Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 7, 2.2 ekāyuvo namasyaḥ suśevo mṛḍād gandharvo bhuvanasya yas patiḥ //
AVP, 1, 8, 1.2 bheṣajaṃ subheṣajaṃ yat te kṛṇomi bheṣajam //
AVP, 1, 13, 4.3 tayā tvaṃ jīva śaradaḥ suvarcā mā ta ā susrod bhiṣajas te akran //
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 26, 5.2 idam ū ṣu pra sādhaya punā rūpāṇi kalpaya //
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 30, 2.1 tvaṃ kāma sahasāsi pratiṣṭhito vibhur vibhāvā suṣakhā sakhīyate /
AVP, 1, 42, 2.2 hanūbhyāṃ stenān maghavan tāṃs tvaṃ khāda sukhāditān //
AVP, 1, 50, 2.2 ādityāḥ sarve tvā neṣan viśve devāḥ suvarcasaḥ //
AVP, 1, 53, 1.2 ayaṃ mūrdhā parameṣṭhī suvarcāḥ samānānām uttamaśloko astu //
AVP, 1, 61, 1.1 yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā /
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 65, 1.2 anāturāḥ sumanasaḥ suvīrā jyog jīvantas tava sakhye syāma //
AVP, 1, 66, 1.2 atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr vy asya //
AVP, 1, 66, 3.1 imaṃ maṇiṃ viśvajitaṃ suvīram asmād aśvatthāt pary ud bharāmi /
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 1, 77, 3.1 aṃhomuce pra bhare manīṣām ā sutrāmṇe sumatim āvṛṇānaḥ /
AVP, 1, 78, 4.2 tan no devaṃ mano adhi bravītu sunīti no nayatu dviṣate mā radhāma //
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 82, 2.1 yad dhiraṇyaṃ sūryeṇa suvarṇaṃ prajāvanto manavaḥ pūrva īṣire /
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
AVP, 1, 86, 3.1 vāstoṣpate suprajasaḥ suvīrā ṣaṣṭhīsyāmi śaradaḥ śatāni /
AVP, 1, 86, 3.2 durvāstu kaṇvā abhi nir ṇudasva suvāstv asmāṁ upa saṃ viśasva //
AVP, 1, 88, 3.2 yā teṣām avayā duriṣṭāt sviṣṭaṃ tad viśvakarmā kṛṇotu //
AVP, 1, 92, 1.2 sā naḥ sūktair jujuṣāṇā samīcy asmān vṛṇītāṃ sumanasyamānā //
AVP, 1, 95, 1.1 rudra mā tvā jīhiḍāma suṣṭutyā maghavan mā sahūtyā /
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
AVP, 1, 102, 1.2 ye tvāṃ yajñair yajñiye bodhayanty amī te nākaṃ sukṛtaḥ paretāḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 103, 2.2 āyuṣmantaḥ suprajasaḥ suvīrā ṛdhyāsma tvā suvarcasaḥ //
AVP, 1, 103, 3.1 yasya devasya sumatau sunītir eti sumatiṃ gṛhāṇām /
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
AVP, 1, 104, 2.2 saṃvatsarasya yā patnī sā no astu sumaṅgalī //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 105, 1.2 ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām //
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 1, 106, 5.1 pūrṇā darve parā pata supūrṇā punar ā pata /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 1, 109, 2.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛḍataṃ naḥ /
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 15, 7.2 rathaḥ sucakraḥ supavir yathaiti sukhaḥ sunābhiḥ prati tiṣṭha evam //
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 3.0 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 33, 2.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVP, 4, 36, 1.1 manve vāṃ dyāvāpṛthivī subhojasau ye aprathethām amitā yojanāni /
AVP, 4, 36, 6.1 asantāpe sutapasā huve vām urvī gabhīre kavibhir namasye /
AVP, 4, 39, 1.2 yo dāśuṣaḥ sukṛto havam etā sa no muñcatv aṃhasaḥ //
AVP, 4, 40, 3.1 trayas tiṣṭhanti sukṛtasya loke trayo 'tīkāśās trīṇi śīrṣāṇy eṣām /
AVP, 5, 2, 1.2 tasmā etaṃ surucaṃ hvāram ahyaṃ gharmaṃ śrīṇanti prathamasya dhāsyoḥ //
AVP, 5, 2, 2.1 brahma jajñānaṃ prathamaṃ purastād vi sīmataḥ suruco vena āvaḥ /
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 4, 11.1 trātāram indram avitāram indraṃ have have suhavaṃ śūram indram /
AVP, 5, 14, 7.2 śukraṃ śukreṇa bhakṣayā pibantu sukṛto madhu //
AVP, 5, 19, 8.2 devā ived amṛtaṃ rakṣamāṇāḥ sāyaṃ prātaḥ susamitir vo astu //
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 10, 6, 4.1 bhagena vācam iṣitāṃ vadāni sarasvatīṃ madhumatīṃ suvarcāḥ /
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 10, 9, 3.1 adabdhaṃ cakṣuḥ suśrutau karṇāv akṣitau me prāṇāpānau /
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 10, 1.2 mahendro 'si parameṣṭhī sumitra viśvatomukha mā te yuyoma saṃdṛśaḥ //
AVP, 12, 10, 1.2 pratīrūpasyaiko rūpaṃ rūpam ekaḥ sukṛtvanām //
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
AVP, 12, 14, 6.2 yuktagrāvṇo yo 'vitā suśipraḥ sutasomasya sa janāsa indraḥ //
AVP, 12, 15, 6.2 vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidatham ā vadema //
AVP, 12, 16, 2.2 śaṃ naḥ satyasya suyamasya śaṃsaḥ śaṃ no aryamā purujāto astu //
AVP, 12, 16, 3.2 śaṃ rodasī bṛhatī śaṃ no adriḥ śaṃ no devānāṃ suhavāni santu //
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
AVP, 12, 16, 4.2 śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiro abhi vātu vātaḥ //
AVP, 12, 16, 6.1 śaṃ na indro vasubhir devo astu śam ādityebhir varuṇaḥ suśaṃsaḥ /
AVP, 12, 16, 9.1 śaṃ no aditir bhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ /
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /