Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 2, 1, 3.2 yo devānāṃ nāmadha eka eva taṃ saṃpraśnaṃ bhuvanā yanti sarvā //
AVŚ, 2, 1, 5.1 pari viśvā bhuvanāny āyam ṛtasya tantuṃ vitataṃ dṛśe kam /
AVŚ, 2, 2, 1.1 divyo gandharvo bhuvanasya yas patir eka eva namasyo vikṣv īḍyaḥ /
AVŚ, 2, 2, 2.2 mṛḍāt gandharvo bhuvanasya yas patir eka eva namasyaḥ suśevāḥ //
AVŚ, 2, 34, 2.1 pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
AVŚ, 3, 20, 8.1 vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ /
AVŚ, 3, 31, 5.1 tvaṣṭā duhitre vahatuṃ yunaktītīdaṃ viśvaṃ bhuvanaṃ vi yāti /
AVŚ, 4, 11, 1.2 anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa //
AVŚ, 4, 11, 2.2 bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni //
AVŚ, 4, 25, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVŚ, 4, 26, 5.1 ye usriyā bibhṛtho ye vanaspatīn yayor vāṃ viśvā bhuvanāny antaḥ /
AVŚ, 4, 30, 7.2 tato vi tiṣṭhe bhuvanāni viśvotāmūṃ dyāṃ varṣmaṇopa spṛśāmi //
AVŚ, 4, 30, 8.1 aham eva vātaiva pra vāmy ārabhamāṇā bhuvanāni viśvā /
AVŚ, 5, 2, 1.1 tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ /
AVŚ, 5, 3, 9.1 dhātā vidhātā bhuvanasya yas patir devaḥ savitābhimātiṣāhaḥ /
AVŚ, 5, 11, 4.2 tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya //
AVŚ, 5, 12, 9.1 ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā /
AVŚ, 6, 34, 4.1 yo viśvābhi vipaśyati bhuvanā saṃ ca paśyati /
AVŚ, 7, 26, 3.1 yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā /
AVŚ, 7, 81, 1.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 7, 81, 6.2 tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ //
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 9, 1, 5.2 taṃ jātaṃ taruṇaṃ piparti mātā sa jāto viśvā bhuvanā vi caṣṭe //
AVŚ, 9, 9, 2.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhi tasthuḥ //
AVŚ, 9, 9, 11.1 pañcāre cakre parivartamāne yasminn ātasthur bhuvanāni viśvā /
AVŚ, 9, 9, 14.2 sūryasya cakṣū rajasaity āvṛtaṃ yasminn ātasthur bhuvanāni viśvā //
AVŚ, 9, 9, 22.2 enā viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākam atrā viveśa //
AVŚ, 9, 10, 11.2 sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ //
AVŚ, 9, 10, 13.2 pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 14.2 ayaṃ yajño viśvasya bhuvanasya nābhir brahmāyaṃ vācaḥ paramaṃ vyoma //
AVŚ, 9, 10, 17.1 saptārdhagarbhā bhuvanasya reto viṣṇos tiṣṭhanti pradiśā vidharmaṇi /
AVŚ, 9, 10, 21.2 aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vi kṣaranti //
AVŚ, 10, 2, 7.2 sa ā varīvarti bhuvaneṣv antar apo vasānaḥ ka u tac ciketa //
AVŚ, 10, 7, 35.2 skambho dādhāra pradiśaḥ ṣaḍ urvīḥ skambha idaṃ viśvaṃ bhuvanam ā viveśa //
AVŚ, 10, 7, 38.1 mahad yakṣaṃ bhuvanasya madhye tapasi krāntaṃ salilasya pṛṣṭhe /
AVŚ, 10, 8, 7.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ kva tad babhūva //
AVŚ, 10, 8, 13.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 10, 8, 15.2 mahad yakṣaṃ bhuvanasya madhye tasmai baliṃ rāṣṭrabhṛto bharanti //
AVŚ, 10, 8, 18.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 11, 2, 11.1 uruḥ kośo vasudhānas tavāyaṃ yasminn imā viśvā bhuvanāny antaḥ /
AVŚ, 11, 4, 22.2 ardhena viśvaṃ bhuvanaṃ jajāna yad asyārdhaṃ katamaḥ sa ketuḥ //
AVŚ, 11, 5, 9.2 te kṛtvā samidhāv upāste tayor ārpitā bhuvanāni viśvā //
AVŚ, 12, 1, 31.2 syonās tā mahyaṃ carate bhavantu mā nipaptaṃ bhuvane śiśriyāṇaḥ //
AVŚ, 12, 1, 57.2 mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām //
AVŚ, 13, 1, 14.2 voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 42.2 sahasrākṣarā bhuvanasya paṅktis tasyāḥ samudrā adhi vikṣaranti //
AVŚ, 13, 2, 2.2 stavāma sūryaṃ bhuvanasya gopāṃ yo raśmibhir diśa ābhāti sarvāḥ //
AVŚ, 13, 2, 9.2 divyaḥ suparṇaḥ sa vīro vyakhyad aditeḥ putro bhuvanāni viśvā //
AVŚ, 13, 2, 11.2 viśvānyo bhuvanā vicaṣṭe hairaṇyair anyaṃ harito vahanti //
AVŚ, 13, 2, 38.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā //
AVŚ, 13, 3, 1.1 ya ime dyāvāpṛthivī jajāna yo drāpim kṛtvā bhuvanāni vaste /
AVŚ, 13, 3, 3.1 yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā /
AVŚ, 13, 3, 7.2 bhūto bhaviṣyat bhuvanasya yas patiḥ /
AVŚ, 13, 3, 14.2 sa devānt sarvān urasy upadadya saṃpaśyan yāti bhuvanāni viśvā /
AVŚ, 13, 3, 15.2 ya idaṃ viśvaṃ bhuvanaṃ jajāna /
AVŚ, 13, 3, 18.2 trinābhi cakram ajaram anarvaṃ yatremā viśvā bhuvanādhitasthuḥ /
AVŚ, 14, 1, 23.2 viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ //
AVŚ, 17, 1, 16.2 tvam imā viśvā bhuvanānutiṣṭhasa ṛtasya panthām anveṣi vidvāṃs taved viṣṇo bahudhā vīryāṇi /
AVŚ, 18, 1, 17.2 āpo vātā oṣadhayas tāny ekasmin bhuvana ārpitāni //
AVŚ, 18, 1, 53.1 tvaṣṭā duhitre vahatuṃ kṛṇoti tenedaṃ viśvaṃ bhuvanaṃ sam eti /
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /