Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 7.2 etasminnevakāle tu sūtaḥ paurāṇikaḥ svayam //
LiPur, 1, 2, 24.1 grahaṇādiṣu kāleṣu snāpya liṅgaṃ phalaṃ tathā /
LiPur, 1, 2, 37.2 śvetasya mṛtyoḥ saṃvādaḥ śvetārthe kālanāśanam //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 4, 1.2 atha prāthamikasyeha yaḥ kālastadahaḥ smṛtam /
LiPur, 1, 4, 28.1 aśītiś ca sahasrāṇi kālastretāyugasya ca /
LiPur, 1, 4, 29.1 viṃśatiś ca sahasrāṇi kālastu dvāparasya ca /
LiPur, 1, 4, 30.1 ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu /
LiPur, 1, 4, 30.2 evaṃ caturyugaḥ kāla ṛte saṃdhyāṃśakātsmṛtaḥ //
LiPur, 1, 4, 35.1 viṃśatiś ca sahasrāṇi kālo 'yam adhikaṃ vinā /
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 7, 7.2 prasādaṃ yogamārgeṇa kasminkāle nṛṇāṃ vibhuḥ //
LiPur, 1, 7, 31.1 samprekṣya sarvakāleṣu tathāvarteṣu yoginām /
LiPur, 1, 8, 22.1 viṇmūtrotsargakāleṣu bahirbhūmau yathā matiḥ /
LiPur, 1, 8, 54.1 kālāntaravaśādyogāddamyate paramādarāt /
LiPur, 1, 8, 78.2 ādeśakāle yogasya darśanaṃ hi na vidyate //
LiPur, 1, 9, 47.1 sarvabhūtaprasādaś ca mṛtyukālajayas tathā /
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 16, 15.2 kālahantre namastubhyaṃ namastubhyaṃ mahātmane //
LiPur, 1, 17, 7.1 sthitikāle tadā pūrṇe tataḥ pratyāhṛte tathā /
LiPur, 1, 17, 13.1 kālātmā kālanābhastu śuklaḥ kṛṣṇastu nirguṇaḥ /
LiPur, 1, 17, 34.1 jvālāmālāsahasrāḍhyaṃ kālānalaśatopamam /
LiPur, 1, 17, 42.1 kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvaram /
LiPur, 1, 20, 25.1 bhagavānādiraṅkaś ca madhyaṃ kālo diśo nabhaḥ /
LiPur, 1, 20, 79.1 mama yonau samāyuktaṃ tadbījaṃ kālaparyayāt /
LiPur, 1, 20, 86.2 utpannāḥ samakālaṃ te buddhyātīndriyadarśanāḥ //
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 24, 3.1 viśvarūpa mahābhāga kasminkāle maheśvara /
LiPur, 1, 24, 80.2 bhaviṣyanti tadā kāle sarve te dhyānayuñjakāḥ //
LiPur, 1, 24, 109.1 tatra kālaṃ jariṣyāmi tadā girivarottame /
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
LiPur, 1, 28, 14.2 kālaḥ karoti sakalaṃ kālaṃ kalayate sadā /
LiPur, 1, 29, 44.1 sudarśanena muninā kālamṛtyurapi svayam /
LiPur, 1, 30, 3.2 tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam //
LiPur, 1, 30, 3.2 tataḥ kālo mahātejāḥ kālaprāptaṃ dvijottamam //
LiPur, 1, 30, 4.2 śveto'pi dṛṣṭvā taṃ kālaṃ kālaprāpto'pi śaṅkaram //
LiPur, 1, 30, 4.2 śveto'pi dṛṣṭvā taṃ kālaṃ kālaprāpto'pi śaṅkaram //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 30, 15.2 babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca //
LiPur, 1, 30, 15.2 babandha ca muniṃ kālaḥ kālaprāptaṃ tamāha ca //
LiPur, 1, 31, 5.1 saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 34, 17.2 tasmād yatnaparo bhūtvā trikālamapi yaḥ sadā //
LiPur, 1, 36, 8.2 kālamūrte hare viṣṇo nārāyaṇa jaganmaya //
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 39, 19.2 rasollāsaḥ kālayogāt tretākhye naśyate dvija //
LiPur, 1, 39, 23.2 tataḥ kālena mahatā tāsāmeva viparyayāt //
LiPur, 1, 39, 24.2 viparyayeṇa tāsāṃ tu tena tatkālabhāvinā //
LiPur, 1, 39, 29.2 tataḥ kālāntareṇaiva punarlobhāvṛtāstu tāḥ //
LiPur, 1, 39, 31.2 tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā //
LiPur, 1, 39, 61.1 itihāsapurāṇāni bhidyante kālagauravāt /
LiPur, 1, 40, 15.1 jñātvā na hiṃsate rājā kalau kālavaśena tu /
LiPur, 1, 40, 45.2 tadā tvalpena kālena siddhiṃ gacchanti mānavāḥ //
LiPur, 1, 40, 50.1 evaṃ saṃdhyāṃśake kāle samprāpte tu yugāntike /
LiPur, 1, 40, 61.2 tato vyatīte kāle tu sāmātyaḥ sahasainikaḥ //
LiPur, 1, 40, 62.2 tatra saṃdhyāṃśake kāle samprāpte tu yugāntike //
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 41, 53.2 sa udvīkṣya ciraṃ kālaṃ snigdhagaṃbhīrayā girā //
LiPur, 1, 46, 13.2 dharāyāḥ patayaścāsan bahavaḥ kālagauravāt //
LiPur, 1, 48, 31.2 atyucchritaḥ suvistīrṇaḥ sarvakālaphalapradaḥ //
LiPur, 1, 49, 34.1 amānuṣyāṇi ramyāṇi sarvakālartukāni ca /
LiPur, 1, 49, 65.1 sa eva jagatāṃ kālaḥ pātāle ca vyavasthitaḥ /
LiPur, 1, 52, 8.1 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā /
LiPur, 1, 54, 18.1 tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati /
LiPur, 1, 54, 21.1 tasmāddīrgheṇa kālena bhūmimalpāṃ tu gacchati /
LiPur, 1, 54, 50.2 kṣāmavṛṣṭipradā dīrghakālaṃ śītasamīriṇaḥ //
LiPur, 1, 56, 15.1 pibanti dvikalaṃ kālaṃ śiṣṭā tasya kalā tu yā /
LiPur, 1, 57, 26.2 samānakālāstamayau viṣuvatsu samodayau //
LiPur, 1, 60, 11.2 tadādityādṛte hyeṣā kālasaṃkhyā na vidyate //
LiPur, 1, 60, 12.1 kālādṛte na niyamo na dīkṣā nāhnikakramaḥ /
LiPur, 1, 60, 14.2 sa eṣa kālaścāgniś ca dvādaśātmā prajāpatiḥ //
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 61, 55.1 kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ /
LiPur, 1, 65, 13.1 kālātprayatnato jñātvā chāyāṃ chāyāpatiḥ prabhuḥ /
LiPur, 1, 65, 79.1 tīkṣṇopāyaś ca haryaśvaḥ sahāyaḥ karmakālavit /
LiPur, 1, 65, 80.2 ugratejā mahātejā jayo vijayakālavit //
LiPur, 1, 65, 116.1 nago nīlaḥ kaviḥ kālo makaraḥ kālapūjitaḥ /
LiPur, 1, 65, 134.1 prabhāvātmā jagatkālaḥ kālaḥ kampī tarustanuḥ /
LiPur, 1, 70, 8.1 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai /
LiPur, 1, 70, 53.1 ekakālasamutpannaṃ jalabudbudavacca tat /
LiPur, 1, 70, 60.1 prasargakāle sthitvā tu grasantyetāḥ parasparam /
LiPur, 1, 70, 66.2 yattu sṛṣṭau prasaṃkhyātaṃ mayā kālāntaraṃ dvijāḥ //
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 70, 84.1 pradhānaguṇavaiṣamyātsargakālaḥ pravartate /
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 70, 91.1 brahmatve sṛjate lokānkālatve saṃkṣipatyapi /
LiPur, 1, 70, 107.1 svayaṃbhuvo'pi vṛttasya kālo viśvātmanastu yaḥ /
LiPur, 1, 70, 108.1 kālasaṃkhyāvivṛttasya parārdho brahmaṇaḥ smṛtaḥ /
LiPur, 1, 70, 108.2 tāvaccheṣo 'sya kālo 'nyas tasyānte pratisṛjyate //
LiPur, 1, 70, 120.2 caturyugasahasrasya naiśaṃ kālam upāsyataḥ //
LiPur, 1, 70, 122.1 niśāyāmiva khadyotaḥ prāvṛṭkāle tatastu saḥ /
LiPur, 1, 70, 140.1 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ /
LiPur, 1, 72, 102.2 purāṇi tena kālena jagmurekatvamāśu vai //
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 84, 43.2 kanyāṃ sumadhyamāṃ yāvat kālajīvanasaṃyutām //
LiPur, 1, 85, 94.1 śucau deśe gṛhe vāpi kāle siddhikare tithau /
LiPur, 1, 86, 36.2 śītoṣṇavātavarṣādyais tattatkāleṣu dehinām //
LiPur, 1, 86, 94.1 kālātmā soma eveha vijñānamaya ucyate /
LiPur, 1, 88, 48.2 tatastu garbhakālena kalalaṃ nāma jāyate //
LiPur, 1, 88, 49.1 kālena kalalaṃ cāpi budbudaṃ samprajāyate /
LiPur, 1, 88, 52.1 tāvatkālaṃ mahādevamarcayāmīti cintayet /
LiPur, 1, 89, 118.2 strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ //
LiPur, 1, 89, 119.2 strīṇāṃ maithunakāle tu pāpagrahavivarjite //
LiPur, 1, 89, 120.1 uktakāle śucirbhūtvā śuddhāṃ gacchecchucismitām /
LiPur, 1, 91, 36.1 ariṣṭe sūcite dehe tasminkāla upasthite /
LiPur, 1, 92, 100.1 yojanaṃ viddhi cārvaṅgi mṛtyukāle 'mṛtapradam /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 95, 35.2 namaste kālakālāya namaste rudra manyave /
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 35.1 kālo'smyahaṃ kālavināśaheturlokān samāhartum ahaṃ pravṛttaḥ /
LiPur, 1, 96, 56.2 kālo'si tvaṃ mahākālaḥ kālakālo maheśvaraḥ //
LiPur, 1, 96, 78.1 kālakālāya kālāya mahākālāya mṛtyave /
LiPur, 1, 96, 83.1 namo nṛsiṃhasaṃhartre kāmakālapurāraye /
LiPur, 1, 96, 125.1 paṭhetpratiṣṭhākāleṣu śivasannidhikāraṇam /
LiPur, 1, 98, 73.1 apāṃ nidhiradhiṣṭhānaṃ vijayo jayakālavit /
LiPur, 1, 98, 147.2 akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ //
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 100, 29.2 tasya cakraṃ ca yadraudraṃ kālādityasamaprabham //
LiPur, 1, 100, 39.2 etasminneva kāle tu bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 43.2 ratikāle dhruve bhadre kariṣyati na saṃśayaḥ //
LiPur, 1, 103, 29.2 mṛtyuhṛt kālahā kālo mṛtyuñjayakaras tathā //
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 104, 9.2 kṛtādibhedakālāya kālavegāya te namaḥ //
LiPur, 1, 105, 19.1 yāḥ striyastvāṃ sadā kālaṃ puruṣāś ca vināyaka /
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 1, 15.1 śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
LiPur, 2, 1, 15.2 kālayogena samprāptāḥ śiṣyā vai kauśikasya ca //
LiPur, 2, 1, 35.1 diśamāsādya kālena kāladharmeṇa yojitāḥ /
LiPur, 2, 1, 49.1 tasminkāle 'tha bhagavān kauśikādyaiśca saṃvṛtaḥ /
LiPur, 2, 2, 1.3 kālayogena viśvātmā samaṃ cakre 'tha tumbaroḥ //
LiPur, 2, 3, 2.1 tuṃbarośca samānatvaṃ kasminkāla upeyivān /
LiPur, 2, 3, 36.2 tataḥ kālena mahatā kāladharmamupeyivān //
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 3, 47.1 tataḥ kālena samprāpya mānuṣyamavagacchasi /
LiPur, 2, 3, 54.2 tatastu dviguṇenaiva kālenābhūdiyaṃ mama //
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 3, 86.2 brahmalokaṃ samāsādya kasmiṃścitkālaparyaye //
LiPur, 2, 3, 90.1 tataḥ kālena mahatā gṛhaṃ prāpya ca tumbaroḥ /
LiPur, 2, 5, 19.1 tataḥ kālena sā devī putraṃ kulavivardhanam /
LiPur, 2, 5, 53.1 tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai /
LiPur, 2, 6, 55.2 śayanāsanakāleṣu bhojanāṭanavṛttiṣu //
LiPur, 2, 6, 65.2 pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ //
LiPur, 2, 7, 13.2 tasmātsarveṣu kāleṣu namo nārāyaṇeti ca //
LiPur, 2, 9, 37.1 kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet /
LiPur, 2, 9, 39.2 bhavetkālatraye śaṃbhoravidyāmativartinaḥ //
LiPur, 2, 9, 40.2 kāleṣu triṣu sarvasya śivasya śivadāyinaḥ //
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 42.1 āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
LiPur, 2, 9, 43.1 aspṛśyaḥ karmasaṃskāraiḥ kālatritayavartibhiḥ /
LiPur, 2, 9, 46.2 upadeṣṭā sa evādau kālāvacchedavartinām //
LiPur, 2, 9, 47.1 kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ /
LiPur, 2, 9, 47.2 sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ //
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
LiPur, 2, 10, 40.2 parāścaiva parārdhāśca kālabhedāstathāpare //
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
LiPur, 2, 16, 3.1 kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
LiPur, 2, 16, 5.1 pradhānavyaktayoḥ kālaḥ pariṇāmaikakāraṇam /
LiPur, 2, 16, 18.2 hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ //
LiPur, 2, 18, 2.2 prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ //
LiPur, 2, 20, 47.1 kālādhvaraṃ mahābhāga tattvākhyaṃ sarvasaṃmatam /
LiPur, 2, 20, 50.2 ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam //
LiPur, 2, 21, 78.2 trikālam ekakālaṃ vā pūjayetparameśvaram //
LiPur, 2, 21, 78.2 trikālam ekakālaṃ vā pūjayetparameśvaram //
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 21, 81.1 ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 22, 83.2 kālaṃ gato'pi sūryeṇa modate kālamakṣayam //
LiPur, 2, 23, 15.2 oṃ brahmaṇo'dhipataye kālacaṇḍamārutāya kavacāya namaḥ //
LiPur, 2, 27, 11.2 yuddhakāle tu samprāpte kṛtvaivamabhiṣecanam //
LiPur, 2, 27, 22.2 avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam //
LiPur, 2, 28, 16.1 grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam /
LiPur, 2, 30, 1.3 pūrvoktasthānakāle tu kṛtvā sampūjya yatnataḥ //
LiPur, 2, 31, 1.3 dravyamātropasaṃyukte kāle madhyaṃ vidhīyate //
LiPur, 2, 32, 2.1 pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
LiPur, 2, 41, 5.2 pūrvoktadeśakāle tu vedikoparimaṇḍale //
LiPur, 2, 42, 3.2 pūrvoktadeśakāle ca devāya vinivedayet //
LiPur, 2, 42, 6.1 sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet //
LiPur, 2, 43, 3.1 pūrvoktadeśakāle tu vedikoparimaṇḍale /
LiPur, 2, 44, 1.3 pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ //
LiPur, 2, 45, 5.2 jīvacchrāddhaṃ prakartavyaṃ mṛtakāle prayatnataḥ //
LiPur, 2, 45, 90.1 kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
LiPur, 2, 47, 21.1 īkṣayetkālamavyagro yajamānaḥ samāhitaḥ /
LiPur, 2, 49, 6.2 aṣṭottaraśatenaiva trikāle ca yathāvidhi //
LiPur, 2, 49, 8.2 trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ //
LiPur, 2, 53, 4.2 juhuyāt kālamṛtyorvā pratīkāraḥ prakīrtitaḥ //
LiPur, 2, 54, 30.1 urvārukāṇāṃ pakvānāṃ yathā kālādabhūtpunaḥ /
LiPur, 2, 54, 30.2 tathaiva kālaḥ samprāpto manunā tena yatnataḥ //