Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 16166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nāsāv astam eti nāyam anugacchati // (1) Par.?
imam evāsāv abhy astam eti // (2) Par.?
tad asyāstatvam // (3) Par.?
imaṃ hy evāsāv abhy astam eti // (4) Par.?
amum evāyam abhy anugacchati // (5) Par.?
tad amuṣyāmutvam // (6) Par.?
amuṃ hy evāyam abhy anugacchati // (7) Par.?
na hāstam eti nānugacchati ya evaṃ veda // (8) Par.?
te haite savāsinyau devate // (9) Par.?
gacchati haitābhyāṃ savāsitvam // (10) Par.?
atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ // (11) Par.?
yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ // (12) Par.?
na haiva tāvad evaṃvido lokaḥ kṣayyaḥ // (13) Par.?
yathā ha vā idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ // (14) Par.?
tā yan na sambhindanty etasyaiva stomasya kratoḥ // (15) Par.?
eṣa evaināḥ stomo vidadate // (16) Par.?
sa yo nvāvaikasya rājyasya trātā syād yo dvayor yas trayāṇāṃ lokī vāva sa tena manyeta // (17) Par.?
antye tu sa loky asad yas teṣām eko 'sad ye 'sya lokasya trātāraḥ // (18) Par.?
asya ha sa lokasya trātṝṇām eko bhavati ya evaṃ veda // (19) Par.?
tena lokī sa // (20) Par.?
yāvaddha vā apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ // (21) Par.?
Duration=0.078756093978882 secs.