Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9425
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
ke pūjyāḥ ke namaskāryāḥ kathaṃ varteta keṣu ca / (1.2) Par.?
kimācāraḥ kīdṛśeṣu pitāmaha na riṣyate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ / (2.2) Par.?
brāhmaṇānāṃ namaskartā yudhiṣṭhira na riṣyate // (2.3) Par.?
te pūjyās te namaskāryā vartethāsteṣu putravat / (3.1) Par.?
te hi lokān imān sarvān dhārayanti manīṣiṇaḥ // (3.2) Par.?
brāhmaṇāḥ sarvalokānāṃ mahānto dharmasetavaḥ / (4.1) Par.?
dhanatyāgābhirāmāśca vāksaṃyamaratāśca ye // (4.2) Par.?
ramaṇīyāśca bhūtānāṃ nidhānaṃ ca dhṛtavratāḥ / (5.1) Par.?
praṇetāraśca lokānāṃ śāstrāṇāṃ ca yaśasvinaḥ // (5.2) Par.?
tapo yeṣāṃ dhanaṃ nityaṃ vāk caiva vipulaṃ balam / (6.1) Par.?
prabhavaścāpi dharmāṇāṃ dharmajñāḥ sūkṣmadarśinaḥ // (6.2) Par.?
dharmakāmāḥ sthitā dharme sukṛtair dharmasetavaḥ / (7.1) Par.?
yān upāśritya jīvanti prajāḥ sarvāścaturvidhāḥ // (7.2) Par.?
panthānaḥ sarvanetāro yajñavāhāḥ sanātanāḥ / (8.1) Par.?
pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā // (8.2) Par.?
dhuri ye nāvasīdanti viṣame sadgavā iva / (9.1) Par.?
pitṛdevātithimukhā havyakavyāgrabhojinaḥ // (9.2) Par.?
bhojanād eva ye lokāṃstrāyante mahato bhayāt / (10.1) Par.?
dīpāḥ sarvasya lokasya cakṣuścakṣuṣmatām api // (10.2) Par.?
sarvaśilpādinidhayo nipuṇāḥ sūkṣmadarśinaḥ / (11.1) Par.?
gatijñāḥ sarvabhūtānām adhyātmagaticintakāḥ // (11.2) Par.?
ādimadhyāvasānānāṃ jñātāraśchinnasaṃśayāḥ / (12.1) Par.?
parāvaraviśeṣajñā gantāraḥ paramāṃ gatim // (12.2) Par.?
vimuktā dhutapāpmāno nirdvaṃdvā niṣparigrahāḥ / (13.1) Par.?
mānārhā mānitā nityaṃ jñānavidbhir mahātmabhiḥ // (13.2) Par.?
candane malapaṅke ca bhojane 'bhojane samāḥ / (14.1) Par.?
samaṃ yeṣāṃ dukūlaṃ ca śāṇakṣaumājināni ca // (14.2) Par.?
tiṣṭheyur apyabhuñjānā bahūni divasānyapi / (15.1) Par.?
śoṣayeyuśca gātrāṇi svādhyāyaiḥ saṃyatendriyāḥ // (15.2) Par.?
adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam / (16.1) Par.?
lokān anyān sṛjeyuśca lokapālāṃśca kopitāḥ // (16.2) Par.?
apeyaḥ sāgaro yeṣām abhiśāpānmahātmanām / (17.1) Par.?
yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati // (17.2) Par.?
devānām api ye devāḥ kāraṇaṃ kāraṇasya ca / (18.1) Par.?
pramāṇasya pramāṇaṃ ca kastān abhibhaved budhaḥ // (18.2) Par.?
yeṣāṃ vṛddhaśca bālaśca sarvaḥ saṃmānam arhati / (19.1) Par.?
tapovidyāviśeṣāt tu mānayanti parasparam // (19.2) Par.?
avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat / (20.1) Par.?
vidvān bhūyastaro devaḥ pūrṇasāgarasaṃnibhaḥ // (20.2) Par.?
avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat / (21.1) Par.?
praṇītaścāpraṇītaśca yathāgnir daivataṃ mahat // (21.2) Par.?
śmaśāne hyapi tejasvī pāvako naiva duṣyati / (22.1) Par.?
havir yajñeṣu ca vahan bhūya evābhiśobhate // (22.2) Par.?
evaṃ yadyapyaniṣṭeṣu vartate sarvakarmasu / (23.1) Par.?
sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param // (23.2) Par.?
Duration=0.076376914978027 secs.