvaṃ tavāpanayajaṃ kṣayam /
MBh, 7, 123, 26.2 vardhayiṣyāmi bhūyastvāṃ vijitāriṃ hatadviṣam //
MBh, 7, 131, 93.1 bhūyaścāñjalikenāsya mārgaṇena mahāprabham /
MBh, 7, 133, 52.1 yadyevaṃ vakṣyase bhūyo mām apriyam iha dvija /
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 142, 23.2 punaścaiva trisaptatyā bhūyaścaiva śatena ha //
MBh, 7, 144, 9.2 abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ //
MBh, 7, 146, 32.1 sa viddhvā śakuniṃ bhūyaḥ pañcabhir nataparvabhiḥ /
MBh, 7, 148, 51.1 rātrau hi rākṣasā bhūyo bhavantyamitavikramāḥ /
MBh, 7, 150, 78.1 bhūyaścāñjalikenātha samārgaṇagaṇaṃ mahat /
MBh, 7, 152, 44.1 gadāvimuktau tau bhūyaḥ samāsādyetaretaram /
MBh, 7, 158, 12.1 bhūya eva tu me śaṃsa yathā yuddham avartata /
MBh, 7, 163, 35.2 śrīmad ākāśam abhavad bhūyo meghākulaṃ yathā //
MBh, 7, 164, 28.3 kva ca yuddham idaṃ bhūyaḥ kālo hi duratikramaḥ //
MBh, 7, 164, 157.1 ānandayati māṃ bhūyaḥ sātyakiḥ satyavikramaḥ /
MBh, 7, 165, 26.2 marmāṇyabhyahanad bhūyaḥ sa vyathāṃ paramām agāt //
MBh, 7, 165, 64.2 bhūyo 'haṃ tvāṃ vijayinaṃ pariṣvakṣyāmi pārṣata /
MBh, 7, 167, 42.1 yadā gataṃ vayo bhūyaḥ śiṣṭam alpataraṃ ca naḥ /
MBh, 7, 169, 32.1 joṣam āssva na māṃ bhūyo vaktum arhasyataḥ param /
MBh, 7, 169, 33.1 atha vakṣyasi māṃ maurkhyād bhūyaḥ paruṣam īdṛśam /
MBh, 7, 172, 5.3 yacca bhūyo 'sti tejastat paramaṃ mama darśaya //
MBh, 7, 172, 69.1 adbhyaḥ stokā yānti yathā pṛthaktvaṃ tābhiścaikyaṃ saṃkṣaye yānti bhūyaḥ /
MBh, 8, 3, 11.1 saṃstabhya ca mano bhūyo rājā dhairyasamanvitaḥ /
MBh, 8, 12, 36.1 tataḥ saṃśaptakān bhūyaḥ sāśvasūtarathadvipān /
MBh, 8, 13, 25.1 itīva bhūyaś ca suhṛdbhir īritā niśamya vācaḥ sumanās tato 'rjunaḥ /
MBh, 8, 16, 8.1 tataḥ pravavṛte bhūyaḥ saṃgrāmo rājasattama /
MBh, 8, 17, 14.2 taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo 'ṅgam abhyagāt //
MBh, 8, 18, 5.2 sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata //
MBh, 8, 19, 19.1 tataḥ śaraśatair bhūyaḥ saṃśaptakagaṇān vaśī /
MBh, 8, 24, 1.2 bhūya eva tu madreśa yat te vakṣyāmi tacchṛṇu /
MBh, 8, 24, 129.1 imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me /
MBh, 8, 26, 4.2 tato duryodhano bhūyo madrarājaṃ tarasvinam /
MBh, 8, 30, 34.1 iti śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 41.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 48.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 57.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 30, 67.1 uta śalya vijānīhi hanta bhūyo bravīmi te /
MBh, 8, 33, 67.2 bhūyaḥ samādravan vīrāḥ sātyakipramukhā rathāḥ //
MBh, 8, 35, 19.2 haṃsavarṇān hayān bhūyaḥ prāhiṇod yatra pāṇḍavaḥ //
MBh, 8, 37, 37.1 tataḥ saṃśaptakā bhūyaḥ parivavrur dhanaṃjayam /
MBh, 8, 40, 92.2 saṃśaptakagaṇān bhūyaḥ putras te samacodayat //
MBh, 8, 44, 43.2 vidārya kavacaṃ bhūyo dhvajaṃ cicheda kāñcanam //
MBh, 8, 45, 20.2 tato 'bhūn ninado bhūyas tava sainyasya bhārata //
MBh, 8, 49, 87.2 māsmān krūrair vākpratodais tuda tvaṃ bhūyo rājan kopayann alpabhāgyān //
MBh, 8, 50, 23.1 bhūyaś covāca matimān mādhavo dharmanandanam /
MBh, 8, 50, 30.2 māhātmyaṃ vijayaṃ caiva bhūyaḥ prāpnuhi śāśvatam //
MBh, 8, 50, 36.1 kalpyatāṃ ca ratho bhūyo yujyantāṃ ca hayottamāḥ /
MBh, 9, 1, 43.3 evam uktvā tato bhūyo visaṃjño nipapāta ha //
MBh, 9, 3, 25.2 bhūya enam apaśyāma siṃhaṃ mṛgagaṇā iva //
MBh, 9, 3, 37.2 kṛtaṃ tat sakalaṃ tena bhūyaścaiva kariṣyati //
MBh, 9, 4, 7.3 sa kathaṃ mama vākyāni śraddadhyād bhūya eva tu //
MBh, 9, 7, 13.3 pātanaṃ śaṃsa me bhūyaḥ śalyasyātha sutasya me //
MBh, 9, 11, 50.1 atha bhūyo mahārāja śareṇa nataparvaṇā /
MBh, 9, 12, 10.2 vivyādha bhṛśasaṃkruddhastaṃ ca bhūyastribhiḥ śaraiḥ //
MBh, 9, 13, 2.2 bhūyaścaiva mahābāhuḥ śaravarṣair avākirat //
MBh, 9, 14, 23.2 vivyādha bhūyaḥ saptatyā śarāṇāṃ nataparvaṇām //
MBh, 9, 18, 6.3 tad bhayaṃ sa ca naḥ śoko bhūya evābhyavartata //
MBh, 9, 21, 36.3 saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate //
MBh, 9, 27, 54.1 tato bhūyo mahārāja sahadevaḥ pratāpavān /
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
MBh, 9, 31, 25.1 ayam iṣṭaṃ ca te kāmaṃ vīra bhūyo dadāmyaham /
MBh, 9, 31, 52.3 imam ekaṃ ca te kāmaṃ vīra bhūyo dadāmyaham //
MBh, 9, 32, 51.2 bhūyaḥ saṃharṣayāmāsū rājan duryodhanaṃ nṛpam //
MBh, 9, 34, 3.2 tasya cāgamanaṃ bhūyo brahmañ śaṃsitum arhasi //
MBh, 9, 34, 50.1 tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan /
MBh, 9, 34, 72.2 somaṃ ca bhagavān prīto bhūyo vacanam abravīt //
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 9, 36, 52.2 bhūyaḥ pratīcyabhimukhī susrāva saritāṃ varā //
MBh, 9, 36, 53.1 amoghā gamanaṃ kṛtvā teṣāṃ bhūyo vrajāmyaham /
MBh, 9, 46, 3.2 śrutvā me paramā prītir bhūyaḥ kautūhalaṃ hi me //
MBh, 9, 47, 50.2 pravakṣyāmyaparaṃ bhūyo varam atra yathāvidhi //
MBh, 9, 49, 42.1 tato munivaraṃ bhūyo jaigīṣavyam athāsitaḥ /
MBh, 9, 49, 59.1 tato bhūyo vyagaṇayat svabuddhyā munisattamaḥ /
MBh, 9, 51, 20.1 sānujñātābravīd bhūyo yo 'smiṃstīrthe samāhitaḥ /
MBh, 9, 52, 8.1 āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca /
MBh, 9, 52, 8.1 āgamyāgamya caivainaṃ bhūyo bhūyo 'vahasya ca /
MBh, 9, 52, 15.2 jagāma tridivaṃ bhūyaḥ kṣipraṃ balaniṣūdanaḥ //
MBh, 9, 55, 41.2 bhūyo dhīraṃ manaścakre yuddhāya kurunandanaḥ //
MBh, 9, 55, 42.2 bhūyaḥ saṃharṣayāṃcakrur duryodhanam amarṣaṇam //
MBh, 9, 56, 10.1 samāgamya tato bhūyo bhrātarau balināṃ varau /
MBh, 9, 56, 14.2 aśobhata tadā vīro bhūya eva vṛkodaraḥ //
MBh, 9, 56, 27.2 samaśobhata tejasvī bhūyo bhīmāt suyodhanaḥ //
MBh, 9, 56, 58.1 sa bhūyaḥ śuśubhe pārthastāḍito gadayā raṇe /
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 9, 62, 70.2 bhūyastvayā sameṣyāmi kṣipram eva janārdana /
MBh, 10, 7, 65.1 athāviṣṭo bhagavatā bhūyo jajvāla tejasā /
MBh, 10, 8, 103.1 bhūyaścaiva cikīrṣantau droṇaputrasya tau priyam /
MBh, 10, 15, 15.2 tasya bhūyo 'dya saṃhāraṃ kartuṃ nāham ihotsahe //
MBh, 11, 1, 37.2 viduro bhūya evāha buddhipūrvaṃ paraṃtapa //
MBh, 11, 2, 17.3 cintyamānaṃ hi na vyeti bhūyaścāpi vivardhate //
MBh, 11, 4, 8.3 badhyamānaśca tair bhūyo naiva tṛptim upaiti saḥ //
MBh, 11, 4, 10.2 bhūya evātmanātmānaṃ badhyamānam upekṣate //
MBh, 11, 5, 13.1 atha tatrāpi cānyo 'sya bhūyo jāta upadravaḥ /
MBh, 11, 5, 16.1 bhūyo bhūyaḥ samīhante madhūni bharatarṣabha /
MBh, 11, 5, 16.1 bhūyo bhūyaḥ samīhante madhūni bharatarṣabha /
MBh, 11, 7, 1.3 bhūya eva tu me harṣaḥ śrotuṃ vāgamṛtaṃ tava //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 11, 11, 21.2 hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ //
MBh, 11, 27, 4.2 sūpatīrthābhavad gaṅgā bhūyo viprasasāra ca //
MBh, 11, 27, 12.2 karṇam evānuśocanta bhūyaś cārtatarābhavan //
MBh, 12, 1, 17.2 asmatpriyahite yuktā bhūyaḥ pīḍayatīva mām //
MBh, 12, 1, 34.1 taṃ putragṛddhinī bhūyo mātā putram athābravīt /
MBh, 12, 29, 8.2 na hi te sulabhā bhūyo ye hatāsmin raṇājire //
MBh, 12, 31, 14.2 tam evaṃvādinaṃ bhūyaḥ parvataḥ pratyabhāṣata /
MBh, 12, 48, 11.2 kathaṃ bhūyaḥ samutpattiḥ kṣatrasyāmitavikrama //
MBh, 12, 49, 2.2 udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ //
MBh, 12, 54, 31.2 dattā yaśo vipratheta kathaṃ bhūyastaveti ha //
MBh, 12, 58, 24.2 bhūyaste yatra saṃdehastad brūhi vadatāṃ vara //
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
MBh, 12, 76, 9.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 12, 83, 55.3 pūjito brāhmaṇaśreṣṭha bhūyo vasa gṛhe mama //
MBh, 12, 83, 63.2 snehāt tvāṃ prabravīmyetanmā bhūyo vibhramed iti //
MBh, 12, 89, 6.2 tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret //
MBh, 12, 89, 6.2 tato bhūyastato bhūyaḥ kāmaṃ vṛddhiṃ samācaret //
MBh, 12, 90, 25.2 etam evārtham āśritya bhūyo vakṣyāmi pāṇḍava //
MBh, 12, 94, 8.1 apriyaṃ yasya kurvīta bhūyastasya priyaṃ caret /
MBh, 12, 100, 16.2 ato bhayārtāḥ praṇipatya bhūyaḥ kṛtvāñjalīn upatiṣṭhanti śūrān //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 105, 31.2 etasmāt kāraṇād etad duḥkhaṃ bhūyo 'nuvartate //
MBh, 12, 115, 18.1 pratyucyamānastu hi bhūya ebhir niśāmya mā bhūstvam athārtarūpaḥ /
MBh, 12, 117, 42.1 siṃho 'tibalasaṃyukto bhūyaḥ śarabhatāṃ gataḥ /
MBh, 12, 119, 20.2 śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 122, 26.1 bhūyaḥ sa bhagavān dhyātvā ciraṃ śūlavarāyudhaḥ /
MBh, 12, 123, 9.2 saṃpramodamalaḥ kāmo bhūyaḥ svaguṇavartitaḥ //
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 124, 25.2 śreyo 'stīti punar bhūyaḥ śukram āha śatakratuḥ //
MBh, 12, 124, 56.2 apṛcchata ca tāṃ bhūyaḥ kva yāsi kamalālaye //
MBh, 12, 124, 61.3 duryodhanastu pitaraṃ bhūya evābravīd idam //
MBh, 12, 127, 1.3 tasmāt kathaya bhūyastvaṃ dharmam eva pitāmaha //
MBh, 12, 136, 158.2 anyonyānugrahe vṛtte nāsti bhūyaḥ samāgamaḥ //
MBh, 12, 136, 207.2 abhyuttiṣṭha śrutād asmād bhūyastvaṃ rañjayan prajāḥ //
MBh, 12, 147, 7.1 nirvidyamānaḥ subhṛśaṃ bhūyo vakṣyāmi sāṃpratam /
MBh, 12, 147, 7.2 bhūyaś caivābhinaṅkṣanti nirdharmā nirjapā iva //
MBh, 12, 150, 30.2 asamyag āyato bhūyaśceṣṭate vikṛto nṛṣu //
MBh, 12, 151, 34.2 vistareṇa mahārāja kiṃ bhūyaḥ prabravīmi te //
MBh, 12, 153, 10.1 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate /
MBh, 12, 161, 43.2 bhūyaśca taistaiḥ pratibodhitāni mokṣaṃ praśaṃsanti na taṃ ca vidmaḥ //
MBh, 12, 167, 23.2 mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 173, 25.2 samprajvalati sā bhūyaḥ samidbhir iva pāvakaḥ //
MBh, 12, 185, 25.2 nikhilena mahāprājña kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 192, 127.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 193, 5.2 bhavatā cābhyanujñāto japeyaṃ bhūya eva hi //
MBh, 12, 193, 22.1 bhūyaścaivāparaṃ prāha vacanaṃ madhuraṃ sma saḥ /
MBh, 12, 193, 32.2 yathāśrutaṃ mahārāja kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 12, 213, 8.2 yacca teṣu phalaṃ dharme bhūyo dānte tad ucyate //
MBh, 12, 224, 5.2 tato bhūyastu pṛcchāmi tad bhavān vaktum arhati //
MBh, 12, 234, 2.1 bhūya eva tu loke 'smin sadvṛttiṃ vṛttihaitukīm /
MBh, 12, 247, 1.2 bhūtānāṃ guṇasaṃkhyānaṃ bhūyaḥ putra niśāmaya /
MBh, 12, 247, 2.2 tato 'ham api vakṣyāmi bhūyaḥ putra nidarśanam //
MBh, 12, 250, 19.2 bhūyaḥ padmāyutaṃ tāta mṛgaiḥ saha cacāra sā //
MBh, 12, 255, 21.2 asti nastattvato bhūya iti prajñāgaveṣiṇaḥ //
MBh, 12, 256, 22.2 yathaupamyopadeśena kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 263, 38.1 tataḥ prahṛṣṭavadano bhūya ārabdhavāṃstapaḥ /
MBh, 12, 263, 38.2 bhūyaścācintayat siddho yat paraṃ so 'bhyapadyata //
MBh, 12, 263, 45.1 paśya paśya ca bhūyastvaṃ kāmān icchet kathaṃ naraḥ /
MBh, 12, 272, 3.2 bhūyastu me samutpannā buddhir avyaktadarśanāt //
MBh, 12, 273, 63.2 kathitaṃ karma te tāta kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 277, 12.2 mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu //
MBh, 12, 277, 24.2 mokṣe niveśaya mano bhūyaścāpyupadhāraya //
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 290, 106.2 tāṃścānusaṃcārya tataḥ kṛtārthāḥ patanti vipreṣu yateṣu bhūyaḥ //
MBh, 12, 290, 110.2 sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ //
MBh, 12, 293, 5.2 dhāma tasyopayuñjanti bhūya eva tu jāyate //
MBh, 12, 295, 36.2 ātmānaṃ bahudhā kṛtvā yeyaṃ bhūyo yunakti mām /
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 12, 306, 32.1 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm /
MBh, 12, 308, 68.2 bhūyaḥ sṛjasi yogāstraṃ viṣāmṛtam ivaikadhā //
MBh, 12, 317, 12.2 cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate //
MBh, 12, 318, 49.2 nāvarteyaṃ yathā bhūyo yonisaṃsārasāgare //
MBh, 12, 321, 16.2 ekā mūrtir iyaṃ pūrvaṃ jātā bhūyaścaturvidhā //
MBh, 12, 326, 17.3 uvāca vacanaṃ bhūyo gaccha nārada māciram //
MBh, 12, 326, 67.2 tato bhūyo jagat sarvaṃ kariṣyāmīha vidyayā //
MBh, 12, 326, 105.2 jānāti devapravaraṃ bhūyaścāto 'dhikaṃ nṛpa /
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 36.7 indro 'pi bisagranthim evāviveśa bhūyaḥ //
MBh, 12, 332, 15.2 manobhūtāstato bhūyaḥ pradyumnaṃ praviśantyuta //
MBh, 12, 335, 53.3 prādācca brahmaṇe bhūyastataḥ svāṃ prakṛtiṃ gataḥ //
MBh, 12, 335, 57.2 bhūyo 'pyamitavikrāntaṃ nidrāyogam upāgatam //
MBh, 12, 336, 16.3 antardadhe tato bhūyastasya devasya māyayā //
MBh, 12, 336, 22.2 tataḥ so 'ntardadhe bhūyo nārāyaṇasamāhitaḥ //
MBh, 12, 336, 23.1 yadā bhūyaḥ śravaṇajā sṛṣṭir āsīnmahātmanaḥ /
MBh, 12, 336, 35.3 tataḥ so 'ntardadhe bhūyaḥ prāpte tretāyuge punaḥ //
MBh, 12, 336, 39.2 tataḥ so 'ntardadhe bhūyo nārāyaṇamukhodgataḥ //
MBh, 12, 337, 7.2 bhūyo nārāyaṇasutaṃ tvam evainaṃ prabhāṣase //
MBh, 12, 337, 26.2 bhūyaścainaṃ vacaḥ prāha sṛjemā vividhāḥ prajāḥ //
MBh, 12, 337, 37.1 atha bhūyo jagatsraṣṭā bhoḥśabdenānunādayan /
MBh, 13, 2, 2.1 bhūyastu śrotum icchāmi dharmārthasahitaṃ nṛpa /
MBh, 13, 4, 61.1 yatra yatra ca saṃdeho bhūyaste rājasattama /
MBh, 13, 8, 11.1 dhanyaḥ syāṃ yadyahaṃ bhūyaḥ saumya brāhmaṇako 'pi vā /
MBh, 13, 8, 26.1 bhūyaḥ syād ubhayaṃ dattaṃ brāhmaṇād yad akopanāt /
MBh, 13, 9, 14.1 śrutaṃ cāpi mayā bhūyaḥ kṛṣṇasyāpi viśāṃ pate /
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 31, 19.2 āgatya hehayā bhūyaḥ paryadhāvanta bhārata //
MBh, 13, 47, 38.3 bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 49, 28.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 51, 10.3 yad etad api naupamyam ato bhūyaḥ pradīyatām //
MBh, 13, 51, 11.2 rājannārhāmyahaṃ koṭiṃ bhūyo vāpi mahādyute /
MBh, 13, 51, 48.2 kiṃ bhūyaḥ kathyatāṃ vīra kiṃ te hṛdi vivakṣitam //
MBh, 13, 53, 6.1 yathāsthānaṃ tu tau sthitvā bhūyastaṃ saṃvavāhatuḥ /
MBh, 13, 54, 13.2 na dadarśa ca tān bhūyo dadarśa ca punar nṛpaḥ //
MBh, 13, 54, 19.2 antarhitastato bhūyaścyavanaḥ śayanaṃ ca tat //
MBh, 13, 55, 24.2 sabhāryasya vanaṃ bhūyastad viddhi manujādhipa //
MBh, 13, 60, 22.1 apyāhuḥ sarvam eveti bhūyo 'rdham iti niścayaḥ /
MBh, 13, 61, 93.2 mayā bharataśārdūla kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 65, 4.3 gopradāne 'nnadāne ca bhūyastad brūhi kaurava //
MBh, 13, 67, 1.3 annānāṃ vāsasāṃ caiva bhūya eva bravīhi me //
MBh, 13, 68, 1.2 bhūya eva kuruśreṣṭha dānānāṃ vidhim uttamam /
MBh, 13, 75, 31.2 nṛpadhuri ca na gām ayuṅkta bhūyas turagavarair agamacca yatra tatra //
MBh, 13, 76, 1.2 tato yudhiṣṭhiro rājā bhūyaḥ śāṃtanavaṃ nṛpa /
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 83, 38.1 bhūya eva ca māhātmyaṃ suvarṇasya nibodha me /
MBh, 13, 91, 22.1 ākhyāsyāmi ca te bhūyaḥ śrāddheyaṃ vidhim uttamam /
MBh, 13, 96, 51.1 prayayuste tato bhūyastīrthāni vanagocarāḥ /
MBh, 13, 97, 12.2 yayāvānayituṃ bhūyaḥ sāyakān asitekṣaṇā /
MBh, 13, 102, 1.3 phalaṃ balividhāne ca tad bhūyo vaktum arhasi //
MBh, 13, 112, 23.2 iha loke pare caiva kiṃ bhūyaḥ kathayāmi te //
MBh, 13, 112, 27.2 etat te sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 30.2 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 112, 111.3 aparasmin kathāyoge bhūyaḥ śroṣyasi bhārata //
MBh, 13, 117, 41.1 etat phalam ahiṃsāyā bhūyaśca kurupuṃgava /
MBh, 13, 122, 5.2 bhūyo buddhyānupaśyāmi susamṛddhatapā iva //
MBh, 13, 126, 21.1 tathaiva sa girir bhūyaḥ prapuṣpitalatādrumaḥ /
MBh, 13, 132, 39.2 svargamārgopagā bhūyaḥ kim anyacchrotum icchasi //
MBh, 13, 136, 22.2 havir yajñeṣu ca vahan bhūya evābhiśobhate //
MBh, 13, 144, 19.1 atha mām abravīd bhūyaḥ sa muniḥ saṃśitavrataḥ /
MBh, 13, 145, 41.1 īdṛśaḥ sa mahādevo bhūyaśca bhagavān ataḥ /
MBh, 13, 147, 1.3 bhīṣmaṃ śāṃtanavaṃ bhūyaḥ paryapṛcchad yudhiṣṭhiraḥ //
MBh, 14, 1, 5.2 bhūyaḥ śokasamāviṣṭāḥ pāṇḍavāḥ samupāviśan //
MBh, 14, 2, 20.2 parimuhyasi bhūyastvam ajñānād iva bhārata //
MBh, 14, 9, 33.1 tato roṣāt sarvato ghorarūpaṃ sapatnaṃ te janayāmāsa bhūyaḥ /
MBh, 14, 10, 21.3 śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā //
MBh, 14, 10, 36.3 manaścakre tena vittena yaṣṭuṃ tato 'mātyair mantrayāmāsa bhūyaḥ //
MBh, 14, 16, 11.2 na śakyaṃ tanmayā bhūyastathā vaktum aśeṣataḥ //
MBh, 14, 19, 60.1 etāvad eva vaktavyaṃ nāto bhūyo 'sti kiṃcana /
MBh, 14, 26, 12.2 pṛcchatastāvato bhūyo gurur anyo 'numanyate //
MBh, 14, 42, 11.2 sa tad brahma śubhaṃ yāti yasmād bhūyo na vidyate //
MBh, 14, 50, 34.2 sa tad brahma śubhaṃ vetti yasmād bhūyo na vidyate //
MBh, 14, 54, 32.1 yat tu śakyaṃ mayā kartuṃ bhūya eva tavepsitam /
MBh, 14, 72, 5.2 vibabhau dyutimān bhūyaḥ prajāpatir ivādhvare //
MBh, 14, 84, 10.2 arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam //
MBh, 14, 93, 28.2 dvija saktūn imān bhūyaḥ pratigṛhṇīṣva sattama //
MBh, 15, 6, 8.2 na mām ayaśasā dagdhaṃ bhūyastvaṃ dagdhum arhasi //
MBh, 15, 7, 1.2 spṛśa māṃ pāṇinā bhūyaḥ pariṣvaja ca pāṇḍava /
MBh, 15, 7, 12.1 glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ /
MBh, 15, 7, 12.1 glāyate me manastāta bhūyo bhūyaḥ prajalpataḥ /
MBh, 15, 13, 1.3 bhūyaścaivānuśāsyo 'haṃ bhavatā pārthivarṣabha //