Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Skandapurāṇa
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 8.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
BaudhDhS, 1, 5, 10.1 bhaikṣaṃ vā //
BaudhDhS, 1, 9, 1.2 brahmacārigataṃ bhaikṣaṃ nityaṃ medhyam iti śrutiḥ //
BaudhDhS, 2, 1, 3.3 saptāgārāṇi bhaikṣaṃ caran svakarmācakṣāṇas tena prāṇān dhārayet /
BaudhDhS, 2, 2, 16.1 dyūtam abhicāro 'nāhitāgner uñchavṛttitā samāvṛttasya bhaikṣacaryā tasya caiva gurukule vāsa ūrdhvaṃ caturbhyo māsebhyas tasya cādhyāpanaṃ nakṣatranirdeśaś ceti //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 18, 4.1 atha bhaikṣacaryā /
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 2, 18, 14.1 bhaikṣaṃ vā sarvavarṇebhya ekānnaṃ vā dvijātiṣu /
BaudhDhS, 2, 18, 22.2 bhaikṣārthī grāmam anvicchet svādhyāye vācam utsṛjed iti //
BaudhDhS, 3, 9, 16.1 saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate //
BaudhDhS, 4, 5, 27.1 bhaikṣāhāro 'gnihotribhyo māsenaikena śudhyati /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
BaudhGS, 2, 5, 53.1 tat subhaikṣam itītaraḥ pratigṛhṇāti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 3, 3, 17.1 bhaikṣaṃ vā tatkālaṃ bhuñjīta //
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
Gautamadharmasūtra
GautDhS, 1, 2, 8.1 agnīndhanabhaikṣacaraṇe /
GautDhS, 3, 4, 4.1 khaṭvāṅgakapālapāṇir vā dvādaśa saṃvatsarān brahmacārī bhaikṣāya grāmaṃ praviśet karmācakṣāṇaḥ //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 42.0 atha bhaikṣaṃ carati //
GobhGS, 2, 10, 44.0 ācāryāya bhaikṣaṃ nivedayate //
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
Gopathabrāhmaṇa
GB, 1, 2, 6, 15.0 samidbhaikṣe saptarātram acaritavān brahmacārī punarupaneyo bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 15.0 āhṛtya bhaikṣam iti gurave prāha //
HirGS, 1, 7, 16.0 tatsubhaikṣam ityuktvā //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 45.0 bhaikṣam upanyāhṛtam //
JaimGS, 1, 18, 5.0 sāyaṃ prātar bhaikṣacaraṇam //
JaimGS, 2, 8, 24.0 saṃvatsaraṃ bhaikṣabhakṣaḥ prayuñjānaś cakṣur labhate //
Kauśikasūtra
KauśS, 2, 1, 7.0 upādhyāyāya bhaikṣam prayacchati //
KauśS, 7, 8, 20.0 sarvaṃ grāmaṃ cared bhaikṣaṃ stenapatitavarjam //
KauśS, 7, 8, 29.0 yad annam iti tisṛbhir bhaikṣasya juhoti //
Khādiragṛhyasūtra
KhādGS, 2, 4, 28.0 bhaikṣaṃ caret //
KhādGS, 2, 4, 31.0 ācāryāya bhaikṣaṃ nivedayet //
KhādGS, 2, 5, 16.0 mekhalādhāraṇabhaikṣacaryadaṇḍasamidādhānopasparśanaprātarabhivādā nityam //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 4.0 bhaikṣācāryavṛttiḥ //
KāṭhGS, 1, 30.0 sāyaṃ prātaḥ sandhyāniḥsaraṇaṃ bhaikṣacaraṇam agnīndhanam //
KāṭhGS, 1, 32.1 bhaikṣasyācaraṇe doṣaḥ pāvakasyāsamindhane /
KāṭhGS, 4, 12.0 ahar ahar vā bhaikṣam aśnīyāt //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 11.1 tapaḥśraddhe ye hyupavasanty araṇye śāntā vidvāṃso bhaikṣacaryāṃ carantaḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 1.2 bhaikṣaṃ payo vā vratam eke /
SVidhB, 1, 4, 1.3 bhaikṣārthāyaiva grāmaṃ praviśet /
SVidhB, 3, 7, 3.1 atha yaḥ kāmayeta piśācān guṇībhūtān paśyeyam iti saṃvatsaram caturthe kāle bhuñjānaḥ kapālena bhaikṣaṃ caran prāṇāḥ śiśur ityantyaṃ sadā sahasrakṛtvaḥ āvartayan paśyati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 8, 3.0 maunavratena brāhmaṇebhyo bhaikṣamāmam itarebhyo gṛhṇīyāt //
VaikhGS, 2, 8, 4.0 yasya ta iti gurur bhaikṣam ādāya suśrava iti prokṣayati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 4.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
VasDhS, 7, 9.0 bhaikṣam ācaret //
VasDhS, 9, 7.0 mūlaphalabhaikṣeṇāśramāgatam atithim abhyarcayet //
VasDhS, 10, 5.2 upavāsāt paraṃ bhaikṣaṃ dayā dānād viśiṣyata iti //
VasDhS, 19, 37.3 na bhaikṣalabdhe na hṛtāvaśeṣe na śrotriye pravrajite na yajña iti //
VasDhS, 20, 18.2 vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca /
VasDhS, 24, 5.0 śmaśrukeśān vāpayed bhruvo'kṣilomaśikhāvarjaṃ nakhān nikṛtyaikavāso 'ninditabhojī sakṛd bhaikṣam aninditaṃ triṣavaṇam udakopasparśī daṇḍī kamaṇḍaluḥ strīśūdrasaṃbhāṣaṇavarjī sthānāsanaśīlo 'has tiṣṭhed rātrāv āsītety āha bhagavān vasiṣṭhaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 27.0 nānumānena bhaikṣam ucchiṣṭaṃ dṛṣṭaśrutābhyāṃ tu //
ĀpDhS, 1, 3, 42.0 proṣito bhaikṣād agnau kṛtvā bhuñjīta //
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
Buddhacarita
BCar, 5, 19.2 vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhaikṣaḥ //
BCar, 10, 14.1 ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam /
BCar, 11, 54.1 bhaikṣopabhogīti ca nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ /
Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 1, 3, 35.2 bhaikṣeṇa vṛttiṃ kalpayāmīti //
MBh, 1, 3, 36.2 mamānivedya bhaikṣaṃ nopayoktavyam iti //
MBh, 1, 3, 38.2 vatsopamanyo sarvam aśeṣatas te bhaikṣaṃ gṛhṇāmi /
MBh, 1, 3, 43.2 ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyac carasi /
MBh, 1, 3, 47.3 bhaikṣaṃ nāśnāsi na cānyac carasi /
MBh, 1, 3, 50.2 tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati /
MBh, 1, 13, 25.2 bhaikṣavat tām ahaṃ kanyām upayaṃsye vidhānataḥ //
MBh, 1, 34, 18.1 bhaikṣavad bhikṣamāṇāya nāgānāṃ bhayaśāntaye /
MBh, 1, 42, 7.1 bhaviṣyati ca yā kācid bhaikṣavat svayam udyatā /
MBh, 1, 42, 13.1 niveśārthyakhilāṃ bhūmiṃ kanyābhaikṣaṃ carāmi bhoḥ /
MBh, 1, 42, 15.1 mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet /
MBh, 1, 42, 18.1 tatra tāṃ bhaikṣavat kanyāṃ prādāt tasmai mahātmane /
MBh, 1, 110, 7.2 caran bhaikṣaṃ munir muṇḍaścariṣyāmi mahīm imām //
MBh, 1, 110, 12.1 ekakālaṃ caran bhaikṣaṃ kulāni dve ca pañca ca /
MBh, 1, 110, 12.2 asaṃbhave vā bhaikṣasya carann anaśanānyapi //
MBh, 1, 145, 4.1 cerur bhaikṣaṃ tadā te tu sarva eva viśāṃ pate /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 145, 4.7 bhaikṣārhā na ca rājyārhāḥ sukumārāstapasvinaḥ /
MBh, 1, 145, 4.8 sarvalakṣaṇasampannā bhaikṣaṃ nārhanti nityaśaḥ /
MBh, 1, 145, 4.12 maunavratena saṃyuktā bhaikṣaṃ gṛhṇanti pāṇḍavāḥ /
MBh, 1, 145, 5.1 nivedayanti sma ca te bhaikṣaṃ kuntyāḥ sadā niśi /
MBh, 1, 145, 5.2 sarvasampūrṇabhaikṣānnaṃ mātrā dattaṃ pṛthak pṛthak /
MBh, 1, 145, 6.2 ardhaṃ bhaikṣasya sarvasya bhīmo bhuṅkte mahābalaḥ /
MBh, 1, 145, 7.8 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan /
MBh, 1, 145, 8.1 tataḥ kadācid bhaikṣāya gatāste bharatarṣabhāḥ /
MBh, 1, 150, 1.3 ājagmuste tataḥ sarve bhaikṣam ādāya pāṇḍavāḥ /
MBh, 1, 155, 18.2 bhaikṣam ucchiṣṭam anyeṣāṃ bhuṅkte cāpi sadā sadā /
MBh, 1, 156, 3.2 ramamāṇāḥ pure ramye labdhabhaikṣā yudhiṣṭhira //
MBh, 1, 156, 5.2 bhaikṣaṃ ca na tathā vīra labhyate kurunandana //
MBh, 1, 176, 7.1 tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ /
MBh, 1, 181, 37.2 anāgacchatsu putreṣu bhaikṣakāle 'tigacchati //
MBh, 1, 184, 3.2 bhaikṣaṃ caritvā tu yudhiṣṭhirāya nivedayāṃcakrur adīnasattvāḥ //
MBh, 1, 185, 8.2 sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ //
MBh, 1, 185, 9.1 teṣāṃ tu bhaikṣaṃ pratigṛhya kṛṣṇā kṛtvā baliṃ brāhmaṇasācca kṛtvā /
MBh, 1, 188, 16.1 sā cāpyuktavatī vācaṃ bhaikṣavad bhujyatām iti /
MBh, 1, 210, 2.11 bhramamāṇaścaran bhaikṣaṃ parivrājakaveṣavān /
MBh, 1, 212, 1.86 purāpi yatayo bhadre ye bhaikṣārtham anuvratāḥ /
MBh, 3, 34, 48.1 na cārtho bhaikṣacaryeṇa nāpi klaibyena karhicit /
MBh, 3, 34, 50.1 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā /
MBh, 3, 149, 36.2 bhaikṣahomavratair hīnās tathaiva guruvāsinām //
MBh, 3, 197, 6.2 ityuktvā bahuśo vidvān grāmaṃ bhaikṣāya saṃśritaḥ //
MBh, 3, 197, 16.1 sā brāhmaṇaṃ tadā dṛṣṭvā saṃsthitaṃ bhaikṣakāṅkṣiṇam /
MBh, 5, 27, 2.2 bhaikṣacaryām andhakavṛṣṇirājye śreyo manye na tu yuddhena rājyam //
MBh, 5, 71, 3.2 āhur āśramiṇaḥ sarve yad bhaikṣaṃ kṣatriyaścaret //
MBh, 5, 130, 28.1 brāhmaṇaḥ pracared bhaikṣaṃ kṣatriyaḥ paripālayet /
MBh, 5, 130, 29.1 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate /
MBh, 6, BhaGī 2, 5.1 gurūnahatvā hi mahānubhāvāñśreyo bhoktuṃ bhaikṣamapīha loke /
MBh, 8, 30, 68.1 kṣatriyasya malaṃ bhaikṣaṃ brāhmaṇasyānṛtaṃ malam /
MBh, 9, 49, 9.2 upātiṣṭhata dharmajño bhaikṣakāle sa devalam //
MBh, 12, 7, 3.1 yad bhaikṣam ācariṣyāma vṛṣṇyandhakapure vayam /
MBh, 12, 18, 3.1 utsṛjya rājyaṃ bhaikṣārthaṃ kṛtabuddhiṃ janeśvaram /
MBh, 12, 23, 8.1 tapo yajñastathā vidyā bhaikṣam indriyanigrahaḥ /
MBh, 12, 36, 2.1 ekakālaṃ tu bhuñjānaścaran bhaikṣaṃ svakarmakṛt /
MBh, 12, 61, 2.1 vānaprasthaṃ bhaikṣacaryāṃ gārhasthyaṃ ca mahāśramam /
MBh, 12, 61, 7.2 bhaikṣacaryāsvadhīkāraḥ praśasta iha mokṣiṇaḥ //
MBh, 12, 63, 14.1 bhaikṣacaryāṃ na tu prāhustasya tad dharmacāriṇaḥ /
MBh, 12, 63, 22.1 rājarṣitvena rājendra bhaikṣacaryādhvasevayā /
MBh, 12, 65, 2.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām /
MBh, 12, 66, 5.2 samekṣiṇaśca bhūteṣu bhaikṣāśramapadaṃ bhavet //
MBh, 12, 70, 20.1 śūdrā bhaikṣeṇa jīvanti brāhmaṇāḥ paricaryayā /
MBh, 12, 128, 23.2 bhaikṣacaryā na vihitā na ca viṭśūdrajīvikā //
MBh, 12, 139, 49.1 aṭan bhaikṣaṃ na vindāmi yadā yuṣmākam ālaye /
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 159, 62.2 kucaraḥ pañca varṣāṇi cared bhaikṣaṃ munivrataḥ //
MBh, 12, 159, 67.2 caret sapta gṛhān bhaikṣaṃ svakarma parikīrtayan //
MBh, 12, 162, 29.2 grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 12, 208, 21.2 tathā mūlaphalaṃ bhaikṣaṃ paryāyeṇopayojayet //
MBh, 12, 234, 8.2 kāle prāpte caran bhaikṣaṃ kalpate brahmabhūyase //
MBh, 12, 269, 7.2 bhaikṣacaryām anāpanno na gacchet pūrvaketitaḥ //
MBh, 12, 308, 12.2 bhaikṣacaryāpadeśena dadarśa mithileśvaram //
MBh, 13, 24, 53.1 akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ /
MBh, 13, 24, 58.1 tapasvinastaponiṣṭhāsteṣāṃ bhaikṣacarāśca ye /
MBh, 13, 33, 11.1 kṛṣigorakṣyam apyanye bhaikṣam anye 'pyanuṣṭhitāḥ /
MBh, 13, 104, 9.2 tāsāṃ me rajasā dhvastaṃ bhaikṣam āsīnnarādhipa //
MBh, 13, 111, 5.2 śucayastīrthabhūtāste ye bhaikṣam upabhuñjate //
MBh, 13, 113, 13.1 bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ /
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 131, 42.1 svaveśmani yathānyāyam upāste bhaikṣam eva ca /
MBh, 13, 137, 17.1 sarvabhūtapradhānāṃstān bhaikṣavṛttīn ahaṃ sadā /
Manusmṛti
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
ManuS, 2, 49.1 bhavatpūrvaṃ cared bhaikṣam upanīto dvijottamaḥ /
ManuS, 2, 51.1 samāhṛtya tu tad bhaikṣaṃ yāvadannam amāyayā /
ManuS, 2, 108.1 agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam /
ManuS, 2, 182.2 āhared yāvad arthāni bhaikṣaṃ cāharahaś caret //
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 2, 188.1 bhaikṣeṇa vartayen nityaṃ naikānnādī bhaved vratī /
ManuS, 2, 188.2 bhaikṣeṇa vratino vṛttir upavāsasamā smṛtā //
ManuS, 4, 5.2 mṛtaṃ tu yācitaṃ bhaikṣaṃ pramṛtaṃ karṣaṇaṃ smṛtam //
ManuS, 6, 27.1 tāpaseṣv eva vipreṣu yātrikaṃ bhaikṣam āharet /
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
ManuS, 6, 55.2 bhaikṣe prasakto hi yatir viṣayeṣv api sajati //
ManuS, 10, 116.2 dhṛtir bhaikṣaṃ kusīdaṃ ca daśa jīvanahetavaḥ //
ManuS, 11, 72.2 bhaikṣāśy ātmaviśuddhyarthaṃ kṛtvā śavaśiro dhvajam //
ManuS, 11, 123.2 saptāgārāṃś cared bhaikṣaṃ svakarma parikīrtayan //
ManuS, 11, 124.1 tebhyo labdhena bhaikṣeṇa vartayann ekakālikam /
ManuS, 11, 152.1 vapanaṃ mekhalā daṇḍo bhaikṣacaryā vratāni ca /
ManuS, 11, 179.2 tad bhaikṣabhujjapan nityaṃ tribhir varṣair vyapohati //
ManuS, 11, 256.2 apraśastaṃ tu kṛtvāpsu māsam āsīta bhaikṣabhuk //
ManuS, 11, 258.2 abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati //
Rāmāyaṇa
Rām, Ay, 38, 4.1 atha sma nagare rāmaś caran bhaikṣaṃ gṛhe vaset /
Saundarānanda
SaundĀ, 4, 24.2 tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma //
SaundĀ, 4, 24.2 tathāgataścāgatabhaikṣakālo bhaikṣāya tasya praviveśa veśma //
SaundĀ, 5, 9.1 tatsādhu sādhupriya matpriyārtham tatrāstu bhikṣūttama bhaikṣakālaḥ /
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 13, 15.2 bhaikṣāṅgānāṃ nisṛṣṭānāṃ niyatānāṃ pratigrahāt //
SaundĀ, 18, 33.1 āraṇyakaṃ bhaikṣacaraṃ vinītaṃ drakṣyāmi nandaṃ nibhṛtaṃ kadeti /
Amarakośa
AKośa, 2, 454.1 ajinaṃ carma kṛttiḥ strī bhaikṣaṃ bhikṣākadambakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 125.2 bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi //
Daśakumāracarita
DKCar, 2, 8, 216.0 mayāpi sasmitaṃ mañjuvādinīrāgalīnadṛṣṭilīḍhadhairyeṇa evamastu iti labdhabhaikṣaḥ nālījaṅghamākārya nirgamya tataśca taṃ cānuyāntaṃ śanairapṛccham kvāsāvalpāyuḥ prathitaḥ pracaṇḍavarmā iti //
Divyāvadāna
Divyāv, 13, 90.1 te yatra yatra bhaikṣārthikāḥ praviśanti tatra nirbhartsyante niṣkāsyante ca //
Divyāv, 13, 191.1 te yatra yatra bhaikṣārthinaḥ praviśanti tatra tatra nirbhartsyante ca niṣkāsyante ca //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 139.1 gaccha vatsa idaṃ te bhaikṣabhājanam //
Divyāv, 18, 141.1 yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati //
Divyāv, 18, 141.1 yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati //
Kūrmapurāṇa
KūPur, 1, 2, 42.1 bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
KūPur, 1, 33, 24.2 bhaikṣāhāro viśuddhātmā brahmacaryaparāyaṇaḥ //
KūPur, 2, 12, 24.1 nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 12, 59.1 samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
KūPur, 2, 25, 12.2 ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam //
KūPur, 2, 27, 34.1 tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
KūPur, 2, 29, 1.3 bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā //
KūPur, 2, 29, 2.1 ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
KūPur, 2, 29, 2.2 bhaikṣe prasakto hi yatirviṣayeṣvapi sajati //
KūPur, 2, 29, 3.1 saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
KūPur, 2, 30, 12.2 bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam //
KūPur, 2, 30, 15.1 ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 33, 82.1 kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
Nāradasmṛti
NāSmṛ, 2, 5, 9.1 brahmacārī cared bhaikṣam adhaḥśāyy analaṃkṛtaḥ /
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
PABh zu PāśupSūtra, 4, 7.1, 14.0 atrotsṛṣṭagrahaṇād bhaikṣayathālabdhapratiṣedhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 111.0 atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 2.8 madhumāṃsamatsyarasaśuktādyabhojyabhojanavarjī bhaikṣācaraṇaṃ kṛtvā guruṇānujñāto bhaikṣānnam aśnīyāt /
VaikhDhS, 1, 3.3 brāhmaḥ sāvitravratād ūrdhvam anabhiśastāpatitānāṃ gṛhasthānāṃ gṛheṣu bhaikṣācaraṇaṃ vedavratacaraṇaṃ ca kṛtvā dvādaśa samā viṃśatisamā vā gurukule sthitvā vedān vedau vedaṃ vā sūtrasahitam adhyayanaṃ kṛtvā gārhasthyānusaraṇaṃ kuryāt /
VaikhDhS, 1, 3.6 naiṣṭhikaḥ kāṣāyaṃ dhātuvastram ajinaṃ valkalaṃ vā paridhāya jaṭī śikhī vā mekhalī daṇḍī sūtrājinadhārī brahmacārī śucir akṣāralavaṇāśī yāvad ātmano viprayogas tāvad gurukule sthitvā niveditabhaikṣabhojī bhavati //
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
VaikhDhS, 1, 9.7 sarvasamāḥ sarvātmānaḥ samaloṣṭakāñcanāḥ sarvavarṇeṣu bhaikṣācaraṇaṃ kurvanti /
Viṣṇusmṛti
ViSmṛ, 28, 49.2 saptāgāraṃ cared bhaikṣaṃ svakarma parikīrtayan //
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ViSmṛ, 96, 3.1 saptāgārikaṃ bhaikṣam ācaret //
ViSmṛ, 96, 6.1 bhuktavati jane atīte pātrasaṃpāte bhaikṣam ādadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 29.2 brāhmaṇeṣu cared bhaikṣam anindyeṣv ātmavṛttaye //
YāSmṛ, 1, 30.2 brāhmaṇakṣatriyaviśāṃ bhaikṣacaryā yathākramam //
YāSmṛ, 1, 187.2 kāruhastaḥ śuciḥ paṇyaṃ bhaikṣaṃ yoṣinmukhaṃ tathā //
YāSmṛ, 3, 42.2 sevānūpaṃ nṛpo bhaikṣam āpattau jīvanāni tu //
YāSmṛ, 3, 54.2 vānaprasthagṛheṣv eva yātrārthaṃ bhaikṣam ācaret //
YāSmṛ, 3, 59.1 apramattaś cared bhaikṣaṃ sāyāhne 'nabhilakṣitaḥ /
YāSmṛ, 3, 281.1 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
Śatakatraya
ŚTr, 3, 96.1 pāṇiṃ pātrayatāṃ nisargaśucinā bhaikṣeṇa saṃtuṣyatāṃ yatra kvāpi niṣīdatāṃ bahutṛṇaṃ viśvaṃ muhuḥ paśyatām /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 11.1 svārājye bhaikṣavṛttau ca lābhālābhe jane vane /
Bhāratamañjarī
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
Garuḍapurāṇa
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
GarPur, 1, 94, 16.2 brāhmaṇakṣattriyaviśāṃ bhaikṣacaryā yathākramam //
Kathāsaritsāgara
KSS, 5, 1, 207.1 sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 9.2 triṣavaṇam udakopasparśanam ity uktvoktaṃ darbheṣv āsīno darbhamuṣṭiṃ dhārayamāṇo rakṣobhyo 'pyavijñeyo bhavati śākayāvakapayobhaikṣabhakṣaḥ ṣaḍbhir māsaiḥ pratyakṣībhavantaṃ bhagavantaṃ paśyati /
Skandapurāṇa
SkPur, 6, 2.2 yogakrīḍāṃ samāsthāya bhaikṣāya pracacāra ha //
Āryāsaptaśatī
Āsapt, 2, 409.1 bhaikṣabhujā pallīpatir iti stutas tadvadhūsudṛṣṭena /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 1, 60.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
ParDhSmṛti, 7, 9.1 sa bhaikṣabhuj japan nityaṃ tribhir varṣair viśudhyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 34.2 lokapālāḥ kṣudhāviṣṭāḥ paryaṭanbhaikṣamātmanaḥ //