Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5810
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kena vṛttena vṛttajño janako mithilādhipaḥ / (1.2) Par.?
jagāma mokṣaṃ dharmajño bhogān utsṛjya mānuṣān // (1.3) Par.?
bhīṣma uvāca / (2.1) Par.?
atrāpy udāharantīmam itihāsaṃ purātanam / (2.2) Par.?
yena vṛttena vṛttajñaḥ sa jagāma mahat sukham // (2.3) Par.?
janako janadevas tu mithilāyāṃ janādhipaḥ / (3.1) Par.?
aurdhvadehikadharmāṇām āsīd yukto vicintane // (3.2) Par.?
tasya sma śatam ācāryā vasanti satataṃ gṛhe / (4.1) Par.?
darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ // (4.2) Par.?
sa teṣāṃ pretyabhāve ca pretyajātau viniścaye / (5.1) Par.?
āgamasthaḥ sa bhūyiṣṭham ātmatattve na tuṣyati // (5.2) Par.?
tatra pañcaśikho nāma kāpileyo mahāmuniḥ / (6.1) Par.?
paridhāvan mahīṃ kṛtsnāṃ jagāma mithilām api // (6.2) Par.?
sarvasaṃnyāsadharmāṇāṃ tattvajñānaviniścaye / (7.1) Par.?
suparyavasitārthaś ca nirdvaṃdvo naṣṭasaṃśayaḥ // (7.2) Par.?
ṛṣīṇām āhur ekaṃ yaṃ kāmād avasitaṃ nṛṣu / (8.1) Par.?
śāśvataṃ sukham atyantam anvicchan sa sudurlabham // (8.2) Par.?
yam āhuḥ kapilaṃ sāṃkhyāḥ paramarṣiṃ prajāpatim / (9.1) Par.?
sa manye tena rūpeṇa vismāpayati hi svayam // (9.2) Par.?
āsureḥ prathamaṃ śiṣyaṃ yam āhuś cirajīvinam / (10.1) Par.?
pañcasrotasi yaḥ satram āste varṣasahasrikam // (10.2) Par.?
taṃ samāsīnam āgamya maṇḍalaṃ kāpilaṃ mahat / (11.1) Par.?
puruṣāvastham avyaktaṃ paramārthaṃ nibodhayat // (11.2) Par.?
iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ / (12.1) Par.?
kṣetrakṣetrajñayor vyaktiṃ bubudhe devadarśanaḥ // (12.2) Par.?
yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate / (13.1) Par.?
āsurir maṇḍale tasmin pratipede tad avyayam // (13.2) Par.?
tasya pañcaśikhaḥ śiṣyo mānuṣyā payasā bhṛtaḥ / (14.1) Par.?
brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī // (14.2) Par.?
tasyāḥ putratvam āgamya striyāḥ sa pibati stanau / (15.1) Par.?
tataḥ sa kāpileyatvaṃ lebhe buddhiṃ ca naiṣṭhikīm // (15.2) Par.?
etan me bhagavān āha kāpileyāya saṃbhavam / (16.1) Par.?
tasya tat kāpileyatvaṃ sarvavittvam anuttamam // (16.2) Par.?
sāmānyaṃ kapilo jñātvā dharmajñānām anuttamam / (17.1) Par.?
upetya śatam ācāryān mohayāmāsa hetubhiḥ // (17.2) Par.?
janakas tv abhisaṃraktaḥ kāpileyānudarśanāt / (18.1) Par.?
utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam // (18.2) Par.?
tasmai paramakalpāya praṇatāya ca dharmataḥ / (19.1) Par.?
abravīt paramaṃ mokṣaṃ yat tat sāṃkhyaṃ vidhīyate // (19.2) Par.?
jātinirvedam uktvā hi karmanirvedam abravīt / (20.1) Par.?
karmanirvedam uktvā ca sarvanirvedam abravīt // (20.2) Par.?
yadarthaṃ karmasaṃsargaḥ karmaṇāṃ ca phalodayaḥ / (21.1) Par.?
tad anāśvāsikaṃ moghaṃ vināśi calam adhruvam // (21.2) Par.?
dṛśyamāne vināśe ca pratyakṣe lokasākṣike / (22.1) Par.?
āgamāt param astīti bruvann api parājitaḥ // (22.2) Par.?
anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ / (23.1) Par.?
ātmānaṃ manyate mohāt tad asamyak paraṃ matam // (23.2) Par.?
atha ced evam apy asti yal loke nopapadyate / (24.1) Par.?
ajaro 'yam amṛtyuś ca rājāsau manyate tathā // (24.2) Par.?
asti nāstīti cāpy etat tasminn asati lakṣaṇe / (25.1) Par.?
kim adhiṣṭhāya tad brūyāl lokayātrāviniścayam // (25.2) Par.?
pratyakṣaṃ hy etayor mūlaṃ kṛtāntaitihyayor api / (26.1) Par.?
pratyakṣo hy āgamo 'bhinnaḥ kṛtānto vā na kiṃcana // (26.2) Par.?
yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā / (27.1) Par.?
anyo jīvaḥ śarīrasya nāstikānāṃ mate smṛtaḥ // (27.2) Par.?
reto vaṭakaṇīkāyāṃ ghṛtapākādhivāsanam / (28.1) Par.?
jātismṛtir ayaskāntaḥ sūryakānto 'mbubhakṣaṇam // (28.2) Par.?
pretya bhūtātyayaś caiva devatābhyupayācanam / (29.1) Par.?
mṛte karmanivṛttiś ca pramāṇam iti niścayaḥ // (29.2) Par.?
na tv ete hetavaḥ santi ye kecin mūrtisaṃsthitāḥ / (30.1) Par.?
amartyasya hi martyena sāmānyaṃ nopapadyate // (30.2) Par.?
avidyākarmaceṣṭānāṃ kecid āhuḥ punarbhavam / (31.1) Par.?
kāraṇaṃ lobhamohau tu doṣāṇāṃ ca niṣevaṇam // (31.2) Par.?
avidyāṃ kṣetram āhur hi karma bījaṃ tathā kṛtam / (32.1) Par.?
tṛṣṇāsaṃjananaṃ sneha eṣa teṣāṃ punarbhavaḥ // (32.2) Par.?
tasmin vyūḍhe ca dagdhe ca citte maraṇadharmiṇi / (33.1) Par.?
anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam // (33.2) Par.?
yadā sa rūpataś cānyo jātitaḥ śrutito 'rthataḥ / (34.1) Par.?
katham asmin sa ity eva saṃbandhaḥ syād asaṃhitaḥ // (34.2) Par.?
evaṃ sati ca kā prītir dānavidyātapobalaiḥ / (35.1) Par.?
yad anyācaritaṃ karma sarvam anyaḥ prapadyate // (35.2) Par.?
yadā hy ayam ihaivānyaiḥ prākṛtair duḥkhito bhavet / (36.1) Par.?
sukhitair duḥkhitair vāpi dṛśyo 'py asya vinirṇayaḥ // (36.2) Par.?
tathā hi musalair hanyuḥ śarīraṃ tat punar bhavet / (37.1) Par.?
pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate // (37.2) Par.?
ṛtuḥ saṃvatsaras tithyaḥ śītoṣṇe ca priyāpriye / (38.1) Par.?
yathātītāni paśyanti tādṛśaḥ sattvasaṃkṣayaḥ // (38.2) Par.?
jarayā hi parītasya mṛtyunā vā vināśinā / (39.1) Par.?
durbalaṃ durbalaṃ pūrvaṃ gṛhasyeva vinaśyati // (39.2) Par.?
indriyāṇi mano vāyuḥ śoṇitaṃ māṃsam asthi ca / (40.1) Par.?
ānupūrvyā vinaśyanti svaṃ dhātum upayānti ca // (40.2) Par.?
lokayātrāvidhānaṃ ca dānadharmaphalāgamaḥ / (41.1) Par.?
yadarthaṃ vedaśabdāś ca vyavahārāś ca laukikāḥ // (41.2) Par.?
iti samyaṅ manasy ete bahavaḥ santi hetavaḥ / (42.1) Par.?
etad astīdam astīti na kiṃcit pratipadyate // (42.2) Par.?
teṣāṃ vimṛśatām evaṃ tat tat samabhidhāvatām / (43.1) Par.?
kvacinniviśate buddhis tatra jīryati vṛkṣavat // (43.2) Par.?
evam arthair anarthaiś ca duḥkhitāḥ sarvajantavaḥ / (44.1) Par.?
āgamair apakṛṣyante hastipair hastino yathā // (44.2) Par.?
arthāṃs tathātyantasukhāvahāṃś ca lipsanta ete bahavo viśulkāḥ / (45.1) Par.?
mahattaraṃ duḥkham abhiprapannā hitvāmiṣaṃ mṛtyuvaśaṃ prayānti // (45.2) Par.?
vināśino hy adhruvajīvitasya kiṃ bandhubhir mitraparigrahaiś ca / (46.1) Par.?
vihāya yo gacchati sarvam eva kṣaṇena gatvā na nivartate ca // (46.2) Par.?
bhūvyomatoyānalavāyavo hi sadā śarīraṃ paripālayanti / (47.1) Par.?
itīdam ālakṣya kuto ratir bhaved vināśino hy asya na śarma vidyate // (47.2) Par.?
idam anupadhi vākyam achalaṃ paramanirāmayam ātmasākṣikam / (48.1) Par.?
narapatir abhivīkṣya vismitaḥ punar anuyoktum idaṃ pracakrame // (48.2) Par.?
Duration=0.23543310165405 secs.