Occurrences

Drāhyāyaṇaśrautasūtra
Āpastambadharmasūtra
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Maṇimāhātmya
Mukundamālā
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 28.0 rājñāṃ praiṣakaraḥ //
Arthaśāstra
ArthaŚ, 1, 15, 12.1 mantrabhedo hyayogakṣemakaro rājñastadāyuktapuruṣāṇāṃ ca //
ArthaŚ, 2, 12, 9.1 yavamāṣatilapalāśapīlukṣārair gokṣīrājakṣīrair vā kadalīvajrakandapratīvāpo mārdavakaraḥ //
ArthaŚ, 2, 15, 3.1 piṇḍakaraḥ ṣaḍbhāgaḥ senābhaktaṃ baliḥ kara utsaṅgaḥ pārśvaṃ pārihīṇikam aupāyanikaṃ kauṣṭheyakaṃ ca rāṣṭram //
ArthaŚ, 14, 1, 20.1 kṛkalāsagṛhagolikāyogaḥ kuṣṭhakaraḥ //
ArthaŚ, 14, 1, 23.1 mātṛvāhakāñjalikārapracalākabhekākṣipīlukayogo viṣūcikākaraḥ //
ArthaŚ, 14, 1, 24.1 pañcakuṣṭhakakauṇḍinyakarājavṛkṣapuṣpamadhuyogo jvarakaraḥ //
ArthaŚ, 14, 1, 25.1 bhāsanakulajihvāgranthikāyogaḥ kharīkṣīrapiṣṭo mūkabadhirakaro māsārdhamāsikaḥ //
Aṣṭasāhasrikā
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
Buddhacarita
BCar, 5, 42.1 sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām /
Carakasaṃhitā
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 14, 6.2 dravyavān kalpito deśe svedaḥ kāryakaro mataḥ //
Ca, Sū., 14, 68.2 svedo yathā kāryakaro hito yebhyaśca yadvidhaḥ /
Ca, Sū., 18, 30.1 yasya vāyuḥ prakupitaḥ śophaśūlakaraścaran /
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.3 sa evaṃguṇo'pyeka evātyartham upayujyamāno dantān harṣayati tarṣayati saṃmīlayatyakṣiṇī saṃvejayati lomāni kaphaṃ vilāpayati pittamabhivardhayati raktaṃ dūṣayati māṃsaṃ vidahati kāyaṃ śithilīkaroti kṣīṇakṣatakṛśadurbalānāṃ śvayathum āpādayati api ca kṣatābhihatadaṣṭadagdhabhagnaśūnapracyutāvamūtritaparisarpitamarditacchinnabhinnaviśliṣṭodviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ca lavaṇo rasaḥ pācanaḥ kledano dīpanaścyāvanaśchedano bhedanas tīkṣṇaḥ saro vikāsy adhaḥsraṃsy avakāśakaro vātaharaḥ stambhabandhasaṃghātavidhamanaḥ sarvarasapratyanīkabhūtaḥ āsyamāsrāvayati kaphaṃ viṣyandayati mārgān viśodhayati sarvaśarīrāvayavān mṛdūkaroti rocayatyāhāram āhārayogī nātyarthaṃ guruḥ snigdha uṣṇaśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 27, 15.1 madhuraścāmlapākaśca vrīhiḥ pittakaro guruḥ /
Ca, Sū., 27, 21.2 jīvano bṛṃhaṇo vṛṣyaḥ snigdhaḥ sthairyakaro guruḥ //
Ca, Sū., 27, 84.1 medhāsmṛtikaraḥ pathyaḥ śoṣaghnaḥ kūrma ucyate /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 8, 16.2 nidānārthakaro rogo rogasyāpyupalabhyate //
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Śār., 6, 15.2 tadyathā ūṣmā pacati vāyurapakarṣati kledaḥ śaithilyamāpādayati sneho mārdavaṃ janayati kālaḥ paryāptim abhinirvartayati samayogastveṣāṃ pariṇāmadhātusāmyakaraḥ sampadyate //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 15.2 api tu tejodhātur apyudakāntarikṣadhātuprāyo 'vadātavarṇakaro bhavati pṛthivīvāyudhātuprāyaḥ kṛṣṇavarṇakaraḥ samasarvadhātuprāyaḥ śyāmavarṇakaraḥ //
Ca, Śār., 8, 27.0 nāryostayor ubhayorapi cikitsitaviśeṣam upadekṣyāmaḥ bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhānāṃ sarpiṣāṃ payasāmāmagarbhāṇāṃ copayogo garbhavṛddhikaraḥ tathā sambhojanametaireva siddhaiśca ghṛtādibhiḥ subhikṣāyāḥ abhīkṣṇaṃ yānavāhanāpamārjanāvajṛmbhaṇair upapādanam iti //
Ca, Indr., 5, 12.2 nakhādiṣu ca vaivarṇyaṃ gulmenāntakaro grahaḥ //
Ca, Indr., 10, 6.2 tasya hikkākaro rogaḥ sadyo muṣṇāti jīvitam //
Ca, Cik., 23, 127.2 niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ //
Ca, Cik., 2, 1, 41.3 balavarṇasvarakaraḥ pumāṃstena vṛṣāyate //
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 1, 20, 8.6 nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ /
MBh, 1, 37, 26.11 manuṣyāṇāṃ ca yo dhātā rājā rājyakaraḥ punaḥ /
MBh, 1, 60, 47.2 sarvaśastrāstrakuśalaḥ kṣatriyāntakaro vaśī //
MBh, 1, 62, 3.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān /
MBh, 1, 62, 6.1 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ /
MBh, 1, 70, 45.1 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ /
MBh, 1, 75, 9.3 yogakṣemakaraste 'ham indrasyeva bṛhaspatiḥ //
MBh, 1, 89, 30.2 ṛkṣāt saṃvaraṇo jajñe rājan vaṃśakarastava //
MBh, 1, 109, 25.3 jīvitāntakaro bhāva evam evāgamiṣyati //
MBh, 1, 113, 7.2 strīṇām anugrahakaraḥ sa hi dharmaḥ sanātanaḥ /
MBh, 1, 145, 29.2 bandhupraṇāśaḥ samprāpto bhṛśaṃ duḥkhakaro mama /
MBh, 1, 158, 53.2 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate /
MBh, 1, 164, 5.4 indriyāṇāṃ vaśakaro vasiṣṭha iti cocyate /
MBh, 1, 173, 20.3 sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama //
MBh, 1, 179, 13.7 vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā /
MBh, 1, 197, 17.3 rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ /
MBh, 1, 213, 39.13 tataḥ prītikaro yūnāṃ vivāhaparamotsavaḥ /
MBh, 2, 16, 20.2 na ca vaṃśakaraḥ putrastasyājāyata kaścana //
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 2, 17, 14.2 sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ //
MBh, 2, 32, 8.1 kṣattā vyayakarastvāsīd viduraḥ sarvadharmavit /
MBh, 2, 42, 32.2 yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ //
MBh, 3, 31, 36.1 saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ /
MBh, 3, 52, 4.2 śarīrāntakaro nṝṇāṃ yamo 'yam api pārthiva //
MBh, 3, 81, 93.2 ṛṣīṇām avakāśaḥ syād yathā tuṣṭikaro mahān //
MBh, 3, 86, 18.2 ujjayantaś ca śikharī kṣipraṃ siddhikaro mahān //
MBh, 3, 100, 22.2 yajñakṣobhakaraḥ krūras tvayaiva vinipātitaḥ //
MBh, 3, 169, 33.2 eṣām antakaraḥ prāptas tat tvayā ca kṛtaṃ tathā //
MBh, 3, 176, 13.2 tavaiva pūrvaḥ pūrveṣām āyor vaṃśakaraḥ sutaḥ //
MBh, 3, 179, 1.2 nidāghāntakaraḥ kālaḥ sarvabhūtasukhāvahaḥ /
MBh, 3, 182, 3.1 haihayānāṃ kulakaro rājā parapuraṃjayaḥ /
MBh, 3, 210, 5.2 pāñcajanyaḥ śruto vede pañcavaṃśakaras tu saḥ //
MBh, 3, 267, 39.1 necchāmi pratighātaṃ te nāsmi vighnakaras tava /
MBh, 4, 50, 22.1 paścād eṣa prayātavyo na me vighnakaro bhavet /
MBh, 5, 12, 26.1 bahuvighnakaraḥ kālaḥ kālaḥ kālaṃ nayiṣyati /
MBh, 5, 32, 10.3 nirṇiktadharmārthakaro manasvī bahuśruto dṛṣṭimāñśīlavāṃśca //
MBh, 5, 147, 7.1 yādavānāṃ kulakaro balavān vīryasaṃmataḥ /
MBh, 6, 7, 13.2 aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham //
MBh, 6, BhaGī 8, 3.3 bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ //
MBh, 6, 85, 14.2 lokakṣayakaro rājaṃstanme nigadataḥ śṛṇu //
MBh, 6, 99, 1.3 lokakṣayakaro raudro bhīṣmasya saha somakaiḥ //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 60, 23.2 yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat //
MBh, 7, 118, 40.2 tasmānmanyur na vaḥ kāryaḥ krodho duḥkhakaro nṛṇām //
MBh, 7, 152, 20.1 taṃ bhīmaḥ sahasābhyetya rākṣasāntakaraḥ prabho /
MBh, 7, 169, 17.1 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila /
MBh, 8, 24, 82.2 oṃkāraś ca mukhe rājann atiśobhākaro 'bhavat //
MBh, 9, 33, 18.2 āsīd antakaro rājan vairasya tava putrayoḥ //
MBh, 9, 50, 29.3 sa lokān akṣayān prāpto devapriyakarastadā //
MBh, 9, 59, 12.2 tadā vidyānmanojyānim āśu śāntikaro bhavet //
MBh, 10, 16, 4.2 parikṣid bhavitā hyeṣāṃ punar vaṃśakaraḥ sutaḥ //
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 12, 91, 15.2 akāryāṇāṃ manuṣyendra sa sīmāntakaraḥ smṛtaḥ //
MBh, 12, 116, 1.3 sa chettavyastvayā rājan bhavān kulakaro hi naḥ //
MBh, 12, 119, 16.2 kośamūlā hi rājānaḥ kośamūlakaro bhava //
MBh, 12, 128, 10.2 avijñānād ayogo hi yogo bhūtikaraḥ punaḥ //
MBh, 12, 150, 29.2 sarvatra bhagavān vāyuśceṣṭāprāṇakaraḥ prabhuḥ //
MBh, 12, 182, 7.1 sarvabhakṣaratir nityaṃ sarvakarmakaro 'śuciḥ /
MBh, 12, 278, 2.2 asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ //
MBh, 12, 278, 7.2 asurāṇāṃ priyakaro nimitte karuṇātmake //
MBh, 12, 283, 16.2 devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā //
MBh, 12, 326, 105.1 sargasyādau smṛto brahmā prajāsargakaraḥ prabhuḥ /
MBh, 12, 327, 63.2 aniruddha iti prokto lokasargakaraḥ prabhuḥ //
MBh, 12, 327, 69.1 eṣa lokagurur brahmā jagadādikaraḥ prabhuḥ /
MBh, 12, 336, 25.2 prajāsargakaro brahmā tam uvāca jagatpatiḥ //
MBh, 12, 337, 19.1 mama tvaṃ nābhito jātaḥ prajāsargakaraḥ prabhuḥ /
MBh, 12, 337, 45.1 dharmāṇāṃ vividhānāṃ ca kartā jñānakarastathā /
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 1, 7.1 ahaṃ tava hyantakaraḥ suhṛdvadhakarastathā /
MBh, 13, 4, 26.2 asmadvaṃśakaraḥ śrīmāṃstava bhrātā ca vaṃśakṛt //
MBh, 13, 17, 41.2 pavitraṃ paramaṃ mantraḥ sarvabhāvakaro haraḥ //
MBh, 13, 17, 66.2 sarvāvāsī śriyāvāsī upadeśakaro haraḥ //
MBh, 13, 17, 75.2 itihāsakaraḥ kalpo gautamo 'tha jaleśvaraḥ //
MBh, 13, 17, 122.1 senākalpo mahākalpo yugāyugakaro hariḥ /
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 13, 101, 42.1 devadānavabhūtānāṃ sadyastuṣṭikaraḥ smṛtaḥ /
MBh, 13, 116, 44.2 mahādoṣakarastatra khādako na tu ghātakaḥ //
MBh, 13, 128, 21.2 tapo'nveṣakaro loke bhramate vividhākṛtiḥ //
MBh, 13, 133, 25.1 sarvavarṇapriyakaraḥ sarvabhūtahitaḥ sadā /
MBh, 15, 8, 11.2 karotu svam abhiprāyaṃ māsya vighnakaro bhava //
MBh, 16, 9, 8.2 babhūva vīrāntakaraḥ prabhāse romaharṣaṇaḥ //
Manusmṛti
ManuS, 4, 259.2 snātakavratakalpaś ca sattvavṛddhikaraḥ śubhaḥ //
Rāmāyaṇa
Rām, Bā, 8, 1.2 sutārthaṃ tapyamānasya nāsīd vaṃśakaraḥ sutaḥ //
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Bā, 17, 16.2 sarvapriyakaras tasya rāmasyāpi śarīrataḥ //
Rām, Bā, 37, 12.1 eko vaṃśakaro vāstu bahavo vā mahābalāḥ /
Rām, Ay, 1, 10.1 teṣām api mahātejā rāmo ratikaraḥ pituḥ /
Rām, Ār, 54, 9.1 sa te jīvitaśeṣasya rāghavo 'ntakaro balī /
Rām, Ki, 20, 13.1 kālo niḥsaṃśayo nūnaṃ jīvitāntakaras tava /
Rām, Ki, 53, 12.2 ātmarakṣākaras tasmān na vigṛhṇīta durbalaḥ //
Rām, Su, 37, 4.2 tasya cintaya yo yatno duḥkhakṣayakaro bhavet //
Rām, Su, 49, 5.1 jyeṣṭhastasya mahābāhuḥ putraḥ priyakaraḥ prabhuḥ /
Rām, Yu, 26, 22.1 kharābhistanitā ghorā meghāḥ pratibhayaṃkaraḥ /
Rām, Yu, 97, 17.1 sa visṛṣṭo mahāvegaḥ śarīrāntakaraḥ śaraḥ /
Rām, Yu, 97, 18.1 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ /
Rām, Utt, 9, 28.2 teṣāṃ krūro daśagrīvo lokodvegakaro 'bhavat //
Rām, Utt, 36, 23.1 amitrāṇāṃ bhayakaro mitrāṇām abhayaṃkaraḥ /
Rām, Utt, 52, 11.2 ājñāpyo 'haṃ maharṣīṇāṃ sarvakāmakaraḥ sukham //
Rām, Utt, 55, 2.3 ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha //
Rām, Utt, 55, 7.2 sampraharṣakaraḥ śrīmān rāghavasya purasya ca //
Saundarānanda
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 4, 23.2 nandaḥ priyāyā mukhamīkṣamāṇo bhūyaḥ priyānandakaro babhūva //
SaundĀ, 5, 24.1 śraddhādhanaṃ śreṣṭhatamaṃ dhanebhyaḥ prajñārasasṛptikaro rasebhyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 47.2 nātiśleṣmakaro dhautaḥ sṛṣṭamūtraśakṛd guḍaḥ //
AHS, Sū., 6, 10.2 svādur amlavipāko 'nyo vrīhiḥ pittakaro guruḥ //
AHS, Sū., 6, 14.1 vṛṣyaḥ sthairyakaro mūtramedaḥpittakaphāñjayet /
AHS, Sū., 6, 19.1 rājamāṣo 'nilakaro rūkṣo bahuśakṛd guruḥ /
AHS, Sū., 6, 20.2 niṣpāvo vātapittāsrastanyamūtrakaro guruḥ //
AHS, Sū., 6, 21.2 māṣaḥ snigdho balaśleṣmamalapittakaraḥ saraḥ //
AHS, Sū., 7, 57.1 divāsvapno hito 'nyasmin kaphapittakaro hi saḥ /
AHS, Nidānasthāna, 11, 21.2 kruddho ruddhagatir vāyuḥ śophaśūlakaraścaran //
AHS, Nidānasthāna, 13, 42.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Kalpasiddhisthāna, 5, 22.2 atiyogatvam āpanno bhavet kukṣirujākaraḥ //
AHS, Kalpasiddhisthāna, 5, 46.1 praviśya kṣubhito vāyuḥ śūlatodakaro bhavet /
AHS, Utt., 19, 11.2 nāsikākledasaṃśoṣaśuddhirodhakaro muhuḥ //
AHS, Utt., 21, 27.2 dantānte kīlavacchopho hanukarṇarujākaraḥ //
AHS, Utt., 25, 61.1 pralepaḥ saghṛtakṣaudrastvagviśuddhikaraḥ param /
AHS, Utt., 35, 43.1 dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt /
Bodhicaryāvatāra
BoCA, 10, 13.1 āyātāyāta śīghraṃ bhayamapanayata bhrātaro jīvitāḥ smaḥ samprāpto'smākameṣa jvaladabhayakaraḥ ko 'pi cīrī kumāraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 93.2 mastakastho bhayakaraḥ somadattam abhāṣata //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 12.3 bhavatsāhāyyakaro rājakumāro 'dya śvo vā samāgamiṣyatīti /
Divyāvadāna
Divyāv, 6, 44.0 tatra bhagavānāyuṣmantamānandamāmantrayate bhavakṣayakaraḥ kṣaṇam eṣa brāhmaṇaḥ //
Divyāv, 18, 119.1 yato naimittakavaidyacikitsakairabhihitaṃ nāsyāḥ kaścidanyastadrūpo rogo nāpi bhūtagrahāveśo bādhākara utpannaḥ //
Harivaṃśa
HV, 9, 11.2 manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi //
HV, 15, 20.1 teṣāṃ vaṃśakaro rājā nīpānāṃ kīrtivardhanaḥ /
Kirātārjunīya
Kir, 10, 23.2 jana iva na dhṛteś cacāla jiṣṇur na hi mahatāṃ sukaraḥ samādhibhaṅgaḥ //
Kir, 18, 13.1 vismitaḥ sapadi tena karmaṇā karmaṇāṃ kṣayakaraḥ paraḥ pumān /
Kāmasūtra
KāSū, 7, 2, 42.0 dhattūraphalayukto 'bhyavahāra unmādakaraḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 462.2 dakṣiṇas tatra vijñeyaḥ karmaṇāṃ pāragaḥ karaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 3.1 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ /
KūPur, 2, 34, 62.2 dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ //
Liṅgapurāṇa
LiPur, 1, 17, 62.2 makārākhyas tayor nityam anugrahakaro 'bhavat //
LiPur, 1, 35, 25.1 bandhamokṣakaro yasmādurvārukamiva prabhuḥ /
LiPur, 1, 61, 46.2 tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī //
LiPur, 1, 63, 49.2 putro gotrakaro mahyaṃ bhavatād iti cintayan //
LiPur, 1, 64, 111.1 yaśasastapasaścaiva krodho nāśakaraḥ smṛtaḥ /
LiPur, 1, 65, 66.1 mantravitparamo mantraḥ sarvabhāvakaro haraḥ /
LiPur, 1, 65, 90.2 sarvāvāsī trayīvāsī upadeśakaro dharaḥ //
LiPur, 1, 65, 92.1 samīro damanākāro hyartho hyarthakaro vaśaḥ /
LiPur, 1, 65, 95.1 ṛturṛtukarastālo madhurmadhukaro varaḥ /
LiPur, 1, 65, 100.2 dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ //
LiPur, 1, 65, 105.2 svasti svastisvabhāvaś ca bhogī bhogakaro laghuḥ //
LiPur, 1, 65, 147.2 mahākaṇṭho mahāyogī yugo yugakaro hariḥ //
LiPur, 1, 68, 14.2 vṛṣo vaṃśakarasteṣāṃ tasya putro 'bhavanmadhuḥ //
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 85, 183.1 gurupriyakaro mantraṃ viniyoktuṃ tato'rhati /
LiPur, 1, 87, 18.2 eṣa eva jagannātho bandhamokṣakaraḥ śivaḥ //
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 98, 40.1 dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ /
LiPur, 1, 98, 128.1 sāmageyaḥ priyakaraḥ puṇyakīrtiranāmayaḥ /
LiPur, 1, 98, 129.1 jīvitāntakaro nityo vasuretā vasupriyaḥ /
LiPur, 1, 98, 143.2 suprītaḥ sumukhaḥ sūkṣmaḥ sukaro dakṣiṇo 'nalaḥ //
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
Matsyapurāṇa
MPur, 12, 50.2 rāvaṇāntakarastadvadraghūṇāṃ vaṃśavardhanaḥ //
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 24, 69.2 tvayā dāyādavān asmi tvaṃ me vaṃśakaraḥ sutaḥ //
MPur, 29, 11.2 yogakṣemakaraste'hamindrasyeva bṛhaspatiḥ //
MPur, 47, 38.2 devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān //
MPur, 49, 53.2 teṣāṃ vaṃśakaraḥ śrīmānnīpānāṃ kīrtivardhanaḥ //
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 83, 32.1 śobhase mandara kṣipramatastuṣṭikaro bhava /
MPur, 93, 79.1 yastu pīḍākaro nityamalpavittasya vā grahaḥ /
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 133, 62.1 śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām /
MPur, 136, 63.1 rathacaraṇakaro'tha mahāmṛdhe vṛṣabhavapurvṛṣabhendrapūjitaḥ /
MPur, 153, 8.2 yuge yuge ca daityānāṃ tvamevāntakaro hare //
MPur, 154, 253.1 vibhaktalokasaṃkṣobhakaro durvārajṛmbhitaḥ /
MPur, 154, 569.0 vāhanātyāvarohā gaṇāstairyuto lokapālāstramūrto hyayaṃ khaḍgo vikhaḍgakaro nirmamaḥ kṛtāntaḥ kasya kenāhato brūta maune bhavanto'stradaṇḍena kiṃ duḥspṛhāḥ //
MPur, 174, 36.2 bhūmyāpovyomabhūtātmā śyāmaḥ śāntikaro 'rihā //
Nāradasmṛti
NāSmṛ, 2, 1, 90.1 ṛṇānāṃ sārvabhaumo 'yaṃ vidhir vṛddhikaraḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 9.2 apracodyaḥ pracodyais tu kāmakārakaraḥ prabhuḥ /
PABh zu PāśupSūtra, 1, 9, 171.2 sarvasvaparimoṣṭā ca jīvitāntakaraśca yaḥ /
PABh zu PāśupSūtra, 1, 9, 181.0 tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti //
PABh zu PāśupSūtra, 1, 9, 181.0 tadyathā bhāvalakṣaṇaḥ karmalakṣaṇaḥ vaikalyakaraḥ udvegakaraśceti //
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
Suśrutasaṃhitā
Su, Sū., 18, 5.1 na ca śuṣyamāṇamupekṣeta anyatra pīḍayitavyāt śuṣko hy apārthako rukkaraś ca //
Su, Sū., 20, 28.2 sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām //
Su, Sū., 29, 24.1 svasyām jātau svagotro vā dūtaḥ kāryakaraḥ smṛtaḥ /
Su, Sū., 29, 25.2 alaṃkṛto maṅgalavān dūtaḥ kāryakaraḥ smṛtaḥ //
Su, Sū., 29, 26.2 upasarpati yo vaidyaṃ sa ca kāryakaraḥ smṛtaḥ //
Su, Sū., 38, 36.2 jīvano bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 42, 10.1 rasaguṇānata ūrdhvaṃ vakṣyāmaḥ tatra madhuro raso rasaraktamāṃsamedo'sthimajjaujaḥśukrastanyavardhanaś cakṣuṣyaḥ keśyo varṇyo balakṛt saṃdhānaḥ śoṇitarasaprasādano bālavṛddhakṣatakṣīṇahitaḥ ṣaṭpadapipīlikānāmiṣṭatamastṛṣṇāmūrcchādāhapraśamanaḥ ṣaḍindriyaprasādanaḥ kṛmikaphakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamānaḥ kāsaśvāsālasakavamathuvadanamādhuryasvaropaghātakṛmigalagaṇḍān āpādayati tathārbudaślīpadavastigudopalepābhiṣyandaprabhṛtīñ janayati /
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 45, 157.1 avidāhī kaphakaro vātapittanivāraṇaḥ /
Su, Sū., 45, 160.1 guḍaḥ sakṣāramadhuro nātiśītaḥ snigdho mūtraraktaśodhano nātipittajidvātaghno medaḥkaphakaro balyo vṛṣyaśca //
Su, Sū., 45, 184.1 tadvat pakvarasaḥ sīdhurbalavarṇakaraḥ saraḥ /
Su, Sū., 46, 34.2 saṃtarpaṇaḥ stanyakaro viśeṣādbalapradaḥ śukrakaphāvahaśca //
Su, Sū., 46, 39.1 īṣatkaṣāyo madhuraḥ satiktaḥ sāṃgrāhikaḥ pittakarastathoṣṇaḥ /
Su, Sū., 46, 44.1 snigdho 'tiśīto 'nilapittahantā saṃdhānakṛt śleṣmakaraḥ saraśca /
Su, Sū., 46, 69.1 sarvadoṣakarasteṣāṃ bhedāśī maladūṣakaḥ /
Su, Sū., 46, 116.3 muralo bṛṃhaṇo vṛṣyaḥ stanyaśleṣmakarastathā //
Su, Sū., 46, 205.2 vaibhītako madakaraḥ kaphamārutanāśanaḥ //
Su, Sū., 46, 244.2 vṛṣyaśca medhāsvaravarṇacakṣurbhagnāsthisaṃdhānakaro rasonaḥ //
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 325.1 virūkṣaṇo 'nilakaraḥ śleṣmaghnaḥ pittadūṣaṇaḥ /
Su, Sū., 46, 325.2 agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate //
Su, Sū., 46, 346.1 viṣṭambhī pāyaso balyo medaḥkaphakaro guruḥ /
Su, Sū., 46, 386.1 manthaḥ sadyobalakaraḥ pipāsāśramanāśanaḥ /
Su, Sū., 46, 397.2 hṛdyaḥ sugandhirmadhuraḥ snigdhaḥ kaphakaro guruḥ //
Su, Sū., 46, 398.1 vātāpahastṛptikaro balyo viṣyandanaḥ smṛtaḥ /
Su, Sū., 46, 516.1 snehamārdavakṛtsnigdho balavarṇakarastathā /
Su, Sū., 46, 518.1 dāhapākakarastīkṣṇaḥ srāvaṇo mṛduranyathā /
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Su, Nid., 9, 26.2 dāhajvarakaro ghoro jāyate raktavidradhiḥ //
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Su, Śār., 4, 75.2 pariniścitavākyapadaḥ satataṃ gurumānakaraśca bhavetsa sadā //
Su, Cik., 6, 15.2 eṣa khalvariṣṭaḥ plīhāgniṣaṅgārśograhaṇīhṛt pāṇḍurogaśophakuṣṭhagulmodarakṛmiharo balavarṇakaraś ceti //
Su, Cik., 24, 30.1 abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ /
Su, Cik., 24, 70.2 nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut //
Su, Cik., 28, 27.2 tadvidyācāryasevā ca buddhimedhākaro guṇaḥ //
Su, Cik., 36, 28.1 na cāśayaṃ tarpayati tasmānnārthakaro hi saḥ /
Su, Cik., 37, 66.2 dāhaklamapravāhārtikaraścātyanuvāsanaḥ //
Su, Utt., 20, 15.1 bhavet prapākaḥ khalu pittakopato vikothavikledakaraśca karṇayoḥ /
Tantrākhyāyikā
TAkhy, 1, 186.1 antakaro 'yaṃ mṛtyumukhapraveśaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 18.2 yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ //
ViPur, 2, 6, 46.1 manaḥprītikaraḥ svargo narakastadviparyayaḥ /
ViPur, 3, 2, 54.2 sāttviko 'ṃśaḥ sthitikaro jagato dvijasattama //
ViPur, 3, 8, 29.2 prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ //
ViPur, 3, 18, 69.3 yena śvayonim āpanno mama cāṭukaro bhavān //
ViPur, 4, 1, 62.1 yasya prasādād aham acyutasya bhūtaḥ prajāsṛṣṭikaro 'ntakārī /
Viṣṇusmṛti
ViSmṛ, 45, 31.1 parapīḍākaro dīrgharogī //
Yājñavalkyasmṛti
YāSmṛ, 1, 40.2 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 11.1 divādināhardivasaprabhāvibhābhāsaḥ karaḥ syānmihiro virocanaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 99.2 ūṣo niḥsārakaḥ siṃho mūtravṛddhikaraḥ smṛtaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 45.1 so 'nanto 'ntakaraḥ kālo 'nādir ādikṛd avyayaḥ /
BhāgPur, 4, 12, 42.2 vanaṃ madādeśakaro 'jitaṃ prabhuṃ jigāya tadbhaktaguṇaiḥ parājitam //
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 17, 10.2 tvāmadya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛttikaraḥ patirnaḥ //
BhāgPur, 4, 20, 33.2 madādeśakaro lokaḥ sarvatrāpnoti śobhanam //
BhāgPur, 11, 6, 13.1 ketus trivikramayutas tripatatpatāko yas te bhayābhayakaro 'suradevacamvoḥ /
BhāgPur, 11, 17, 9.2 dharmya eṣa tava praśno naiḥśreyasakaro nṛṇām /
BhāgPur, 11, 18, 47.2 sa eva madbhaktiyuto niḥśreyasakaraḥ paraḥ //
Bhāratamañjarī
BhāMañj, 10, 80.2 mahāśaileyabhaṅgo 'sminsukaraś chidradarśanāt //
BhāMañj, 13, 1589.2 tapaḥkṣayakaro rājanghoro rājapratigrahaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 152.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 154.2 hṛdrogaplīhagulmārśobastiśuddhikaraḥ paraḥ //
DhanvNigh, 1, 210.2 kāsākṣivaktrarogaghnaḥ keśavṛddhikaraḥ paraḥ //
DhanvNigh, 2, 24.2 agnidīptikarastīkṣṇaṣṭaṅkaṇakṣāra ucyate //
DhanvNigh, 6, 43.1 āyuṣpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagaṇāpahārī /
Garuḍapurāṇa
GarPur, 1, 2, 44.2 sarvaḥ sarvātmako devo bhuktimuktikaraḥ paraḥ //
GarPur, 1, 15, 70.2 saṃvatsaro mokṣakaro mohapradhvaṃsakastathā //
GarPur, 1, 15, 94.1 yamalārjanabhettā ca tapohitakarastathā /
GarPur, 1, 15, 113.2 bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ //
GarPur, 1, 15, 133.1 mudro mudrākaraścaiva sarvamudrāvivarjitaḥ /
GarPur, 1, 15, 139.1 upasthasya niyantā ca tadānandakaraśca ha /
GarPur, 1, 15, 153.1 pratyāhāro dhārakaśca pratyāhārakarastathā /
GarPur, 1, 94, 26.1 veda eva dvijātīnāṃ niḥśreyasakaraḥ paraḥ /
GarPur, 1, 160, 22.1 kruddho ruddhagatirvāyuḥ śephamūlakaro hi saḥ /
GarPur, 1, 161, 30.2 apāno jaṭhare tena saṃruddho jvararukkaraḥ //
GarPur, 1, 162, 40.1 mṛduścalo 'valambī ca śīghro dāharujākaraḥ /
Hitopadeśa
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 2, 101.1 antarduṣṭaḥ kṣamāyuktaḥ sarvānarthakaraḥ kila /
Hitop, 2, 136.5 nātaḥ parataro doṣo rājyabhedakaro yataḥ //
Hitop, 3, 94.1 dāyādād aparo yasmān nāsti bhedakaro dviṣām /
Kathāsaritsāgara
KSS, 5, 1, 96.1 tato devāgrato gatvā kuśakūrcakaro japan /
KSS, 5, 1, 117.2 jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ //
KSS, 6, 1, 101.1 vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ /
KSS, 6, 2, 35.2 sa hi dharmasahāyo me na vipriyakaraḥ punaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 94.2 śanibhaumārkavāreṣu gavāṃ hānikaraḥ smṛtaḥ //
KṛṣiPar, 1, 219.2 śasyavṛddhikaro mārge pauṣe śasyakṣayapradaḥ //
Madanapālanighaṇṭu
MPālNigh, 2, 64.2 ṭaṅkaṇo'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
Maṇimāhātmya
MaṇiMāh, 1, 58.1 tīrthakaraḥ sutejāśca dyutimān iti dṛśyate /
Mukundamālā
MukMā, 1, 9.2 ālasyaṃ vyapanīya bhaktisulabhaṃ dhyāyasva nārāyaṇaṃ lokasya vyasanāpanodanakaro dāsasya kiṃ na kṣamaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 7.2 dvayorvyaktikaraḥ kaścic cyutisiddhivilakṣitaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.2, 1.0 madhyamāpakṛṣṭayor muktyor uparyadhovartinaḥ padasya prāpyatayā svasmāt padāt cyutisambhavena ca kaścidvyaktikaro'ntarāyaḥ natv anantaram evāpavargasya prāptiḥ //
Rasamañjarī
RMañj, 3, 34.1 āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /
RMañj, 6, 300.1 rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
RMañj, 6, 314.2 vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām //
Rasaprakāśasudhākara
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 1, 115.2 bālaśca kathyate so'pi kiṃcitkāryakaro bhavet //
RPSudh, 1, 118.2 sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //
RPSudh, 1, 131.1 no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet /
RPSudh, 1, 161.1 samyak sūtavaraḥ śuddho dehalohakaraḥ sadā /
RPSudh, 1, 161.2 sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //
RPSudh, 2, 6.1 drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā /
RPSudh, 2, 11.3 dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā /
RPSudh, 2, 17.2 dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param /
RPSudh, 2, 17.3 vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam //
RPSudh, 2, 22.1 sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
RPSudh, 2, 70.2 sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //
RPSudh, 2, 84.2 śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā //
RPSudh, 2, 91.2 mukham utpadyate samyak vīryastaṃbhakaro 'pyayam //
RPSudh, 3, 12.1 udayabhāskaranāmaraso hyayaṃ bhavati rogavighātakaraḥ svayam /
RPSudh, 3, 21.2 sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //
RPSudh, 3, 22.1 nayanarogavināśakaro bhavetsakalakāmukavibhramakārakaḥ /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 26.1 sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /
RPSudh, 3, 26.2 śataguṇaṃ hi yadā parijīryate rasavaraḥ khalu hemakaro bhavet //
RPSudh, 3, 34.2 kavalitaḥ kṣayarogagaṇāpaho madanavṛddhikaraḥ paramo nṛṇām //
RPSudh, 3, 35.0 sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //
RPSudh, 6, 37.2 evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet //
RPSudh, 6, 88.1 rasabaṃdhakaro bhedī tridoṣaśamanastathā /
RPSudh, 6, 88.2 dehalohakaro netryo girisindūra īritaḥ //
Rasaratnasamuccaya
RRS, 2, 54.1 āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RRS, 2, 62.1 vaikrānto vajrasadṛśo dehalohakaro mataḥ /
RRS, 2, 137.1 capalo lekhanaḥ snigdho dehalohakaro mataḥ /
RRS, 3, 133.0 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RRS, 11, 48.1 sṛṣṭyambujair nirodhena tato mukhakaro rasaḥ /
RRS, 13, 32.2 śūlaṃ śoṣamahodaraṃ bahuvidhaṃ kuṣṭhaṃ ca hanyād gadān balyo vṛṣyakaraḥ pradīpanatamaḥ svasthocito vegavān //
RRS, 16, 17.1 dīpanaḥ pācano grāhī hṛdyo rucikarastathā /
RRS, 16, 151.2 nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ //
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
RRS, 22, 22.1 so'yaṃ pācanadīpano rucikaro vṛṣyastathā garbhiṇīsarvavyādhivināśano ratikaraḥ pāṇḍupracaṇḍārtinut /
Rasaratnākara
RRĀ, R.kh., 1, 8.1 jarāmaraṇadāridryaroganāśakaromataḥ /
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
RRĀ, Ras.kh., 4, 86.1 siddhayogo hy ayaṃ khyāto vajrakāyakaro nṛṇām /
RRĀ, Ras.kh., 6, 21.2 rasaḥ kāmakalākhyo'yaṃ mahāvīryakaro nṛṇām //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 8, 125.1 sa eva sarvalohānāṃ sparśavedhakaro bhavet /
RRĀ, Ras.kh., 8, 154.1 acaleśaśca tatraiva sparśavedhakaraḥ paraḥ /
Rasendracintāmaṇi
RCint, 3, 49.1 gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /
RCint, 6, 73.2 āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 240.2 vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 8, 20.1 vyāghrikādigaṇaḥ so'yaṃ rasabhasmakaraḥ paraḥ /
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 11, 94.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RCūM, 16, 78.1 kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
RCūM, 16, 79.1 dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /
RCūM, 16, 80.2 taruṇo roganāśārthaṃ deharakṣākarastathā //
RCūM, 16, 83.1 dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
Rasendrasārasaṃgraha
RSS, 1, 242.0 ṭaṃkaṇo'gnikaro rūkṣaḥ kaphaghno recano laghuḥ //
Rasādhyāya
RAdhy, 1, 438.2 khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //
Rasārṇava
RArṇ, 6, 128.1 dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /
RArṇ, 7, 15.2 naśyanti yojanaśate kas tasmāllohavedhakaraḥ //
RArṇ, 7, 27.2 capalo lekhanaḥ snigdho dehalohakaro mataḥ //
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
RArṇ, 11, 82.1 eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt /
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 18, 199.2 rasāyane varṇakaro rasasiddhipradāyakaḥ //
Rājanighaṇṭu
RājNigh, Parp., 16.2 śukraśleṣmakaro dāhakṣayajvaraharaś ca saḥ //
RājNigh, Pipp., 47.1 sthūlakāyakaro rucyaḥ kuṣṭhaghno raktacitrakaḥ /
RājNigh, Mūl., 51.2 vṛṣyaś ca medhāsvaravarṇacakṣuṣyāsthisaṃdharbhānakaraḥ sutīkṣṇaḥ //
RājNigh, Mūl., 60.2 kaphahṛd dīpanaś caiva bahunidrākaras tathā //
RājNigh, Mūl., 72.2 pittadāhāpaho vṛṣyo balapuṣṭikaro guruḥ //
RājNigh, Mūl., 76.2 pāṇiyālus tridoṣaghnaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 79.2 mukhajāḍyaharo rucyo mahāsiddhikaraḥ sitaḥ //
RājNigh, Mūl., 90.2 dāhaśophaharo rucyaḥ saṃtarpaṇakaraḥ paraḥ //
RājNigh, Mūl., 142.2 īṣat kaṣāyaḥ saṃgrāhī pittaśleṣmakaro laghuḥ //
RājNigh, Śālm., 72.2 vahnidīptikaraḥ pathyo vātāmayavināśanaḥ //
RājNigh, Śālm., 132.2 mṛdugranthiś ca madhuro dhenudugdhakaraś ca saḥ //
RājNigh, Śālm., 157.2 teṣām eṣa mahāgamāntarabhuvām āraṇyakānāṃ kila krūrātaṅkabhayārtanirvṛtikaro vargaḥ satāṃ saṃmataḥ //
RājNigh, Prabh, 96.2 kaphapittatṛṣādāhaśramabhrāntikaraḥ paraḥ //
RājNigh, Prabh, 111.2 dāhaśoṣakaro grāhī kaṇṭhāmayaśamapradaḥ //
RājNigh, Prabh, 113.1 bhūrjaḥ kaṭukaṣāyoṣṇo bhūtarakṣākaraḥ paraḥ /
RājNigh, Prabh, 120.2 aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ //
RājNigh, Kar., 44.2 balapuṣṭikaro hṛdyo laghur medovivardhanaḥ //
RājNigh, Kar., 71.2 rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ //
RājNigh, Kar., 71.2 rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ //
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 165.2 śophapākakaro lepād vraṇadoṣavināśanaḥ //
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, Āmr, 210.2 vātaśleṣmārucighnaś ca bālarakṣākaraḥ paraḥ //
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 159.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
RājNigh, 13, 210.2 śivaprītikaraḥ svaccho grahālakṣmīvināśakṛt //
RājNigh, Pānīyādivarga, 101.1 pittaghnaḥ pavanārtijid rucikaro hṛdyastridoṣāpahaḥ saṃyogena viśeṣato jvaraharaḥ saṃtāpaśāntipradaḥ /
RājNigh, Pānīyādivarga, 111.2 vṛṣyo vidāhamūrchārtibhrāntiśāntikaraḥ saraḥ //
RājNigh, Śālyādivarga, 14.2 varṇakāntikaro balyo dāhajid vīryavṛddhikṛt //
RājNigh, Śālyādivarga, 20.2 śiśūnāṃ yūnāṃ vā yadapi jaratāṃ vā hitakaraḥ sadā sevyaḥ sarvair analabalavīryāṇi kurute //
RājNigh, Śālyādivarga, 33.0 pittaśleṣmakaro vṛṣyaḥ kalamo madhurastathā //
RājNigh, Śālyādivarga, 47.1 kavilo gandhakārī ca laghupākakaro'pi ca /
RājNigh, Śālyādivarga, 68.2 āmadoṣakaro balyo madhuro vīryapuṣṭidaḥ //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
RājNigh, Śālyādivarga, 81.2 hanyādvātaṃ gurubalakaro rocano bhakṣyamāṇaḥ svādur nityaṃ śramasukhavatāṃ sevanīyo narāṇām //
RājNigh, Śālyādivarga, 85.2 dīptivarṇakaro balyo rucyaś cādhmānakārakaḥ //
RājNigh, Śālyādivarga, 88.2 śveto vātakaro rucyaḥ pittaghnaḥ śiśiro guruḥ //
RājNigh, Śālyādivarga, 95.2 vātāmayakaraś caiva mūtrakṛcchraharo laghuḥ //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
RājNigh, Rogādivarga, 84.1 lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca /
RājNigh, Rogādivarga, 87.1 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
Skandapurāṇa
SkPur, 6, 11.3 devakāryakaraḥ śrīmānsahānena carasva ca //
SkPur, 20, 33.1 yasmānnandīkaraste 'yaṃ sadaiva dvijasattama /
SkPur, 22, 26.1 taṃ tathābhyarcitaṃ vyomni dṛṣṭvā meghaḥ prabhākaraḥ /
Tantrāloka
TĀ, 3, 36.3 parasthaḥ pratibimbatvāt svadehoddhūlanākaraḥ //
TĀ, 16, 277.2 anicchurapi tadrūpastathā kāryakaro dhruvam //
TĀ, 19, 36.2 tasminmukte na lupyeta yataḥ kiṃcitkaro 'tra saḥ //
Ānandakanda
ĀK, 1, 5, 75.1 vṛddhaḥ ṣaḍguṇajīrṇastu sarvakarmakaraḥ śubhaḥ /
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 51.2 lakṣāyuṣyakaraḥ sūto rudratvam upapādayet //
ĀK, 1, 10, 139.2 śastrastambhakaraścāsāṃ sarvāsām api vidyate //
ĀK, 1, 12, 116.1 tatra saptaphaṇopetastūgrabhītikaro mahān /
ĀK, 1, 12, 169.2 tatrācaleśvaro devaḥ sparśavedhakaraḥ paraḥ //
ĀK, 1, 15, 473.1 mahāvṛṣyakaro yogaḥ ṣaṇḍhānām api puṃstvadaḥ /
ĀK, 1, 15, 475.2 ekīkṛtya pibedrātrau mahāvṛṣyakaraḥ paraḥ //
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 23, 195.2 jāyate khoṭabaddho'yaṃ sarvakāryakaraḥ śubhaḥ //
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 587.2 grāsahīnastu yo baddho divyasiddhikaro bhavet //
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 2, 1, 185.2 haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 8, 30.2 vīryakāntikaraḥ strīṇāṃ dhṛto maṅgaladāyakaḥ //
ĀK, 2, 8, 174.2 śivaprītikaraḥ svaccho grahālakṣmīviṣāpahaḥ //
ĀK, 2, 8, 193.2 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣamadāpahārī /
Āryāsaptaśatī
Āsapt, 1, 11.2 dinamukhanabha iva kaustubhavibhākaro yad vibhūṣayati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 12, 8.5, 11.0 vyūhakaraḥ saṃghātakaro racanākara iti yāvat //
ĀVDīp zu Ca, Sū., 26, 9.3, 43.0 nanu maivaṃ bhavatv aparisaṃkhyeyatvaṃ rasānāṃ parasparasaṃyogāt tu ya āsvādaviśeṣaḥ sa kāryaviśeṣakaro 'pi na hi yanmadhurāmlena kriyate tanmadhureṇa vāmlena vā śakyam atastena parasparasaṃyogenāparisaṃkhyeyatvaṃ bhaviṣyatītyāha parasparetyādi //
ĀVDīp zu Ca, Sū., 26, 43.2, 6.0 kṣīṇasya saṃdhānakaro dhātupoṣakatvena kiṃvā kṣīṇaścāsau kṣataśceti tena kṣīṇakṣatasya uraḥkṣataṃ saṃdadhāti //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 28, 5.5, 10.0 hitarūpo'śitādiviśeṣaḥ śubharūpaviśeṣakārakaḥ ahitarūpastvaśitādiviśeṣo 'śubharūpaviśeṣakaro bhavati tena naikarūpāt kāraṇād viruddhakāryodaya iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 6.0 viṣamasamavetāstu tile kaṣāyakaṭutiktamadhurāḥ yadi hīme rasāḥ samayā mātrayā samavetāḥ syustatastilo'pi pittaśleṣmaharastridoṣaharo vā syāt pittakaphakarastvayaṃ tenātra rasānāṃ kvacit kartṛtvam akartṛtvaṃ ca kvaciditi vaiṣamyam unnīyate //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
ĀVDīp zu Ca, Vim., 1, 18.7, 2.0 na kevalaṃ lavaṇātiyogaḥ śarīropaghātakaraḥ kiṃtu bhūmer apyupaghātakara ityāha ye 'pīhetyādi //
Śukasaptati
Śusa, 3, 2.21 jātaḥ kolāhalo 'khilalokavyavahāranāśakaro rājñaścāpavādaḥ /
Śusa, 23, 28.1 kālaḥ samaviṣamakaraḥ paribhavasanmānakārakaḥ kālaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.1 pāradaḥ sarvarogāṇāṃ jetā puṣṭikaraḥ smṛtaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 11.0 sarve ca te rogāḥ śarīramano'bhipannā jvaramadamūrchādayaḥ teṣāṃ jetā vināśakara ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 12.0 punaḥ kimbhūto rasaḥ puṣṭikara iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 13.0 puṣṭirdhātupoṣaṇaṃ tāṃ karoti iti puṣṭikaraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 4.3 baddhaṃ khecaratāṃ dadyāt ko'nyaḥ sūtāt kṛpākaraḥ /
Abhinavacintāmaṇi
ACint, 2, 16.2 pañcabhūtamayayogarājako dehalauhakaraḥ siddhidāyakaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 225.2 balavarṇakaro medhāhito netryo rasāyanaḥ //
BhPr, 6, 2, 229.2 harate kevalaṃ vātaṃ balavīryakaro guruḥ //
BhPr, 6, Karpūrādivarga, 4.1 cīnākasaṃjñaḥ karpūraḥ kaphakṣayakaraḥ smṛtaḥ /
BhPr, 6, 8, 140.0 ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
BhPr, 6, 8, 194.2 mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 66.2 kṣayarogī bhava tvaṃ hi strīṇāṃ bhedakaro yataḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.1 vaṅgo dāhakaraḥ śītaḥ kaphapīḍāmayān jayet /
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 3.0 tathā puṣṭikaraḥ smṛtaḥ //
Haribhaktivilāsa
HBhVil, 4, 343.3 nopāyanakaraḥ putraṃ śiṣyaṃ bhṛtyaṃ nirīkṣayet //
HBhVil, 5, 245.3 sarvapāpaughaśamano bhāvābhāvakaro dvija /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 94.2 ayaṃ śubhakaro yogo bhogayukto'pi muktidaḥ //
HYP, Tṛtīya upadeshaḥ, 103.2 ayaṃ puṇyakaro yogo bhoge bhukte'pi muktidaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 146.2 kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 21.3 datte ca khe gatiṃ baddhaḥ ko 'nyaḥ sūtāt kriyākaraḥ //
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 2, 16.2, 11.2 ayaṃ nirodhako nāmnā mahāmukhakaro rase //
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 1.0 grāsābhāve hyupoṣita iva rasaḥ kāryakaro na bhavedityāha sacandrikamiti //
Rasasaṃketakalikā
RSK, 4, 35.1 kṣīrabhugleḍhi tasyāśu kṣayakṣayakaro rasaḥ /
Rasārṇavakalpa
RAK, 1, 242.2 trailokyarakṣaṇo doṣaḥ sarvasiddhikaro mataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 22.1 tathāgatakṛtyakarastathāgatasaṃpreṣitaḥ sa bhaiṣajyarāja kulaputro vā kuladuhitā vā saṃjñātavyo ya imaṃ dharmaparyāyaṃ tathāgatasya parinirvṛtasya saṃprakāśayed antaśo rahasi cauryeṇāpi kasyacidekasattvasyāpi saṃprakāśayedācakṣīta vā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 5.2 lokakṣayakaro ghora āsītkālaḥ sudāruṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 36.2 trailokyanirmāṇakaraḥ purāṇo devatrayīrūpadharaśca kārye //
SkPur (Rkh), Revākhaṇḍa, 40, 13.1 vareṇa chandayāmāsa tripurāntakaraḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 12.2 saṃsāramūlabaddhānāmudveṣṭanakaro hi yaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 69.2 kathābhaṅgakaraścaiva kūṭasākṣī ca madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 44.2 sarvapāpakṣayakaro darśanātsparśanān nṛṇām //
Sātvatatantra
SātT, 2, 67.2 āyuḥkaro navamanoḥ samaye janānāṃ nītiṃ vidhātum amarārivināśanāya //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 45.2 anasūyānandakaraḥ sarvayogijanastutaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 10, 1.4 japto 'vaśyaṃ vaśyakaro mantro 'yaṃ nātra saṃśayaḥ //
UḍḍT, 12, 8.2 gātrasaṃkocanaṃ caiva bhūtajvarakaras tathā //
Yogaratnākara
YRā, Dh., 276.1 tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt /
YRā, Dh., 277.1 tāmbūlena samaṃ bhakṣyo dhātuvṛddhikaraḥ paraḥ /
YRā, Dh., 277.2 vidārīcūrṇayogena dhātuvṛddhikaro mataḥ /
YRā, Dh., 282.1 guḍūcīsattvayogena sarvapuṣṭikaraḥ smṛtaḥ /
YRā, Dh., 367.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
YRā, Dh., 382.0 sārameyaviṣonmādaharo madakaraḥ smṛtaḥ //