Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): King, rājanīti, servants, treasure, kośa, treasury

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6114
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / (1.2) Par.?
niyojayati kṛtyeṣu sa rājyaphalam aśnute // (1.3) Par.?
na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ / (2.1) Par.?
āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate // (2.2) Par.?
svajātikulasampannāḥ sveṣu karmasvavasthitāḥ / (3.1) Par.?
prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā // (3.2) Par.?
anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati / (4.1) Par.?
sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute // (4.2) Par.?
śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ / (5.1) Par.?
vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā // (5.2) Par.?
karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi / (6.1) Par.?
pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā // (6.2) Par.?
yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ / (7.1) Par.?
bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ // (7.2) Par.?
na bāliśā na ca kṣudrā na cāpratimitendriyāḥ / (8.1) Par.?
nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā // (8.2) Par.?
sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / (9.1) Par.?
akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ // (9.2) Par.?
nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ / (10.1) Par.?
sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ // (10.2) Par.?
siṃhasya satataṃ pārśve siṃha eva jano bhavet / (11.1) Par.?
asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam // (11.2) Par.?
yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / (12.1) Par.?
na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ // (12.2) Par.?
evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ / (13.1) Par.?
kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām // (13.2) Par.?
nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / (14.1) Par.?
saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara // (14.2) Par.?
bāṇavad visṛtā yānti svāmikāryaparā janāḥ / (15.1) Par.?
ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet // (15.2) Par.?
kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / (16.1) Par.?
kośamūlā hi rājānaḥ kośamūlakaro bhava // (16.2) Par.?
koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / (17.1) Par.?
sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava // (17.2) Par.?
nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ / (18.1) Par.?
vājināṃ ca prayogeṣu vaiśāradyam iheṣyate // (18.2) Par.?
jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / (19.1) Par.?
paurakāryahitānveṣī bhava kauravanandana // (19.2) Par.?
eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / (20.1) Par.?
śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi // (20.2) Par.?
Duration=0.10819411277771 secs.