Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11340
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām / (1.1) Par.?
niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām // (1.2) Par.?
pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ / (2.1) Par.?
upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ // (2.2) Par.?
ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca / (3.1) Par.?
agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ // (3.2) Par.?
ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ / (4.1) Par.?
vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ // (4.2) Par.?
prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam / (5.1) Par.?
divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ // (5.2) Par.?
Duration=0.020592927932739 secs.