Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kathaṃ nu muktaḥ pṛthivīṃ cared asmadvidho nṛpaḥ / (1.2) Par.?
nityaṃ kaiśca guṇair yuktaḥ saṅgapāśād vimucyate // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atra te vartayiṣyāmi itihāsaṃ purātanam / (2.2) Par.?
ariṣṭaneminā proktaṃ sagarāyānupṛcchate // (2.3) Par.?
sagara uvāca / (3.1) Par.?
kiṃ śreyaḥ paramaṃ brahman kṛtveha sukham aśnute / (3.2) Par.?
kathaṃ na śocenna kṣubhyed etad icchāmi veditum // (3.3) Par.?
bhīṣma uvāca / (4.1) Par.?
evam uktastadā tārkṣyaḥ sarvaśāstraviśāradaḥ / (4.2) Par.?
vibudhya saṃpadaṃ cāgryāṃ sad vākyam idam abravīt // (4.3) Par.?
sukhaṃ mokṣasukhaṃ loke na ca loko 'vagacchati / (5.1) Par.?
prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ // (5.2) Par.?
saktabuddhir aśāntātmā na sa śakyaścikitsitum / (6.1) Par.?
snehapāśasito mūḍho na sa mokṣāya kalpate // (6.2) Par.?
snehajān iha te pāśān vakṣyāmi śṛṇu tānmama / (7.1) Par.?
sakarṇakena śirasā śakyāśchettuṃ vijānatā // (7.2) Par.?
saṃbhāvya putrān kālena yauvanasthānniveśya ca / (8.1) Par.?
samarthāñ jīvane jñātvā muktaścara yathāsukham // (8.2) Par.?
bhāryāṃ putravatīṃ vṛddhāṃ lālitāṃ putravatsalām / (9.1) Par.?
jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca // (9.2) Par.?
sāpatyo nirapatyo vā muktaścara yathāsukham / (10.1) Par.?
indriyair indriyārthāṃstvam anubhūya yathāvidhi // (10.2) Par.?
kṛtakautūhalasteṣu muktaścara yathāsukham / (11.1) Par.?
upapattyopalabdheṣu lābheṣu ca samo bhava // (11.2) Par.?
eṣa tāvat samāsena tava saṃkīrtito mayā / (12.1) Par.?
mokṣārtho vistareṇāpi bhūyo vakṣyāmi tacchṛṇu // (12.2) Par.?
muktā vītabhayā loke caranti sukhino narāḥ / (13.1) Par.?
saktabhāvā vinaśyanti narāstatra na saṃśayaḥ // (13.2) Par.?
āhārasaṃcayāścaiva tathā kīṭapipīlikāḥ / (14.1) Par.?
asaktāḥ sukhino loke saktāścaiva vināśinaḥ // (14.2) Par.?
svajane na ca te cintā kartavyā mokṣabuddhinā / (15.1) Par.?
ime mayā vinābhūtā bhaviṣyanti kathaṃ tviti // (15.2) Par.?
svayam utpadyate jantuḥ svayam eva vivardhate / (16.1) Par.?
sukhaduḥkhe tathā mṛtyuṃ svayam evādhigacchati // (16.2) Par.?
bhojanācchādane caiva mātrā pitrā ca saṃgraham / (17.1) Par.?
svakṛtenādhigacchanti loke nāstyakṛtaṃ purā // (17.2) Par.?
dhātrā vihitabhakṣyāṇi sarvabhūtāni medinīm / (18.1) Par.?
loke viparidhāvanti rakṣitāni svakarmabhiḥ // (18.2) Par.?
svayaṃ mṛtpiṇḍabhūtasya paratantrasya sarvadā / (19.1) Par.?
ko hetuḥ svajanaṃ poṣṭuṃ rakṣituṃ vādṛḍhātmanaḥ // (19.2) Par.?
svajanaṃ hi yadā mṛtyur hantyeva tava paśyataḥ / (20.1) Par.?
kṛte 'pi yatne mahati tatra boddhavyam ātmanā // (20.2) Par.?
jīvantam api caivainaṃ bharaṇe rakṣaṇe tathā / (21.1) Par.?
asamāpte parityajya paścād api mariṣyasi // (21.2) Par.?
yadā mṛtaśca svajanaṃ na jñāsyasi kathaṃcana / (22.1) Par.?
sukhitaṃ duḥkhitaṃ vāpi nanu boddhavyam ātmanā // (22.2) Par.?
mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ / (23.1) Par.?
svakṛtaṃ nanu buddhvaivaṃ kartavyaṃ hitam ātmanaḥ // (23.2) Par.?
evaṃ vijānaṃl loke 'smin kaḥ kasyetyabhiniścitaḥ / (24.1) Par.?
mokṣe niveśaya mano bhūyaścāpyupadhāraya // (24.2) Par.?
kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ / (25.1) Par.?
krodho lobhastathā mohaḥ sattvavānmukta eva saḥ // (25.2) Par.?
dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ / (26.1) Par.?
na pramādyati saṃmohāt satataṃ mukta eva saḥ // (26.2) Par.?
divase divase nāma rātrau rātrau sadā sadā / (27.1) Par.?
bhoktavyam iti yaḥ khinno doṣabuddhiḥ sa ucyate // (27.2) Par.?
ātmabhāvaṃ tathā strīṣu muktam eva punaḥ punaḥ / (28.1) Par.?
yaḥ paśyati sadā yukto yathāvanmukta eva saḥ // (28.2) Par.?
saṃbhavaṃ ca vināśaṃ ca bhūtānāṃ ceṣṭitaṃ tathā / (29.1) Par.?
yastattvato vijānāti loke 'sminmukta eva saḥ // (29.2) Par.?
prasthaṃ vāhasahasreṣu yātrārthaṃ caiva koṭiṣu / (30.1) Par.?
prāsāde mañcakasthānaṃ yaḥ paśyati sa mucyate // (30.2) Par.?
mṛtyunābhyāhataṃ lokaṃ vyādhibhiścopapīḍitam / (31.1) Par.?
avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate // (31.2) Par.?
yaḥ paśyati sukhī tuṣṭo napaśyaṃśca vihanyate / (32.1) Par.?
yaścāpyalpena saṃtuṣṭo loke 'sminmukta eva saḥ // (32.2) Par.?
agnīṣomāvidaṃ sarvam iti yaścānupaśyati / (33.1) Par.?
na ca saṃspṛśyate bhāvair adbhutair mukta eva saḥ // (33.2) Par.?
paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ / (34.1) Par.?
śālayaśca kadannaṃ ca yasya syānmukta eva saḥ // (34.2) Par.?
kṣaumaṃ ca kuśacīraṃ ca kauśeyaṃ valkalāni ca / (35.1) Par.?
āvikaṃ carma ca samaṃ yasya syānmukta eva saḥ // (35.2) Par.?
pañcabhūtasamudbhūtaṃ lokaṃ yaścānupaśyati / (36.1) Par.?
tathā ca vartate dṛṣṭvā loke 'sminmukta eva saḥ // (36.2) Par.?
sukhaduḥkhe same yasya lābhālābhau jayājayau / (37.1) Par.?
icchādveṣau bhayodvegau sarvathā mukta eva saḥ // (37.2) Par.?
raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā / (38.1) Par.?
śarīraṃ doṣabahulaṃ dṛṣṭvā cedaṃ vimucyate // (38.2) Par.?
valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca / (39.1) Par.?
kubjabhāvaṃ ca jarayā yaḥ paśyati sa mucyate // (39.2) Par.?
puṃstvopaghātaṃ kālena darśanoparamaṃ tathā / (40.1) Par.?
bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate // (40.2) Par.?
gatān ṛṣīṃstathā devān asurāṃśca tathā gatān / (41.1) Par.?
lokād asmāt paraṃ lokaṃ yaḥ paśyati sa mucyate // (41.2) Par.?
prabhāvair anvitāstaistaiḥ pārthivendrāḥ sahasraśaḥ / (42.1) Par.?
ye gatāḥ pṛthivīṃ tyaktvā iti jñātvā vimucyate // (42.2) Par.?
arthāṃśca durlabhāṃlloke kleśāṃśca sulabhāṃstathā / (43.1) Par.?
duḥkhaṃ caiva kuṭumbārthe yaḥ paśyati sa mucyate // (43.2) Par.?
apatyānāṃ ca vaiguṇyaṃ janaṃ viguṇam eva ca / (44.1) Par.?
paśyan bhūyiṣṭhaśo loke ko mokṣaṃ nābhipūjayet // (44.2) Par.?
śāstrāllokācca yo buddhaḥ sarvaṃ paśyati mānavaḥ / (45.1) Par.?
asāram iva mānuṣyaṃ sarvathā mukta eva saḥ // (45.2) Par.?
etacchrutvā mama vaco bhavāṃścaratu muktavat / (46.1) Par.?
gārhasthye yadi te mokṣe kṛtā buddhir aviklavā // (46.2) Par.?
tat tasya vacanaṃ śrutvā samyak sa pṛthivīpatiḥ / (47.1) Par.?
mokṣajaiśca guṇair yuktaḥ pālayāmāsa ca prajāḥ // (47.2) Par.?
Duration=0.15621900558472 secs.