Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 22, 3.0 ud u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhati praitu brahmaṇaspatir ity anupraiti gandharva itthā padam asya rakṣatīti kharam avekṣate nāke suparṇam upa yat patantam ity upaviśati tapto vāṃ gharmo nakṣati svahotobhā pibatam aśvineti pūrvāhṇe yajati //
Atharvaveda (Paippalāda)
AVP, 1, 75, 2.1 śivaṃ kṣetram anamīvaṃ te astūttame nāke adhi tiṣṭhehi /
AVP, 5, 13, 8.1 ājaddviṣaḥ sukṛtasya loke tṛtīye nāke adhi rocane divaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.1 sahasradhāra eva te sam asvaran divo nāke madhujihvā asaścataḥ /
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 6, 123, 5.1 nāke rājan prati tiṣṭha tatraitat prati tiṣṭhatu /
AVŚ, 7, 80, 4.2 ye tvām yajñair yajñiye ardhayanty amī te nāke sukṛtaḥ praviṣṭāḥ //
AVŚ, 9, 5, 4.2 mābhi druhaḥ paruśaḥ kalpayainaṃ tṛtīye nāke adhi vi śrayainam //
AVŚ, 9, 5, 8.2 ījānānāṃ sukṛtāṃ prehi madhyaṃ tṛtīye nāke adhi vi śrayasva //
AVŚ, 10, 7, 43.2 pumān enad vayaty ud gṛṇatti pumān enad vi jabhārādhi nāke //
AVŚ, 11, 1, 36.2 etaiḥ sukṛtair anu gacchema yajñaṃ nāke tiṣṭhantam adhi saptaraśmau //
AVŚ, 13, 1, 11.1 ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ /
AVŚ, 18, 3, 66.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhyacakṣata tvā /
AVŚ, 18, 4, 3.2 tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 1, 16.0 tata evekṣamāṇā mārjālīyaṃ nāke suparṇamiti yaddvandveṣu //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 20.0 tasyaikām utsṛjati nāke suparṇam upa yat patantam iti //
KauṣB, 8, 8, 10.0 nāke suparṇam upa yat patantam iti vrajatsu patantam ity abhirūpām abhiṣṭauti //
Kāṭhakasaṃhitā
KS, 14, 9, 23.0 nāke bṛhatas stotreṇa //
KS, 21, 2, 55.0 yan nākasatsu pañcacūḍā upadadhāti nāka eva yajamānaṃ pratiṣṭhāpayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 9, 6.1 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke pṛthivyāḥ /
MS, 1, 1, 12, 3.1 varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ /
MS, 1, 3, 37, 3.4 tutho vo viśvavedā vibhajatu varṣiṣṭhe adhi nāke pṛthivyāḥ //
MS, 2, 7, 2, 13.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 7, 12, 2.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
MS, 2, 12, 3, 1.13 tena vayaṃ patema bradhnasya viṣṭapaṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
Taittirīyasaṃhitā
TS, 1, 1, 8, 1.12 devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke /
TS, 1, 5, 5, 23.1 varṣiṣṭhe adhi nāke /
Taittirīyāraṇyaka
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 1.0 bhūḥ sruvaṃ gṛhṇāmīti sruvaṃ gṛhītvā varṣiṣṭhe adhi nāka iti vedyadhastātsamidhau nyasyāhīno nirvapāmīti sruvaṃ prakṣālya nirdagdhamiti paryagniṃ kṛtvā niṣṭaptamiti samidhor nidadhyāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 22.8 devas tvā savitā śrapayatu varṣiṣṭhe 'dhi nāke //
VSM, 12, 63.2 yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 12.2 tasyāṃ devāya saṃviśaty uttame nāka iha mādayatām /
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
ĀpŚS, 16, 18, 8.5 sahasradhāre 'va te samasvaran divo nāke madhujihvā asaścataḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
Ṛgveda
ṚV, 9, 73, 4.1 sahasradhāre 'va te sam asvaran divo nāke madhujihvā asaścataḥ /
ṚV, 9, 85, 10.1 divo nāke madhujihvā asaścato venā duhanty ukṣaṇaṃ giriṣṭhām /
ṚV, 9, 85, 11.1 nāke suparṇam upapaptivāṃsaṃ giro venānām akṛpanta pūrvīḥ /
ṚV, 10, 123, 6.1 nāke suparṇam upa yat patantaṃ hṛdā venanto abhy acakṣata tvā /
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /
ṚV, 10, 130, 2.1 pumāṁ enaṃ tanuta ut kṛṇatti pumān vi tatne adhi nāke asmin /
Ṛgvedakhilāni
ṚVKh, 1, 12, 3.2 yā vīreṣu sūriṣu yāpi nāke tebhir naḥ śarma yacchataṃ yuvānā //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Mahābhārata
MBh, 13, 70, 47.2 dattvā taptvā lokam amuṃ prapannā dedīpyante puṇyaśīlāśca nāke //
MBh, 13, 100, 23.2 sa iharddhiṃ parāṃ prāpya pretya nāke mahīyate //
Liṅgapurāṇa
LiPur, 1, 86, 130.1 bhīmaḥ suṣiranāke 'sau bhāskare maṇḍale sthitaḥ /
Matsyapurāṇa
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
Kathāsaritsāgara
KSS, 3, 3, 4.2 abhūdbhuvīva nāke 'pi yasyāpratihatā gatiḥ //
KSS, 6, 2, 69.2 etadvivāhānnāke nau bhūyo bhāvī samāgamaḥ //
Haribhaktivilāsa
HBhVil, 4, 25.2 devarāmāśataṃ nāke labhate satataṃ naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 20.2 pātāle yadi vā martye nāke vā yadi tiṣṭhati /
SkPur (Rkh), Revākhaṇḍa, 55, 5.2 kuru niṣkaṇṭakaṃ rājyaṃ nāke śakra ivāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 3.1 nālabhanta śriyaṃ nāke martye pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 83, 79.1 divyarūpadharo bhūtvā gato nāke kalāpavān /
SkPur (Rkh), Revākhaṇḍa, 87, 5.2 ṛṇatrayavinirmukto nāke dīpyati devavat //
SkPur (Rkh), Revākhaṇḍa, 97, 171.2 sa samāḥ romasaṃkhyātā nāke vasati bhārata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 5, 10, 15.0 nāke suparṇam ity anusaṃyan //