Occurrences

Baudhāyanadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendratantra
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 9.1 ambubhakṣas tryahān etān vāyubhakṣas tataḥ param /
Arthaśāstra
ArthaŚ, 14, 4, 14.2 amitreṣu prayuñjīta viṣadhūmāmbudūṣaṇān //
Buddhacarita
BCar, 1, 26.1 kalaṃ praṇeduḥ mṛgapakṣiṇaśca śāntāmbuvāhāḥ sarito babhūvuḥ /
BCar, 1, 71.1 prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām /
BCar, 2, 1.2 ahanyahanyarthagajāśvamitrair vṛddhiṃ yayau sindhurivāmbuvegaiḥ //
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
BCar, 8, 27.1 mukhaiśca tāsāṃ nayanāmbutāḍitai rarāja tadrājaniveśanaṃ tadā /
BCar, 8, 27.2 navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ //
BCar, 9, 13.2 kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha //
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
BCar, 11, 37.2 vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ //
BCar, 12, 72.1 ṛtubhūmyambuvirahādyathā bījaṃ na rohati /
Carakasaṃhitā
Ca, Sū., 3, 29.2 pattrāmbulodhrābhayacandanāni śarīradaurgandhyaharaḥ pradehaḥ //
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 5, 101.2 gharmānilarajo'mbughnaṃ chatradhāraṇamucyate //
Ca, Sū., 17, 9.2 gurvamlaharitādānād ati śītāmbusevanāt //
Ca, Sū., 27, 6.2 vargān haritamadyāmbugorasekṣuvikārikān //
Ca, Sū., 27, 44.2 cakravākastathānye ca khagāḥ santyambucāriṇaḥ //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 5, 9.2 ambuvāhīni duṣyanti tṛṣṇāyāścātipīḍanāt //
Ca, Śār., 2, 30.1 varṣāsu kāṣṭhāśmaghanāmbuvegās taroḥ saritsrotasi saṃsthitasya /
Ca, Cik., 3, 28.2 jvalanātapavāyvambubhaktidveṣāvaniścitau //
Ca, Cik., 3, 261.2 himāmbusikte sadane dāhārtaḥ saṃviśet sukham //
Ca, Cik., 4, 46.1 dhātakīdhanvayāsāmbubilvānāṃ vā rase śṛtā /
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Ca, Cik., 22, 16.1 deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi /
Lalitavistara
LalVis, 7, 70.2 tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ /
Mahābhārata
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 23, 5.1 kiradbhir iva tatrasthān nāgān puṣpāmbuvṛṣṭibhiḥ /
MBh, 1, 25, 30.2 sāgarāmbuparikṣiptān bhrājamānān mahādrumān /
MBh, 3, 100, 5.3 vāyvāhārāmbubhakṣāś ca viṃśatiḥ saṃnipātitāḥ //
MBh, 3, 107, 13.2 phalamūlāmbubhakṣo 'bhūt sahasraṃ parivatsarān //
MBh, 4, 61, 7.2 vavarṣur abhyetya śaraiḥ samantān meghā yathā bhūdharam ambuvegaiḥ //
MBh, 5, 108, 10.1 atra kāñcanaśailasya kāñcanāmbuvahasya ca /
MBh, 6, BhaGī 11, 28.1 yathā nadīnāṃ bahavo 'mbuvegāḥ samudramevābhimukhā dravanti /
MBh, 6, 101, 17.2 paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ //
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 60, 21.2 sahāmbupatimitrābhyāṃ yathendras tārakāmaye //
MBh, 7, 68, 36.2 vyadṛśyantādrayaḥ kāle gairikāmbusravā iva //
MBh, 7, 130, 30.3 yathāmbupatimitrau hi tārakaṃ daityasattamam //
MBh, 7, 138, 33.2 śastraughavarṣaṃ rudhirāmbudhāraṃ niśi pravṛttaṃ naradevayuddham //
MBh, 8, 11, 35.2 śarāmbudhārau samare śastravidyutprakāśinau //
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 49, 80.2 sṛjaty asau śaravarṣāṇi vīro mahāhave megha ivāmbudhārāḥ //
MBh, 8, 62, 39.2 bhṛśaṃ pradadhmur lavaṇāmbusaṃbhavān parāṃś ca bāṇāsanapāṇayo 'bhyayuḥ //
MBh, 8, 68, 11.1 kuberavaivasvatavāsavānāṃ tulyaprabhāvāmbupateś ca vīrāḥ /
MBh, 9, 36, 61.1 vāyvambuphalaparṇādair dantolūkhalikair api /
MBh, 12, 176, 14.1 tasmin vāyvambusaṃgharṣe dīptatejā mahābalaḥ /
MBh, 12, 211, 28.2 jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam //
MBh, 12, 292, 10.2 vīrasthānāmbupaṅke ca śayanaṃ phalakeṣu ca //
MBh, 12, 292, 17.1 vāyubhakṣo 'mbupiṇyākagomayādana eva ca /
MBh, 13, 14, 87.2 dvitīyaṃ śīrṇaparṇāśī tṛtīyaṃ cāmbubhojanaḥ /
MBh, 13, 14, 168.1 tataḥ śītāmbusaṃyuktā divyagandhasamanvitā /
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā /
Manusmṛti
ManuS, 6, 67.1 phalaṃ katakavṛkṣasya yady apy ambuprasādakam /
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
ManuS, 12, 57.1 lūtāhisaraṭānāṃ ca tiraścāṃ cāmbucāriṇām /
Rāmāyaṇa
Rām, Ay, 60, 1.1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam /
Rām, Ay, 98, 5.1 mahatevāmbuvegena bhinnaḥ setur jalāgame /
Rām, Ki, 13, 5.2 prasannāmbuvahāś caiva saritaḥ sāgaraṃgamāḥ //
Rām, Ki, 25, 23.2 sugandhīni ca mālyāni sthalajāny ambujāni ca //
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 40, 28.1 candrasūryāṃśusaṃkāśaḥ sāgarāmbusamāvṛtaḥ /
Rām, Su, 2, 22.1 vapraprākārajaghanāṃ vipulāmbunavāmbarām /
Rām, Su, 13, 34.2 bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā /
Rām, Su, 37, 8.2 asmād duḥkhāmbusaṃrodhāt tvaṃ samādhātum arhasi //
Rām, Su, 38, 22.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Su, 65, 34.2 asmād duḥkhāmbusaṃrodhāt tat samādhātum arhasi //
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 47, 135.2 sasāgarāḥ sarṣimahoragāśca tathaiva bhūmyambucarāśca hṛṣṭāḥ //
Rām, Utt, 34, 29.2 vahamāno 'gamad vālī pūrvam ambumahānidhim //
Rām, Utt, 52, 6.1 te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam /
Rām, Utt, 77, 5.1 niḥsrotasaścāmbuvāhā hradāśca saritastathā /
Saundarānanda
SaundĀ, 9, 12.1 yadāmbubhūvāyvanalāśca dhātavaḥ sadā viruddhā viṣamā ivoragāḥ /
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
Saṅghabhedavastu
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
Śvetāśvataropaniṣad
ŚvetU, 5, 11.1 saṃkalpanasparśanadṛṣṭihomair grāsāmbuvṛṣṭyā cātmavivṛddhijanma /
Amarakośa
AKośa, 1, 263.1 ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram /
AKośa, 1, 269.2 uḍupaṃ tu plavaḥ kolaḥ sroto 'mbusaraṇaṃ svataḥ //
AKośa, 2, 13.1 deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ /
AKośa, 2, 13.1 deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ /
Amaruśataka
AmaruŚ, 1, 44.2 māninyāścaraṇānativyatikare bāṣpāmbupūrṇekṣaṇaṃ cakṣurjātamaho prapañcacaturaṃ jātāgasi preyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 28.2 na sajjate hemapāṅge padmapattre 'mbuvad viṣam //
AHS, Sū., 8, 32.2 vidāhi śuṣkam atyambuplutaṃ cānnaṃ na jīryati //
AHS, Sū., 9, 2.1 ambuyonyagnipavananabhasām samavāyataḥ /
AHS, Sū., 10, 1.1 kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ /
AHS, Sū., 12, 15.2 hṛdayasyānnavīryāc ca tatstha evāmbukarmaṇā //
AHS, Sū., 13, 8.1 śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ /
AHS, Sū., 20, 19.2 uṣṇāmbutaptaṃ bhaiṣajyaṃ praṇāḍyā picunāthavā //
AHS, Sū., 20, 23.1 dhūmaṃ pītvā kavoṣṇāmbukavaḍān kaṇṭhaśuddhaye /
AHS, Sū., 22, 9.2 āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam //
AHS, Sū., 24, 5.2 sarpir nimīlite netre taptāmbupravilāyitam //
AHS, Sū., 26, 35.2 duṣṭāmbumatsyabhekāhiśavakothamalodbhavāḥ //
AHS, Sū., 26, 37.2 viṣapittāsranut kāryaṃ tatra śuddhāmbujāḥ punaḥ //
AHS, Sū., 26, 46.2 anyatrānyatra tāḥ sthāpyā ghaṭe mṛtsnāmbugarbhiṇi //
AHS, Sū., 28, 41.1 karṇe 'mbupūrṇe hastena mathitvā tailavāriṇī /
AHS, Śār., 1, 59.1 navanītaṃ hitaṃ tatra kolāmbumadhurauṣadhaiḥ /
AHS, Śār., 1, 77.2 hastasthapuṃnāmaphalāṃ svabhyaktoṣṇāmbusecitām //
AHS, Śār., 2, 24.2 tasyāḥ koṣṇāmbusiktāyāḥ piṣṭvā yoniṃ pralepayet //
AHS, Śār., 5, 81.2 mastuluṅgamaṣīpūyavesavārāmbumākṣikaiḥ //
AHS, Nidānasthāna, 2, 9.2 śabdāgniśītavātāmbucchāyoṣṇeṣvanimittataḥ //
AHS, Nidānasthāna, 4, 10.1 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate /
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 7, 12.1 bhṛśaṃ śītāmbusaṃsparśāt pratatātipravāhaṇāt /
AHS, Nidānasthāna, 8, 1.4 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ //
AHS, Nidānasthāna, 12, 2.1 ūrdhvādho dhātavo ruddhvā vāhinīrambuvāhinīḥ /
AHS, Nidānasthāna, 12, 36.2 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Cikitsitasthāna, 1, 15.2 ghanacandanaśuṇṭhyambuparpaṭośīrasādhitam //
AHS, Cikitsitasthāna, 1, 85.1 vamanasvedakālāmbukaṣāyalaghubhojanaiḥ /
AHS, Cikitsitasthāna, 3, 25.1 dadhimastvāranālāmlaphalāmbumadirāḥ pibet /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 4, 43.1 pibed rasāmbumadyāmlair lehauṣadharajāṃsi vā /
AHS, Cikitsitasthāna, 4, 56.2 śītāmbusekaḥ sahasā trāsavikṣepabhīśucaḥ //
AHS, Cikitsitasthāna, 5, 77.1 snehakṣīrāmbukoṣṭheṣu svabhyaktam avagāhayet /
AHS, Cikitsitasthāna, 6, 6.2 bhuktamātrasya sahasā mukhe śītāmbusecanam //
AHS, Cikitsitasthāna, 6, 64.2 himāmbupariṣiktasya payasā sasitāmadhu //
AHS, Cikitsitasthāna, 6, 75.2 tryūṣaṇāruṣkaravacāphalāmloṣṇāmbumastubhiḥ //
AHS, Cikitsitasthāna, 6, 79.2 snehād uṣṇāmbvajīrṇāt tu jīrṇān maṇḍaṃ pipāsitaḥ //
AHS, Cikitsitasthāna, 10, 13.2 cūrṇīkṛtaṃ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ //
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 12, 8.2 lodhrāmbukālīyakadhātakīnāṃ pitte trayaḥ kṣaudrayutāḥ kaṣāyāḥ //
AHS, Cikitsitasthāna, 12, 27.1 karṣāṃśam ambukalaśe pādaśeṣe srute hime /
AHS, Cikitsitasthāna, 14, 23.1 pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet /
AHS, Cikitsitasthāna, 15, 5.1 ṣaṭpalaṃ daśamūlāmbumastudvyāḍhakasādhitam /
AHS, Cikitsitasthāna, 15, 81.2 hṛtadoṣaṃ tu śītāmbusnātaṃ taṃ pāyayet payaḥ //
AHS, Cikitsitasthāna, 16, 26.2 dāḍimāmbupayaḥpakṣirasatoyasurāsavān //
AHS, Cikitsitasthāna, 17, 17.1 purāṇayavaśālyannaṃ daśamūlāmbusādhitam //
AHS, Cikitsitasthāna, 19, 42.2 gavāmbupītaṃ vaṭakīkṛtaṃ tathā nihanti kuṣṭhāni sudāruṇānyapi //
AHS, Cikitsitasthāna, 21, 68.1 tatra sevyanakhakuṣṭhahimailāspṛkpriyaṅgunalikāmbuśilājaiḥ /
AHS, Kalpasiddhisthāna, 3, 27.1 vamanasyātiyoge tu śītāmbupariṣecitaḥ /
AHS, Kalpasiddhisthāna, 4, 13.1 niṣkvāthya toyena rasena tena śṛtaṃ payo 'rdhāḍhakam ambuhīnam /
AHS, Kalpasiddhisthāna, 6, 4.1 bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam /
AHS, Kalpasiddhisthāna, 6, 16.1 snehe sidhyati śuddhāmbuniḥkvāthasvarasaiḥ kramāt /
AHS, Utt., 2, 44.2 atyahaḥsvapnaśītāmbuślaiṣmikastanyasevinaḥ //
AHS, Utt., 2, 71.2 śṛtaśītaṃ ca śītāmbuyuktam antarapānakam //
AHS, Utt., 5, 19.1 trikaṭukadalakuṅkumagranthikakṣārasiṃhīniśādārusiddhārthayugmāmbuśakrāhvayaiḥ /
AHS, Utt., 5, 37.1 nimbapattraṃ ca bastāmbukalkitaṃ nāvanāñjanam /
AHS, Utt., 5, 47.2 bastāmbupiṣṭais taireva yojyam añjananāvanam //
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
AHS, Utt., 9, 3.2 bahiḥ koṣṇāmbutaptena sveditaṃ vartma vāsasā //
AHS, Utt., 9, 21.2 uṣṇāmbukṣālitāḥ siñcet khadirāḍhakiśigrubhiḥ //
AHS, Utt., 10, 13.1 guruḥ snigdho 'mbubindvābho balāsagrathitaṃ smṛtaṃ /
AHS, Utt., 14, 13.2 vidhyet suviddhe śabdaḥ syād aruk cāmbulavasrutiḥ //
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 19, 2.1 atyambupānaramaṇacchardibāṣpagrahādibhiḥ /
AHS, Utt., 22, 29.1 dantamāṃsānyupakuśe svinnānyuṣṇāmbudhāraṇaiḥ /
AHS, Utt., 22, 42.1 kṣīrivṛkṣāmbugaṇḍūṣo nasyaṃ tailaṃ ca tatkṛtam /
AHS, Utt., 22, 84.1 khadiratulām ambughaṭe paktvā toyena tena piṣṭaiśca /
AHS, Utt., 22, 91.1 ākṣikaṃ kṣipet susūkṣmaṃ rajaḥ sevyāmbupattaṅgagairikam /
AHS, Utt., 22, 107.2 gaṇḍūṣo 'mbuśṛtair dhāryo durbaladvijaśāntaye //
AHS, Utt., 23, 1.3 dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ /
AHS, Utt., 23, 2.1 atyambumadyapānena kṛmibhir vegadhāraṇaiḥ /
AHS, Utt., 24, 7.1 nasyam uṣṇāmbupiṣṭāni sarvamūrdharujāpaham /
AHS, Utt., 25, 6.2 mastumāṃsapulākāmbutulyatanvalpasaṃsrutiḥ //
AHS, Utt., 25, 8.1 mūtrakiṃśukabhasmāmbutailābhoṣṇabahusrutiḥ /
AHS, Utt., 32, 4.2 nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake //
AHS, Utt., 32, 4.2 nimbāmbuvānto nimbāmbusādhitaṃ padmakaṇṭake //
AHS, Utt., 35, 17.1 prathame viṣavege tu vāntaṃ śītāmbusecinam /
AHS, Utt., 35, 58.1 vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ /
AHS, Utt., 35, 63.2 varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam //
AHS, Utt., 36, 15.1 raktam aṇvapi tu prāptaṃ vardhate tailam ambuvat /
AHS, Utt., 36, 43.1 ambuvat setubandhena bandhena stabhyate viṣam /
AHS, Utt., 39, 120.1 śītāmbusekaḥ sahasā vamimūrchāyayor mukhe /
AHS, Utt., 40, 54.2 vṛddhasya kṣīraghṛte mūrchāṃ śītāmbumārutacchāyāḥ //
Bhallaṭaśataka
BhallŚ, 1, 46.1 sarvāsāṃ trijagaty apām iyam asāv ādhāratā tāvakī prollāso 'yam athāmbudhe 'mbunilaye seyaṃ mahāsattvatā /
BhallŚ, 1, 68.2 mudritaṃ tv adhamaceṣṭitaṃ tvayā tanmukhāmbukaṇikāḥ pratīcchatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 89.2 sarvatīrthāmbukalaśair abhyaṣiñcat sa pālakam //
BKŚS, 3, 54.1 atha kṛpāmbuśamitakrodhajvālākadambakaḥ /
Harivaṃśa
HV, 18, 1.3 vāyvambubhakṣāḥ satataṃ śarīrāṇy upaśoṣayan //
Kirātārjunīya
Kir, 2, 24.2 vidadhātu śamaṃ śivetarā ripunārīnayanāmbusantatiḥ //
Kir, 4, 21.2 jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā //
Kir, 7, 34.2 saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena //
Kir, 14, 28.2 puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ //
Kir, 15, 24.2 hatadvipanagaṣṭhyūtarudhirāmbunadākule //
Kumārasaṃbhava
KumSaṃ, 8, 26.1 hematāmarasatāḍitapriyā tatkarāmbuvinimīlitekṣaṇā /
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 237.2 arthakālabalāpekṣair agnyambusukṛtādibhiḥ //
KātySmṛ, 1, 424.1 na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
Kāvyālaṃkāra
KāvyAl, 2, 48.1 kathaṃ pāto'mbudhārāṇāṃ jvalantīnāṃ vivasvataḥ /
Kūrmapurāṇa
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 31, 33.2 muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ //
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
Liṅgapurāṇa
LiPur, 1, 41, 29.3 namo bhavāya devāya rasāyāmbumayāya te //
LiPur, 1, 44, 24.2 tāmrajaṃ mṛnmayaṃ caiva sarvatīrthāmbupūritam //
LiPur, 1, 54, 58.1 gāṅgā gaṅgāmbusambhūtā parjanyena parāvahaiḥ /
LiPur, 1, 56, 3.2 somo hyambumayair gobhiḥ śuklaiḥ śuklagabhastimān //
LiPur, 1, 56, 8.2 pibantyambumayaṃ devā madhu saumyaṃ sudhāmṛtam //
LiPur, 1, 82, 84.1 śivadhyānaikasampanno himarāḍ aṃbusannibhaḥ /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 2, 5, 81.1 aṃbusiktagṛhadvārāṃ siktāpaṇamahāpathām /
LiPur, 2, 12, 32.2 aṃbikā prāṇasaṃsthā yā mūrtir ambumayī parā //
LiPur, 2, 21, 74.2 tīrthāṃbupūritenaiva ratnagarbheṇa suvrata //
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 46, 15.1 upendrāmbhojagarbhendrayamāmbudhanadeśvarāḥ /
Matsyapurāṇa
MPur, 23, 6.1 adhaḥ susrāva netrābhyāṃ dhāma taccāmbusambhavam /
MPur, 35, 15.2 ambubhakṣaḥ sa cābdāṃstrīnāsīn niyatavāṅmanāḥ //
MPur, 100, 5.1 devena brahmaṇā dattaṃ yānamasya yato'mbujam /
MPur, 117, 20.2 śabdalabhyāmbuviṣamaṃ himasaṃruddhakandaram //
MPur, 120, 14.1 kāntāmbutāḍanākṛṣṭakeśapāśanibandhanā /
MPur, 126, 60.2 pibantyambumayaṃ devā madhu saumyaṃ tathāmṛtam //
MPur, 135, 40.2 niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ //
MPur, 139, 35.2 sucārubāṣpāṅkurapallavānāṃ navāmbusiktā iva bhūmirāsīt //
MPur, 154, 379.2 gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam //
MPur, 154, 540.2 raktapāḥ sarvabhakṣāśca vāyupā hyambubhojanāḥ //
MPur, 163, 77.1 candrasūryāṃśusaṃkāśaiḥ sāgarāmbusamāvṛtaiḥ /
MPur, 172, 27.1 nānavimānaviṭapaṃ toyadāmbumadhusravam /
Nāradasmṛti
NāSmṛ, 2, 1, 58.2 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhaḥ //
NāSmṛ, 2, 1, 168.1 manuṣyaviṣaśastrāmbulavaṇāpūpavīrudhām /
NāSmṛ, 2, 1, 218.2 arthakālabalāpekṣam agnyambusukṛtādibhiḥ //
Suśrutasaṃhitā
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 40, 11.2 dravyeṣu pacyamāneṣu yeṣvambupṛthivīguṇāḥ /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 7.3 bhūmyambuvāyujaiḥ pittaṃ kṣipramāpnoti nirvṛtim //
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 41, 11.1 tatra ya ime guṇā vīryasaṃjñakāḥ śītoṣṇasnigdharūkṣamṛdutīkṣṇapicchilaviśadāsteṣāṃ tīkṣṇoṣṇāvāgneyau śītapicchilāvambuguṇabhūyiṣṭhau pṛthivyambuguṇabhūyiṣṭhaḥ snehaḥ toyākāśaguṇabhūyiṣṭhaṃ mṛdutvaṃ vāyuguṇabhūyiṣṭhaṃ raukṣyaṃ kṣitisamīraṇaguṇabhūyiṣṭhaṃ vaiśadyaṃ gurulaghuvipākāvuktaguṇau tatra uṣṇasnigdhau vātaghnau śītamṛdupicchilāḥ pittaghnāḥ tīkṣṇarūkṣaviśadāḥ śleṣmaghnāḥ gurupāko vātapittaghnaḥ laghupākaḥ śleṣmaghnaḥ teṣāṃ mṛduśītoṣṇāḥ sparśagrāhyāḥ picchilaviśadau cakṣuḥsparśābhyāṃ snigdharūkṣau cakṣuṣā tīkṣṇo mukhaduḥkhotpādanāt /
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 2, 33.2 ṛtukṣetrāmbubījānāṃ sāmagryādaṅkuro yathā //
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Cik., 9, 48.2 gomūtrāmbudroṇasiddhe 'kṣapīḍe siddhaṃ sarpirnāśayeccāpi kuṣṭham //
Su, Cik., 17, 10.1 ghṛtasya gaurīmadhukāravindarodhrāmburājādanagairikeṣu /
Su, Cik., 18, 30.1 vātārbudaṃ kṣīraghṛtāmbusiddhair uṣṇaiḥ satailair upanāhayettu /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 37, 12.2 saralāgurubilvāmbuvājigandhāgnivṛddhibhiḥ //
Su, Cik., 37, 58.1 athānuvāsyaṃ svabhyaktamuṣṇāmbusveditaṃ śanaiḥ /
Su, Ka., 1, 53.1 tatra śītāmbusiktasya kartavyamanulepanam /
Su, Ka., 2, 40.1 prathame viṣavege tu vānte śītāmbusecitam /
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Ka., 7, 59.2 bījaratnauṣadhīgarbhaiḥ kumbhaiḥ śītāmbupūritaiḥ //
Su, Ka., 8, 3.2 vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ //
Su, Utt., 4, 9.2 kāṃsyābho bhavati site 'mbubindutulyaḥ sa jñeyo 'mṛdurarujo balāsakākhyaḥ //
Su, Utt., 18, 43.1 ādyantayoścāpyanayoḥ sveda uṣṇāmbucailikaḥ /
Su, Utt., 18, 105.2 pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā //
Su, Utt., 21, 38.1 bilvāmbugāḍhaṃ tattailaṃ bādhirye karṇapūraṇam /
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 39, 111.1 laṅghanāmbuyavāgūbhir yadā doṣo na pacyate /
Su, Utt., 40, 4.2 śokādduṣṭāmbumadyātipānāt sātmyartuparyayāt //
Su, Utt., 40, 19.1 sarpirmedovesavārāmbutailamajjākṣīrakṣaudrarūpaṃ sravedyat /
Su, Utt., 40, 46.1 dhānyāmloṣṇāmbumadyānāṃ pibedanyatamena vā /
Su, Utt., 40, 127.2 taṇḍulāmbuyuto yogaḥ pittaraktotthitaṃ jayet //
Su, Utt., 40, 154.2 sukhāmbupītāḥ śamayanti rogaṃ medhyāṇḍasiddhaṃ saghṛtaṃ payo vā //
Su, Utt., 45, 30.2 sthitaṃ niśāṃ tadrudhirāmayaṃ jayet pītaṃ payo vāmbusamaṃ hitāśinaḥ //
Su, Utt., 47, 38.2 uṣṇāmbusaindhavayutāstvathavā viḍatvakcavyailahiṅgumagadhāphalamūlaśuṇṭhīḥ //
Su, Utt., 47, 40.2 śrīparṇiyuktamathavā tu pibedimāni yaṣṭyāhvayotpalahimāmbuvimiśritāni //
Su, Utt., 47, 50.1 madyasyāgneyavāyavyau guṇāvambuvahāni tu /
Su, Utt., 47, 56.1 śītāmbuśītalataraiśca śayānamenaṃ hārair mṛṇālavalayairabalāḥ spṛśeyuḥ /
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 48, 5.1 srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi /
Su, Utt., 52, 22.2 musteṅgudītvaṅmadhukāhvamāṃsīmanaḥśilālaiś chagalāmbupiṣṭaiḥ //
Su, Utt., 52, 24.1 drākṣāmbumañjiṣṭhapurāhvayābhiḥ kṣīraṃ śṛtaṃ mākṣikasamprayuktam /
Su, Utt., 52, 33.1 ghṛtaṃ pacedikṣurasāmbudugdhaiḥ kākolivarge ca saśarkaraṃ tat /
Su, Utt., 56, 14.2 sukhāmbupītaṃ vinihantyajīrṇaṃ śūlaṃ visūcīmaruciṃ ca sadyaḥ //
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 57, 8.1 nimbāmbuvāmitavataḥ kaphaje 'nupānaṃ rājadrumāmbu madhunā tu sadīpyakaṃ syāt /
Su, Utt., 59, 25.1 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham /
Su, Utt., 60, 15.2 bahvāśī vijanahimāmburātrisevī vyāvigno bhramati rudan piśācajuṣṭaḥ //
Su, Utt., 60, 34.1 gandharvasya gavāṃ madhye madyamāṃsāmbujāṅgalam /
Su, Utt., 62, 21.1 kevalānambuyuktān vā kulmāṣān vā bahuśrutaḥ /
Su, Utt., 64, 9.2 ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule //
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /
Su, Utt., 64, 50.1 navānnarūkṣaśītāmbusaktūṃścāpi vivarjayet /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.5 uṣṇāmbusnānadantadhāvanāñjanānulepanagandhapuṣpopānaṭchatradivāsvāparetaḥskandastrīdarśanasparśanamaithunāni kāmakrodhalobhamohamadamātsaryahiṃsādīni varjayitvā sadāśuśrūṣur guroḥ priyahitakarmāṇi kurvīta /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 2, 7, 23.2 sarvo 'mbuparidhāno 'sau vahninā veṣṭito bahiḥ //
ViPur, 3, 2, 51.2 brahmarūpadharaḥ śete śeṣāhāvambusaṃplave //
ViPur, 3, 5, 20.1 himāmbugharmavṛṣṭīnāṃ kartā bhartā ca yaḥ prabhuḥ /
ViPur, 3, 11, 85.2 madhvambudadhisarpibhyaḥ saktubhyaśca vivekavān //
ViPur, 3, 11, 109.1 annaśākāmbudānena svaśaktyā prīṇayetpumān /
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 5, 7, 4.2 vātāhatāmbuvikṣepasparśadagdhavihaṃgamam //
ViPur, 5, 7, 13.1 te hi duṣṭaviṣajvālātaptāmbupavanokṣitāḥ /
ViPur, 5, 9, 26.1 nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ /
ViPur, 5, 10, 19.2 tena saṃcoditā meghā varṣantyambumayaṃ rasam //
ViPur, 5, 11, 5.2 sāhāyyaṃ vaḥ kariṣyāmi vāyvambūtsargayojitam //
ViPur, 5, 13, 54.2 pulakodgamasasyāya svedāmbughanatāṃ gatau //
ViPur, 5, 20, 42.2 gajayuddhakṛtāyāsasvedāmbukaṇikācitam //
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
ViPur, 6, 1, 51.1 svalpāmbuvṛṣṭiḥ parjanyaḥ sasyaṃ svalpaphalaṃ tathā /
ViPur, 6, 5, 8.1 śītoṣṇavātavarṣāmbuvaidyutādisamudbhavaḥ /
Viṣṇusmṛti
ViSmṛ, 9, 29.1 na śleṣmavyādhyarditānāṃ bhīrūṇāṃ śvāsakāsinām ambujīvināṃ codakam //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
Yājñavalkyasmṛti
YāSmṛ, 1, 134.1 na tu mehen nadīchāyāvartmagoṣṭhāmbubhasmasu /
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 191.2 vākśastam ambunirṇiktam ajñātaṃ ca sadā śuci //
YāSmṛ, 2, 154.2 eṣa eva vidhir jñeyo varṣāmbupravahādiṣu //
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
YāSmṛ, 3, 279.1 mayi teja iti chāyāṃ svāṃ dṛṣṭvāmbugatāṃ japet /
YāSmṛ, 3, 322.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
Śatakatraya
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 3, 36.1 bhogā meghavitānamadhyavilasatsaudāminīcañcalā āyur vāyuvighaṭṭitābjapaṭalīlīnāmbuvad bhaṅguram /
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 8.1 sacandanāmbuvyajanodbhavānilaiḥ sahārayaṣṭistanamaṇḍalārpaṇaiḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 21.1 ekendriyāḥ pṛthivyambutejovāyumahīruhaḥ /
AbhCint, 1, 22.1 pañcendriyāścebhakekimatsyādyāḥ sthalakhāmbugāḥ /
AbhCint, 1, 63.1 gandhāmbuvarṣaṃ bahuvarṇapuṣpavṛṣṭiḥ kacaśmaśrunakhāpravṛddhiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 ambu udakaṃ yoniḥ vipariṇāmakāraṇaṃ yasya tadambuyoni //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 2, 10, 31.2 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ //
BhāgPur, 3, 13, 45.2 saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ //
BhāgPur, 3, 18, 6.2 todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇur yathebhaḥ //
BhāgPur, 3, 30, 27.2 pātanaṃ giriśṛṅgebhyo rodhanaṃ cāmbugartayoḥ //
BhāgPur, 4, 8, 56.1 labdhvā dravyamayīm arcāṃ kṣityambvādiṣu vārcayet /
BhāgPur, 4, 9, 58.2 siddhārthākṣatadadhyambudūrvāpuṣpaphalāni ca //
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
BhāgPur, 11, 15, 8.2 agnyarkāmbuviṣādīnāṃ pratiṣṭambho 'parājayaḥ //
BhāgPur, 11, 16, 23.2 vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ //
BhāgPur, 11, 16, 43.2 tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat //
BhāgPur, 11, 21, 5.1 bhūmyambvagnyanilākāśā bhūtānāṃ pañcadhātavaḥ /
Bhāratamañjarī
BhāMañj, 1, 340.2 bheje svedāmbusaṃsṛṣṭakapolādharapallavām //
BhāMañj, 1, 887.2 karākīrṇāmbudhārābhiścakāra hariṇīdṛśām //
BhāMañj, 1, 1031.1 hāriṇā stanayugmena reje 'mbukaṇamālinā /
BhāMañj, 1, 1128.1 bāṣpāmbubindubhistasyā jale hemābjamālikām /
BhāMañj, 1, 1320.2 hārīkṛtāmbudhārābhir vijahāra haripriyaḥ //
BhāMañj, 13, 1153.2 vyomagaṅgāmbudhartā ca nivahaḥ pañcamo 'nilaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 33.1 vyālavahniviṣavyāghrataskarāmbubhayāni ca /
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 89, 34.2 teṣāṃ ca sānnidhyamihāstu puṣpagandhāmbubhojyeṣu mayā kṛteṣu //
GarPur, 1, 89, 37.1 te 'sminsamastā mama puṣpagandhadhūpāmbubhojyādinivedanena /
GarPur, 1, 96, 39.1 na tu mehen nadīchāyābhasmagoṣṭhāmbuvartmasu /
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 105, 24.2 surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ //
GarPur, 1, 105, 65.2 ayamevātikṛcchraḥ syātpāṇipūrṇāmbubhojanāt //
GarPur, 1, 105, 67.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 150, 10.2 meghāmbuśītaprāgvātaiḥ śleṣmalaiśca vivardhate //
GarPur, 1, 156, 12.2 bhṛśaśītāmbusaṃsparśapratatātipravāhaṇāt //
GarPur, 1, 157, 2.1 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ /
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 162, 26.2 lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram //
GarPur, 1, 168, 41.2 apakvaṃ tatra śītāmbupānaṃ vātaniṣevaṇam //
Gītagovinda
GītGov, 11, 56.2 idānīm rādhāyāḥ priyatamasamālokasamaye papāta svedāmbuprasara iva harṣāśrunikaraḥ //
Hitopadeśa
Hitop, 1, 145.3 varaṃ vanaṃ vyāghragajendrasevitaṃ drumālayaḥ pattraphalāmbubhakṣitam /
Hitop, 4, 87.2 varṣāmbusiktā iva carmabandhāḥ sarve prayatnāḥ śithilībhavanti //
Kathāsaritsāgara
KSS, 2, 2, 167.1 tata evāmbumadhyācca vastraṃ cauraniveśitam /
KSS, 2, 3, 57.2 saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ //
KSS, 3, 4, 17.2 galanto hṛdayasyeva harṣabāṣpāmbusīkarāḥ //
KSS, 3, 4, 101.2 svacchaśītāmbusarasā mārgeṇādhvaklamacchidā //
KSS, 3, 4, 307.1 vidūṣako 'pi sa chinnarajjvālambo 'mbumadhyagaḥ /
KSS, 3, 4, 369.1 sāpi dṛṣṭvā tamutthāya harṣabāṣpāmbusīkaraiḥ /
KSS, 3, 5, 64.2 darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam //
KSS, 4, 1, 51.2 brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat //
KSS, 4, 2, 78.1 tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
KSS, 5, 2, 66.2 babhāṣe harṣabāṣpāmbughargharākṣarajarjaram //
KSS, 5, 2, 258.1 aśokadatto bāṣpāmbupūraistāvad avātarat /
KSS, 5, 3, 12.1 iti satyavrate tasmin vadatyevāmbuvegataḥ /
KSS, 6, 1, 65.2 lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 70.1 pakṣayoḥ śoṣaṇaṃ raudre khagānāmambucāriṇām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 19.2 vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 24.1, 2.0 aprīṇana pacyamānasthālītaṇḍulavat rasādeva ambuguṇaḥ raktameva tathāpyatra apyārtavaṃ vājīva sa ityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 36.1 bhāti patito likhantyāḥ tasyā bāṣpāmbuśīkarakaṇaughaḥ /
Rasahṛdayatantra
RHT, 3, 6.1 yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /
Rasamañjarī
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 5, 7.2 luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RMañj, 6, 246.1 kumāryunmattabhallātatriphalāmbupunarnavāḥ /
RMañj, 6, 251.2 pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //
RMañj, 9, 68.1 tuṣāmbuparighṛṣṭena kandena parilepayet /
Rasaprakāśasudhākara
RPSudh, 4, 14.2 purāmbubhasmasūtena lepayitvātha śoṣayet //
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
Rasaratnasamuccaya
RRS, 2, 78.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
RRS, 2, 79.1 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 3, 163.1 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /
RRS, 4, 11.1 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RRS, 5, 14.2 luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //
RRS, 5, 50.1 tāmranirmalapatrāṇi liptvā nimbvambusindhunā /
RRS, 5, 51.1 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /
RRS, 5, 157.2 kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 9, 5.1 sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /
RRS, 12, 37.1 rasahiṅgulajepālair vṛddhyā dantyambumarditaiḥ /
RRS, 12, 68.2 nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ //
RRS, 12, 77.2 tataḥ śītāmbusampūrṇe kaṭāhe taṃ niveśayet //
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
RRS, 16, 6.1 piṣṭaḥ samena tīkṣṇena kāñcanārāṃbumarditaḥ /
RRS, 16, 24.1 sāṃbusthālīmukhābaddhe vastre pākyaṃ nidhāya ca /
RRS, 16, 127.1 śulbāyoghanabhasmavellahalinīvyoṣāmbunimbacchadaiḥ saṃyuktaiśca haridrayā samalavaiḥ sārdhaṃ saśubhrāmṛtaiḥ /
RRS, 16, 146.2 mṛgāmbumarditair mudgamānāmṛtavaṭī śubhā /
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
Rasaratnākara
RRĀ, R.kh., 7, 33.2 muktācūrṇaṃ samādāya karakāmbuvibhāvitam //
RRĀ, V.kh., 11, 30.1 lavaṇenāmbupiṣṭena haṇḍikāntargataṃ rasam /
Rasendracintāmaṇi
RCint, 2, 25.1 mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /
RCint, 2, 27.2 sphaṭikāridhavalasaindhavaśuddharasaiḥ kanyakāmbuparighṛṣṭaiḥ //
RCint, 3, 86.1 śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /
RCint, 4, 30.3 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //
RCint, 6, 36.2 sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam //
RCint, 8, 15.1 bhasmasūtaṃ dvidhā gandhaṃ śataṃ kanyāmbumarditam /
RCint, 8, 127.2 mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //
RCint, 8, 138.1 triphalāmbubhṛṅgakeśaraśatāvarīkandamāṇasahajarasaiḥ /
Rasendracūḍāmaṇi
RCūM, 5, 111.1 raktavargarajoyuktā raktavargāmbubhāvitā /
RCūM, 10, 132.1 eraṇḍatailaluṅgāmbusiddhe śudhyati mākṣikam /
RCūM, 10, 133.2 mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam //
RCūM, 11, 74.2 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //
RCūM, 12, 5.2 nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /
RCūM, 13, 32.1 amṛtāmbusamāyuktaiḥ śilāgandhakatālakaiḥ /
RCūM, 14, 16.1 luṅgāmbubhasmasūtena mriyante daśabhiḥ puṭaiḥ /
RCūM, 14, 47.2 nimbāmbupaṭuliptāni tāpitānyaṣṭavārakam //
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 15, 43.1 kāṃkṣīkāsīsaluṅgāmbumarditaḥ pārado dinam /
RCūM, 15, 45.2 tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //
Rasendrasārasaṃgraha
RSS, 1, 161.2 dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭena siddham //
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 300.2 kṛtvāmbugalitaṃ śuddhaṃ jalena traiphalena vā //
Rasādhyāya
RAdhy, 1, 35.2 tadrasena ca saptāhaṃ piṣṭād yātyambukañcukaḥ //
Rasārṇava
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 18, 8.1 evaṃ saṃśodhya śālyannaṃ kṣīramudgāmbuyāvakaiḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 10.1 nadyambujair bhṛto dhānyair nadīmātraka ucyate /
RājNigh, Āmr, 197.2 rucikṛcchūladoṣaghno bījam ambuprasādanam //
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Pānīyādivarga, 66.1 atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ /
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Śālyādivarga, 7.2 māsair yo 'nyas tribhiḥ syāt sa bhavati nirapo yo 'pi vṛṣṭyambusambhūr eṣa syādvrīhisaṃjñastaditi daśavidhāḥ śālayastu prasiddhāḥ //
RājNigh, Māṃsādivarga, 82.1 kṣārāmbumatsyā guravo 'sradāhadā viṣṭambhadāste lavaṇārṇavādijāḥ /
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 1.0 tathā ambu salilaṃ yoniḥ kāraṇaṃ yasya tadambuyoni dravyam //
Skandapurāṇa
SkPur, 13, 76.2 śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā //
SkPur, 13, 80.1 garjatpayodasthagitendubimbā navāmbusekodgatacārudūrvā /
SkPur, 13, 103.1 svacchāmbupūrṇāśca tathā nalinyaḥ padmotpalānāṃ mukulairupetāḥ /
SkPur, 20, 18.1 sūryānilahutāśāmbucandrākāśadharāya ca /
SkPur, 23, 17.2 śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 19.0 tadanu piśaṅgyaḥ satyo rocanāmbutveneti //
Ānandakanda
ĀK, 1, 4, 355.2 nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam //
ĀK, 1, 6, 12.1 sarvametaddvayapalaṃ takrakṣīrāmbukāṃjikam /
ĀK, 1, 12, 172.2 loḍayettacchilāyāṃ ca kṣipedalpāmbupātrake //
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 494.1 candanośīrakarpūrahimāmbuparilepanam /
ĀK, 1, 19, 33.1 dhārādharāmbudhārābhighātanaṣṭasaroruhā /
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 1, 19, 131.1 cārūttamacchadapaṭāṃ himāmbupariṣecitām /
ĀK, 1, 19, 141.2 vistāritābjapatrasya vījanaiścāmbuvarṣibhiḥ //
ĀK, 1, 19, 202.1 taccāmbusadṛśaṃ svacchaṃ saumyaṃ garbhāya no bhavet /
ĀK, 1, 20, 41.1 bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā /
ĀK, 1, 20, 153.2 mṛgatṛṣṇāmbusaṅkāśaṃ hakāreṇa samanvitam //
ĀK, 1, 20, 173.2 gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham //
ĀK, 1, 21, 94.1 maṇḍalena caturthena nālikerāmbuvad bhavet /
ĀK, 1, 23, 496.1 śilāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet /
ĀK, 1, 23, 497.2 athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam //
ĀK, 1, 26, 164.1 raktavargarajoyuktā raktavargāmbusādhitā /
ĀK, 2, 4, 11.2 nimbvambupaṭuliptāni tāpitānyaṣṭavārakam //
ĀK, 2, 8, 200.2 luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 63.2, 6.0 dvaividhyaṃ ca pañcabhūtātmake dravye gurubhūtapṛthivītoyātirekānmadhuraḥ pāko bhavati śeṣalaghubhūtātirekāt tu kaṭukaḥ pāko bhavati yaduktaṃ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
ĀVDīp zu Ca, Sū., 27, 44.2, 20.0 ambucāriṇa iti jale plavanta ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //
ĀVDīp zu Ca, Cik., 22, 8.2, 10.0 uktaṃ ca hārīte'pi tṛṣṇāsvalakṣaṇaṃ svalakṣaṇaṃ tu tṛṣṇānāṃ sarvadāmbupipāsitā iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 11.0 kiṃvā mukhaśoṣasvarakṣaye eva pūrvarūpaṃ sarvadāmbukāmitvaṃ ca svalakṣaṇaṃ liṅgānāṃ ca lāghavaṃ rogarūpāyās tṛṣṇāyā apāyo gamanamityarthaḥ ayameva tṛṣṇāvyuparamo yad vakṣyamāṇaliṅgānām alpatvaṃ sarvathocchedo hi tṛṣṇālakṣaṇānāṃ na bhavatyeva sahajatṛṣṇāgrastatvenaitallakṣaṇānām alpamātratayāvasthānāt //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
Śyainikaśāstra
Śyainikaśāstra, 5, 20.1 saratkulyāmbuśītāyāṃ niviḍocchritabhūruhaiḥ /
Śyainikaśāstra, 5, 28.1 sadyohṛtaṃ ca madyāmbusiktaṃ candrāṅkasaṃyutam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 290.0 jaipālaṃ rahitaṃ tvagaṅkurarasajñābhirmale māhiṣe nikṣiptaṃ tryahamuṣṇatoyavimalaṃ khalve savāso'rditam liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
Bhāvaprakāśa
BhPr, 7, 3, 37.1 sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 14.1 mārkaṇḍeyas tadodvigno ghaṭaṃ gaṅgāmbupūritaṃ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.2 pākaḥ phalāmbudaśamūlarasena vāyau pitte tu śītamadhurais triphalairvidāryāḥ /
Haribhaktivilāsa
HBhVil, 1, 17.2 śaṅkhādivādanaṃ sāmbuśaṅkhanīrājanaṃ stutiḥ //
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 2, 67.1 śuddhāmbupūrite śaṅkhe kṣiptvā gandhāṣṭakaṃ kalāḥ /
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 96.1 pittolbaṇatvāt prathamāmbudhārāṃ vihāya niḥsāratayānty adhārām /
HYP, Caturthopadeśaḥ, 24.1 dugdhāmbuvat saṃmilitāv ubhau tau tulyakriyau mānasamārutau hi /
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 15.2 jalapūrvāmbusītā ca kumārī nāginī tathā //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
Rasasaṃketakalikā
RSK, 1, 37.1 tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /
RSK, 4, 16.1 rasagandhakanepālā vṛddhā dantyambumaditāḥ /
RSK, 4, 89.2 kapardakāmbulohāni yasmin kṣipte galanti hi //
RSK, 4, 110.1 dinaṃ śītāmbukumbhasthaṃ dinaikaṃ dadhni mahiṣe /
RSK, 4, 112.2 rasaṃ vallaṃ tryahaṃ caikaṃ kārpāsyambusitāyutam //
RSK, 4, 123.2 ṭaṅkaiko'mbuyuto datto raso'yaṃ vāmakaḥ smṛtaḥ //
RSK, 5, 19.1 kaṭphalāmbugilaṃ kṛṣṇāṃ hiṅgulaṃ bolaṭaṅkaṇam /
Rasataraṅgiṇī
RTar, 4, 46.2 parisrutāmbunirmāṇe viśeṣeṇa prayujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.2 apare niyatāhārā vāyubhakṣyāmbubhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 13.2 cāndrāyaṇena cāpyanyamanyaṃ vāyvambubhojanaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 14.1 vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena /
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //
Sātvatatantra
SātT, 8, 2.2 taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā //
Yogaratnākara
YRā, Dh., 161.1 eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /
YRā, Dh., 225.1 athavā daradākṛṣṭaṃ svinnaṃ lavaṇāmbubhāji dolāyām /
YRā, Dh., 384.2 liptaṃ nūtanakharpareṣu vigatasnehaṃ rajaḥsaṃnibhaṃ nimbūkāmbuvibhāvitaṃ ca bahuśaḥ śuddhaṃ guṇāḍhyaṃ bhavet //