Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 13, 8.0 atha yat kṣīrāhutiṃ juhoti jayaty evainaṃ tena //
JB, 1, 41, 2.0 sa yat prathamam upamārṣṭi tena gandharvāpsarasaḥ prīṇāti //
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 6.0 atha yad dvir aṅgulyā prāśnāti sa yat prathamaṃ prāśnāti tena prāṇāpānau tṛpyataḥ //
JB, 1, 41, 8.0 atha yad dvitīyaṃ prāśnāti tenodānāpānau tṛpyataḥ //
JB, 1, 41, 10.0 atha yat srucā prāśnāti tena samānavyānau ca garbhāṃś ca prīṇāti //
JB, 1, 41, 12.0 atha yat srucaṃ niraśnāti tena devajanān prīṇāti //
JB, 1, 41, 14.0 atha yat srucaḥ saṃkṣālanaṃ ninayati tena vayāṃsi prīṇāti //
JB, 1, 41, 16.0 atha yā etāḥ sruco nirṇijyodīcīr apa utsiñcati tenarṣīn prīṇāti //
JB, 1, 41, 18.0 atha yat sthālīsaṃkṣālanaṃ ninayati tena sarpajanān prīṇāti //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 55, 20.0 yad ahainat teṣu ninayati tena hutaṃ yad v enāṃs teno evānugamayati teno ahutam //
JB, 1, 73, 20.0 yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi //
JB, 1, 86, 14.0 yat sā bahirvedi bhavati tenāsmāllokānnāvacchidyate //
JB, 1, 86, 18.0 yad upāsyati tena svargalokaḥ //
JB, 1, 86, 19.0 yad atyasyati tenāsmāl lokān nāvacchidyate //
JB, 1, 89, 9.0 tena samupahūyāthānumantrayeta yo devānām iha somapītho 'smin yajñe barhiṣi vedyāṃ tasyedaṃ bhakṣayāmasīti //
JB, 1, 101, 4.0 yan na hiṃkāraṃ visṛjati tena na reto vicchinatti na hiṃkāram antaretīti //
JB, 1, 106, 12.0 nānādevatyānīti brūyāt tenājāmīti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 110, 2.0 āgneyīṣu stuvanti tenāgneyam //
JB, 1, 110, 3.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 4.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 110, 5.0 tad etad aindrāgnam eva maitrāvaruṇīṣu stuvanti tena maitrāvaruṇam //
JB, 1, 110, 6.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 7.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 110, 8.0 tad etad aindrāgnam evaindrīṣu stuvanti tenaindram //
JB, 1, 110, 9.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 10.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 110, 11.0 tad etad aindrāgnam evaindrāgnīṣu stuvanti tenaindrāgnam //
JB, 1, 110, 12.0 gāyatrī chandas tenāgneyam //
JB, 1, 110, 13.0 pañcadaśaḥ stomas tenaindram //
JB, 1, 112, 13.0 tena gāyatryai naiti //
JB, 1, 119, 14.0 sa yad dhāyyāṃ caturthīṃ dadhāti tena caturṛcaṃ bhavati //
JB, 1, 133, 3.0 sa yad ṛcam eva gāyati tena rathantarasya rūpān naiti //
JB, 1, 138, 12.0 tad yad gāyatrīṣu stuvanti tenāgneyam //
JB, 1, 138, 14.0 taṃ yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram //
JB, 1, 138, 15.0 yat kavatīṣu stuvanti tena prājāpatyam //
JB, 1, 138, 16.0 yad aniruktaṃ tena vaiśvadevam //
JB, 1, 138, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 18.0 yad u kavatyau prājāpatye abhito bhavatas teno prajāyai naiti //
JB, 1, 142, 12.0 tad yad gāyatrīṣu stuvanti tenāgneyam //
JB, 1, 142, 14.0 yat pṛṣṭhaṃ mādhyaṃdinaṃ tenaindram //
JB, 1, 142, 15.0 yat kavatīṣu stuvanti tena prājāpatyam //
JB, 1, 142, 16.0 yad aniruktaṃ tena vaiśvadevam //
JB, 1, 142, 17.0 yan maitrāvaruṇāya stuvanti tena maitrāvaruṇam //
JB, 1, 188, 8.0 tenānuṣṭubho na yanti //
JB, 1, 188, 10.0 teno evānuṣṭubho na yanti //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 199, 4.0 yad adhikarṇī somakrayaṇī bhavati tenaivaiṣāṃ ṣoḍaśī krītas tenāvaruddhaḥ //
JB, 1, 199, 9.0 yad adhikarṇyā somaṃ krīṇanti yajamāna enaṃ tena prajanayati //
JB, 1, 199, 10.0 yat savanātsavanāt somam atirecayanty adhvaryur enaṃ tena prajanayati //
JB, 1, 199, 11.0 yaj janadvatīṣu stuvanty udgātainaṃ tena prajanayati //
JB, 1, 199, 12.0 yat sarvāṇi rūpāṇy anuśasyante hotainaṃ tena prajanayati //
JB, 1, 206, 12.0 tena bṛhatībhyo na yanti //
JB, 1, 206, 13.0 tāsāṃ yad dvādaśākṣarāṇi padāni tena jagatībhyo na yanti //
JB, 1, 206, 15.0 tena triṣṭubho na yanti //
JB, 1, 231, 13.0 tad yat tṛcāya tṛcāya hiṃkurvanti tenaivaiṣāṃ sarvarātrir āyatanavatī pavamānavatī bhavati //
JB, 1, 236, 13.0 atho yad daśa kṛtam iti brūyāt teno eva kṛtastoma iti //
JB, 1, 241, 17.0 sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta //
JB, 1, 241, 20.0 tena lokī sa //
JB, 1, 248, 4.0 tena triṇavaṃ stomaṃ nāntaryanti //
JB, 1, 248, 8.0 tena trayastriṃśaṃ stomaṃ nāntaryanti //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 277, 11.0 tad yat pavamānasāmāni parāñcy eva bhavanty atheyam ṛg anuniveṣṭate tena devā manuṣyeṣv ābhaktāḥ //
JB, 1, 277, 12.0 atha yad abhyāvartiṣv ṛcaṃ niveṣṭamānāṃ sāmānuniveṣṭate teno manuṣyā deveṣv ābhaktāḥ //
JB, 1, 289, 9.0 atha yad uṣṇikkakubhor dve aṣṭākṣare pade tena te apyaitām //
JB, 1, 289, 10.0 atha yad bṛhatyai trīṇy aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 289, 11.0 atha yad anuṣṭubhaś catvāry aṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 289, 12.0 atha yat paṅkteḥ pañcāṣṭākṣarāṇi padāni tena sāpyait //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 296, 9.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 297, 12.0 tad yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn garbhān dhattaḥ //
JB, 1, 297, 13.0 yad dvyakṣareṇottarayor dvipadas tena //
JB, 1, 297, 15.0 praiva tena janayati //
JB, 1, 298, 24.0 tenāntarnidhane //
JB, 1, 298, 25.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti //
JB, 1, 298, 31.0 tena bṛhadrathantarayor vāmadevyam //
JB, 1, 298, 32.0 atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti //
JB, 1, 318, 13.0 tenaiva naḥ saṃgītā bhavantīti //
JB, 1, 318, 14.0 tenājyeṣv ādriyante na pavamānayoḥ //
JB, 1, 334, 15.0 teno sarvam āyur eti //
JB, 1, 345, 3.0 tenaivainaṃ niravadayante //
JB, 1, 348, 4.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 348, 8.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 349, 5.0 agna iti tenāgneyād rūpān naiṣyat //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 2, 41, 12.0 yad evātra yajñasya vidhuraṃ bhavati tad eva tena śamayati //
JB, 2, 129, 10.0 saprajāpatikānām eva tena devatānāṃ purodhām āśnuta //
JB, 2, 129, 15.0 atha yā ekādaśa mādhyaṃdine savana ekādaśa rudrā rudrāṇām eva tena purodhām āśnuta //
JB, 2, 129, 16.0 atha yā dvādaśa tṛtīyasavane dvādaśādityā ādityānām eva tena purodhām āśnuta //
JB, 2, 129, 17.0 atha yām anūbaṃdhyāyām ekāṃ mitrāvaruṇayor eva tena purodhām āśnuta //
JB, 2, 129, 19.0 atha yam anusavanam aśvaṃ tṛtīyaśaḥ prajāpater eva tena purodhām āśnuta //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 124, 8.0 teno eva me punaryuvatāyā āśeti //