UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 4991
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto viṣapratiṣedhaṃ vyākhyāsyāmaḥ / (1.1)
Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2)
Par.?
mathyamāne jalanidhāvamṛtārthaṃ surāsuraiḥ / (1.3)
Par.?
jātaḥ prāg amṛtotpatteḥ puruṣo ghoradarśanaḥ // (1.4)
Par.?
dīptatejāścaturdaṃṣṭro harikeśo 'nalekṣaṇaḥ / (2.1)
Par.?
jagad viṣaṇṇaṃ taṃ dṛṣṭvā tenāsau viṣasaṃjñitaḥ // (2.2)
Par.?
huṃkṛto brahmaṇā mūrtī tataḥ sthāvarajaṅgame / (3.1)
Par.?
so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam // (3.2)
Par.?
sthiram ityulbaṇaṃ vīrye yat kandeṣu pratiṣṭhitam / (4.1)
Par.?
kālakūṭendravatsākhyaśṛṅgīhālāhalādikam // (4.2)
Par.?
sarpalūtādidaṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam / (5.1)
Par.?
sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam akṛtrimam // (5.2)
Par.?
kṛtrimaṃ garasaṃjñaṃ tu kriyate vividhauṣadhaiḥ / (6.1)
Par.?
hanti yogavaśenāśu cirācciratarācca tat // (6.2)
Par.?
śophapāṇḍūdaronmādadurnāmādīn karoti vā / (7.1)
Par.?
tīkṣṇoṣṇarūkṣaviśadaṃ vyavāyyāśukaraṃ laghu // (7.2)
Par.?
vikāṣi sūkṣmam avyaktarasaṃ viṣamapāki ca / (8.1)
Par.?
ojaso viparītaṃ tat tīkṣṇādyairanvitaṃ guṇaiḥ // (8.2)
Par.?
vātapittottaraṃ nṝṇāṃ sadyo harati jīvitam / (9.1)
Par.?
viṣaṃ hi dehaṃ samprāpya prāg dūṣayati śoṇitam // (9.2)
Par.?
kaphapittānilāṃścānu samaṃ doṣān sahāśayān / (10.1)
Par.?
tato hṛdayam āsthāya dehocchedāya kalpate // (10.2)
Par.?
sthāvarasyopayuktasya vege pūrve prajāyate / (11.1)
Par.?
jihvāyāḥ śyāvatā stambho mūrchā trāsaḥ klamo vamiḥ // (11.2)
Par.?
dvitīye vepathuḥ svedo dāhaḥ kaṇṭhe ca vedanā / (12.1)
Par.?
viṣaṃ cāmāśayaṃ prāptaṃ kurute hṛdi vedanām // (12.2)
Par.?
tāluśoṣastṛtīye tu śūlaṃ cāmāśaye bhṛśam / (13.1)
Par.?
durbale harite śūne jāyete cāsya locane // (13.2)
Par.?
pakvāśayagate todahidhmākāsāntrakūjanam / (14.1)
Par.?
caturthe jāyate vege śirasaścātigauravam // (14.2)
Par.?
kaphapraseko vaivarṇyaṃ parvabhedaśca pañcame / (15.1)
Par.?
sarvadoṣaprakopaśca pakvādhāne ca vedanā // (15.2)
Par.?
ṣaṣṭhe saṃjñāpraṇāśaśca subhṛśaṃ cātisāryate / (16.1)
Par.?
skandhapṛṣṭhakaṭībhaṅgo bhaven mṛtyuśca saptame // (16.2)
Par.?
prathame viṣavege tu vāntaṃ śītāmbusecinam / (17.1)
Par.?
sarpirmadhubhyāṃ saṃyuktam agadaṃ pāyayed drutam // (17.2)
Par.?
dvitīye pūrvavad vāntaṃ viriktaṃ cānupāyayet / (18.1)
Par.?
tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam // (18.2)
Par.?
caturthe snehasaṃyuktam agadaṃ pratiyojayet / (19.1)
Par.?
pañcame madhukakvāthamākṣikābhyāṃ yutaṃ hitam // (19.2)
Par.?
ṣaṣṭhe 'tīsāravat siddhiravapīḍastu saptame / (20.1)
Par.?
mūrdhni kākapadaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet // (20.2)
Par.?
kośātakyagnikaḥ pāṭhā sūryavallyamṛtābhayāḥ / (21.1)
Par.?
śeluḥ śirīṣaḥ kiṇihī haridre kṣaudrasāhvayā // (21.2)
Par.?
punarnave trikaṭukaṃ bṛhatyau śārive balā / (22.1)
Par.?
eṣāṃ yavāgūṃ niryūhe śītāṃ saghṛtamākṣikām // (22.2)
Par.?
yuñjyād vegāntare sarvaviṣaghnīṃ kṛtakarmaṇaḥ / (23.1)
Par.?
tadvan madhūkamadhukapadmakesaracandanaiḥ // (23.2)
Par.?
añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā / (24.1)
Par.?
phalinī trikaṭu spṛkkā nāgapuṣpaṃ sakesaram // (24.2)
Par.?
hareṇur madhukaṃ māṃsī rocanā kākamālikā / (25.1)
Par.?
śrīveṣṭakaṃ sarjarasaḥ śatāhvā kuṅkumaṃ balā // (25.2)
Par.?
tamālapattratālīśabhūrjośīraniśādvayam / (26.1)
Par.?
kanyopavāsinī snātā śuklavāsā madhudrutaiḥ // (26.2)
Par.?
dvijān abhyarcya taiḥ puṣye kalpayed agadottamam / (27.1)
Par.?
vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam // (27.2)
Par.?
namaḥ puruṣasiṃhāya namo nārāyaṇāya ca / (28.1)
Par.?
yathāsau nābhijānāti raṇe kṛṣṇaparājayam // (28.2)
Par.?
etena satyavākyena agado me prasidhyatu / (29.1)
Par.?
namo vaiḍūryamāte hulu hulu rakṣa māṃ sarvaviṣebhyaḥ // (29.2)
Par.?
gauri gāndhāri cāṇḍāli mātaṅgi svāhā / (30.1)
Par.?
piṣṭe ca dvitīyo mantraḥ harimāyi svāhā // (30.2)
Par.?
aśeṣaviṣavetālagrahakārmaṇapāpmasu / (31.1)
Par.?
marakavyādhidurbhikṣayuddhāśanibhayeṣu ca // (31.2)
Par.?
pānanasyāñjanālepamaṇibandhādiyojitaḥ / (32.1)
Par.?
eṣa candrodayo nāma śāntisvastyayanaṃ param // (32.2)
Par.?
jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā / (33.1)
Par.?
svabhāvato vā na guṇaiḥ suyuktaṃ dūṣīviṣākhyāṃ viṣam abhyupaiti // (33.2)
Par.?
vīryālpabhāvād avibhāvyam etat kaphāvṛtaṃ varṣagaṇānubandhi / (34.1)
Par.?
tenārdito bhinnapurīṣavarṇo duṣṭāsrarogī tṛḍarocakārtaḥ // (34.2)
Par.?
mūrchan vaman gadgadavāg vimuhyan bhavecca dūṣyodaraliṅgajuṣṭaḥ / (35.1)
Par.?
āmāśayasthe kaphavātarogī pakvāśayasthe 'nilapittarogī // (35.2)
Par.?
bhaven naro dhvastaśiroruhāṅgo vilūnapakṣaḥ sa yathā vihaṅgaḥ / (36.1)
Par.?
sthitaṃ rasādiṣvathavā vicitrān karoti dhātuprabhavān vikārān // (36.2)
Par.?
prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ / (37.1)
Par.?
duṣṭaṃ dūṣayate dhātūn ato dūṣīviṣaṃ smṛtam // (37.2)
Par.?
dūṣīviṣārtaṃ susvinnam ūrdhvaṃ cādhaśca śodhitam / (38.1)
Par.?
dūṣīviṣārim agadaṃ lehayen madhunāplutam // (38.2)
Par.?
pippalyo dhyāmakaṃ māṃsī lodhram elā suvarcikā / (39.1)
Par.?
kuṭannaṭaṃ nataṃ kuṣṭhaṃ yaṣṭī candanagairikam // (39.2)
Par.?
dūṣīviṣārir nāmnāyaṃ na cānyatrāpi vāryate / (40.1)
Par.?
viṣadigdhena viddhastu pratāmyati muhur muhuḥ // (40.2)
Par.?
vivarṇabhāvaṃ bhajate viṣādaṃ cāśu gacchati / (41.1)
Par.?
kīṭairivāvṛtaṃ cāsya gātraṃ cimicimāyate // (41.2)
Par.?
śroṇipṛṣṭhaśiraḥskandhasaṃdhayaḥ syuḥ savedanāḥ / (42.1)
Par.?
kṛṣṇaduṣṭāsravisrāvī tṛṇmūrchājvaradāhavān // (42.2)
Par.?
dṛṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt / (43.1)
Par.?
āraktapītaparyantaḥ śyāvamadhyo 'tirug vraṇaḥ // (43.2)
Par.?
śūyate pacyate sadyo gatvā māṃsaṃ ca kṛṣṇatām / (44.1)
Par.?
praklinnaṃ śīryate 'bhīkṣṇaṃ sapicchilaparisravam // (44.2)
Par.?
kuryād amarmaviddhasya hṛdayāvaraṇaṃ drutam / (45.1)
Par.?
śalyam ākṛṣya taptena lohenānu dahed vraṇam // (45.2)
Par.?
athavā muṣkakaśvetāsomatvaktāmravallitaḥ / (46.1)
Par.?
śirīṣād gṛdhranakhyāśca kṣāreṇa pratisārayet // (46.2)
Par.?
śukanāsāprativiṣāvyāghrīmūlaiśca lepayet / (47.1)
Par.?
kīṭadaṣṭacikitsāṃ ca kuryāt tasya yathārhataḥ // (47.2)
Par.?
vraṇe tu pūtipiśite kriyā pittavisarpavat / (48.1)
Par.?
saubhāgyārthaṃ striyo bhartre rājñe vāraticoditāḥ // (48.2)
Par.?
garam āhārasaṃpṛktaṃ yacchantyāsannavartinaḥ / (49.1)
Par.?
nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām // (49.2)
Par.?
viṣāṇāṃ cālpavīryāṇāṃ yogo gara iti smṛtaḥ / (50.1)
Par.?
tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ // (50.2)
Par.?
vāyunā pratilomena svapnacintāparāyaṇaḥ / (51.1)
Par.?
mahodarayakṛtplīhī dīnavāg durbalo 'lasaḥ // (51.2)
Par.?
śophavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī / (52.1)
Par.?
svapne gomāyumārjāranakulavyālavānarān // (52.2)
Par.?
prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān / (53.1)
Par.?
manyate kṛṣṇam ātmānaṃ gauro gauraṃ ca kālakaḥ // (53.2)
Par.?
vikarṇanāsānayanaṃ paśyet tadvihatendriyaḥ / (54.1)
Par.?
etairanyaiśca bahubhiḥ kliṣṭo ghorairupadravaiḥ // (54.2)
Par.?
garārto nāśam āpnoti kaścit sadyo 'cikitsitaḥ / (55.1)
Par.?
garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam // (55.2)
Par.?
śuddhahṛcchīlayeddhema sūtrasthānavidheḥ smaran / (56.1)
Par.?
śarkarākṣaudrasaṃyuktaṃ cūrṇaṃ tāpyasuvarṇayoḥ // (56.2)
Par.?
lehaḥ praśamayantyugraṃ sarvayogakṛtaṃ viṣam / (57.1)
Par.?
mūrvāmṛtānatakaṇāpaṭolīcavyacitrakān // (57.2)
Par.?
vacāmustaviḍaṅgāni takrakoṣṇāmbumastubhiḥ / (58.1)
Par.?
pibed rasena vāmlena garopahatapāvakaḥ // (58.2)
Par.?
pārāvatāmiṣaśaṭhīpuṣkarāhvaśṛtaṃ himam / (59.1)
Par.?
garatṛṣṇārujākāsaśvāsahidhmājvarāpaham // (59.2)
Par.?
viṣaprakṛtikālānnadoṣadūṣyādisaṃgame / (60.1)
Par.?
viṣasaṃkaṭam uddiṣṭaṃ śatasyaiko 'tra jīvati // (60.2) Par.?
kṣuttṛṣṇāgharmadaurbalyakrodhaśokabhayaśramaiḥ / (61.1)
Par.?
ajīrṇavarcodravatāpittamārutavṛddhibhiḥ // (61.2)
Par.?
tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ / (62.1)
Par.?
hastimūṣikavāditraniḥsvanair viṣasaṃkaṭaiḥ // (62.2)
Par.?
purovātotpalāmodamadanair vardhate viṣam / (63.1)
Par.?
varṣāsu cāmbuyonitvāt saṃkledaṃ guḍavad gatam // (63.2)
Par.?
visarpati ghanāpāye tad agastyo hinasti ca / (64.1)
Par.?
prayāti mandavīryatvaṃ viṣaṃ tasmād ghanātyaye // (64.2)
Par.?
iti prakṛtisātmyartusthānavegabalābalam / (65.1)
Par.?
ālocya nipuṇaṃ buddhyā karmānantaram ācaret // (65.2)
Par.?
ślaiṣmikaṃ vamanairuṣṇarūkṣatīkṣṇaiḥ pralepanaiḥ / (66.1)
Par.?
kaṣāyakaṭutiktaiśca bhojanaiḥ śamayed viṣam // (66.2)
Par.?
paittikaṃ sraṃsanaiḥ sekapradehair bhṛśaśītalaiḥ / (67.1)
Par.?
kaṣāyatiktamadhurair ghṛtayuktaiśca bhojanaiḥ // (67.2)
Par.?
vātātmakaṃ jayet svādusnigdhāmlalavaṇānvitaiḥ / (68.1)
Par.?
saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ // (68.2)
Par.?
nāghṛtaṃ sraṃsanaṃ śastaṃ pralepo bhojyam auṣadham / (69.1)
Par.?
sarveṣu sarvāvasthāsu viṣeṣu na ghṛtopamam // (69.2)
Par.?
vidyate bheṣajaṃ kiṃcid viśeṣāt prabale 'nile / (70.1)
Par.?
ayatnācchleṣmagaṃ sādhyaṃ yatnāt pittāśayāśrayam / (70.2)
Par.?
suduḥsādhyam asādhyaṃ vā vātāśayagataṃ viṣam // (70.3)
Par.?
Duration=0.17848801612854 secs.