Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kauśikasūtradārilabhāṣya
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 2, 1, 8.0 atha yasyāgnihotraṃ tṛtīye nityahomakāle vicchidyeta kā tatra prāyaścittiḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 104, 1.1 kaḥ pṛśniṃ dhenuṃ varuṇena dattām atharvane sudughāṃ nityavatsām /
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 2, 3, 1.1 nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī /
BaudhDhS, 4, 1, 27.1 praṇave nityayuktasya vyāhṛtīṣu ca saptasu /
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.7 eha vatsaḥ krandatv ā kumāra ā dhenavo bahulā nityavatsāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 6.1 nityavat pūrvau kalpāv eke samāmananti //
BhārŚS, 7, 1, 7.0 sa nityakāmaḥ //
Gautamadharmasūtra
GautDhS, 1, 5, 4.1 nityasvādhyāyaḥ //
GautDhS, 2, 1, 29.1 teṣu tu nityayuktaḥ syāt //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 27.0 mekhalādhāraṇabhaikṣacaryadaṇḍadhāraṇasamidādhānodakopasparśanaprātarabhivādā ity ete nityadharmāḥ //
GobhGS, 3, 2, 55.0 tatraitāni nityavratāni bhavanti //
GobhGS, 4, 5, 11.0 nityaprayuktānāṃ tu prathamaprayogeṣu //
GobhGS, 4, 7, 42.0 prācyūrdhvāvācībhyo 'harahar nityaprayogaḥ //
GobhGS, 4, 8, 9.0 nityaprayogaḥ //
Khādiragṛhyasūtra
KhādGS, 4, 1, 2.0 nityaprayuktānām āditaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 18.0 tāno vā nityatvāt //
KātyŚS, 5, 3, 5.0 trīṇi vā nityatvāt //
KātyŚS, 20, 4, 14.0 nityodakaṃ devayajanaṃ purastāt //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 2.0 nityahotāraṃ tvā kave dyumantaḥ samidhīmahi //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.11 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
Nirukta
N, 1, 2, 5.0 puruṣavidyānityatvāt karmasampattir mantro vede //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 8, 17.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
VasDhS, 25, 9.1 praṇave nityayuktaḥ syād vyāhṛtīṣu ca saptasu /
Vārāhagṛhyasūtra
VārGS, 9, 16.0 nityavratāny āhur ācāryāḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 15.1 avakṛṣyāgrataram idhmād ūrdhve samidhāv ādadhāti nityahotāraṃ tveti /
VārŚS, 1, 5, 2, 6.1 gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 4.0 sa eṣa brahmacāriṇo yajño nityapratataḥ //
ĀpDhS, 1, 11, 21.0 nityapraśnasya cāvidhinā //
ĀpDhS, 2, 7, 1.0 sa eṣa prājāpatyaḥ kuṭumbino yajño nityapratataḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 18, 5.0 nityaśrāddham //
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 2.1 nityavad eke samāmananti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 9, 2.1 nityānugṛhītaḥ syāt //
ĀśvGS, 3, 7, 3.0 yajñopavītī nityodakaḥ saṃdhyām upāsīta vāgyataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 21.0 hotrakāṇām api gāṇagārir nityatvāt sattradharmānvayasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 10.0 nityāhutyor vrīhiyavataṇḍulānām anyatamaddhaviḥ kurvīta //
ŚāṅkhGS, 1, 8, 13.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 1, 9, 11.1 nityāhutiṣu ceti māṇḍūkeyaḥ //
ŚāṅkhGS, 3, 2, 5.2 emāṃ śiśuḥ krandaty ā kumāra emāṃ dhenuḥ krandatu nityavatsety udumbaraśākhāṃ ghṛtenāktāṃ dakṣiṇe dvārye garte nidadhāti //
ŚāṅkhGS, 3, 2, 8.2 emāṃ śiśuḥ krandaty ā kumāra ā syandantāṃ dhenavo nityavatsā iti sthūṇārājam ucchrayati //
ŚāṅkhGS, 4, 11, 21.0 nityodakī //
Ṛgveda
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 9, 12, 7.1 nityastotro vanaspatir dhīnām antaḥ sabardughaḥ /
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
Ṛgvedakhilāni
ṚVKh, 2, 6, 9.1 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
Ṛgvidhāna
ṚgVidh, 1, 11, 1.1 nityaprayogināṃ caiva prayogādau vrataṃ tryaham /
Arthaśāstra
ArthaŚ, 1, 19, 34.1 tasmān nityotthito rājā kuryād arthānuśāsanam /
ArthaŚ, 2, 6, 23.1 nityo nityotpādiko lābho lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 6, 26.1 tayor utpanno nityotpādiko lābhotpādika iti vyayaḥ //
ArthaŚ, 2, 9, 36.2 nityādhikārāḥ kāryāste rājñaḥ priyahite ratāḥ //
Avadānaśataka
AvŚat, 3, 3.12 sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 61.0 kte nityārthe //
Aṣṭādhyāyī, 6, 2, 138.0 śiter nityābahvaj bahuvrīhāv abhasat //
Aṣṭādhyāyī, 8, 1, 4.0 nityavīpsayoḥ //
Carakasaṃhitā
Ca, Sū., 5, 89.2 bhavatyaṅganityatvānnaro 'lpajara eva ca //
Ca, Sū., 10, 18.2 nityānuśāyinaṃ rogaṃ dīrghakālamavasthitam //
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Sū., 16, 32.2 jñāyate nityagasyeva kālasyātyayakāraṇam //
Ca, Sū., 21, 4.3 tadatisthaulyam atisaṃpūraṇād gurumadhuraśītasnigdhopayogād avyāyāmād avyavāyād divāsvapnāddharṣanityatvād acintanād bījasvabhāvāccopajāyate /
Ca, Sū., 30, 27.1 so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca /
Ca, Sū., 30, 27.4 gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ /
Ca, Sū., 30, 27.7 bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti //
Ca, Śār., 1, 60.1 tadeva bhāvādagrāhyaṃ nityatvaṃ na kutaścana /
Ca, Śār., 1, 81.1 nityānubandhaṃ manasā dehakarmānupātinā /
Ca, Śār., 1, 99.1 viṣamābhiniveśo yo nityānitye hitāhite /
Ca, Cik., 1, 4, 34.2 dharmaśāstraparaṃ vidyānnaraṃ nityarasāyanam //
Ca, Cik., 2, 1, 47.3 na nā svapiti rātriṣu nityastabdhena śephasā /
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Mahābhārata
MBh, 1, 13, 13.2 mūṣakena nigūḍhena garte 'smin nityavāsinā //
MBh, 1, 29, 6.1 cakṣurviṣau mahāvīryau nityakruddhau tarasvinau /
MBh, 1, 35, 12.5 sarpān bahūñ jaratkārau nityayuktān samādadhat //
MBh, 1, 56, 31.6 nityotthitaḥ śuciḥ śakto mahābhāratam āditaḥ /
MBh, 1, 56, 32.45 nityotthitaḥ sadā yogī mahābhāratam āditaḥ //
MBh, 1, 57, 6.1 lokyaṃ dharmaṃ pālaya tvaṃ nityayuktaḥ samāhitaḥ /
MBh, 1, 68, 6.16 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha /
MBh, 1, 68, 13.23 varṇāśramaiḥ svadharmasthair nityotsavasamāhitaiḥ /
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 1, 111, 8.1 santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ /
MBh, 1, 124, 30.1 atha tau nityasaṃhṛṣṭau suyodhanavṛkodarau /
MBh, 1, 135, 18.4 nityamṛdbhakṣaṇaparo dinair daśabhir eva ca /
MBh, 1, 143, 19.7 nityānukūlayā bhūtvā kartavyaṃ śobhanaṃ tvayā /
MBh, 1, 151, 25.103 nityakālaṃ subhikṣāste pāñcālāstu tapodhane /
MBh, 1, 151, 25.106 nityakālaṃ pradāsyanti āgantṝṇām ayācitam /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 213, 42.5 gajānāṃ nityamattānāṃ sādibhiḥ samadhiṣṭhitām /
MBh, 2, 5, 28.2 nityayukto ripūn sarvān vīkṣase ripusūdana //
MBh, 2, 8, 6.1 puṇyagandhāḥ srajastatra nityapuṣpaphaladrumāḥ /
MBh, 2, 8, 6.3 vṛkṣāśca vividhāstatra nityapuṣpā manoramāḥ /
MBh, 2, 48, 19.2 śailābhānnityamattāṃśca abhitaḥ kāmyakaṃ saraḥ //
MBh, 2, 50, 7.1 avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu /
MBh, 3, 2, 34.1 tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām /
MBh, 3, 9, 4.2 pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati //
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 48, 3.2 śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau //
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 127, 12.3 nityāturatvād bhūtānāṃ śoka evaikaputratā //
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 164, 45.2 nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani //
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 3, 170, 2.2 paulomaiḥ kālakeyaiś ca nityahṛṣṭair adhiṣṭhitam //
MBh, 3, 170, 4.2 asurair nityamuditaiḥ śūlarṣṭimusalāyudhaiḥ /
MBh, 3, 175, 8.1 nityapuṣpaphalair vṛkṣair himasaṃsparśakomalaiḥ /
MBh, 3, 198, 8.2 hṛṣṭapuṣṭajanākīrṇāṃ nityotsavasamākulām //
MBh, 3, 222, 37.1 avadhānena subhage nityotthānatayaiva ca /
MBh, 3, 222, 56.2 nityakālam ahaṃ satye etat saṃvananaṃ mama //
MBh, 3, 235, 9.2 pāpo 'yaṃ nityasaṃduṣṭo na vimokṣaṇam arhati /
MBh, 3, 236, 3.1 duryodhanasya pāpasya nityāhaṃkāravādinaḥ /
MBh, 4, 5, 24.32 amarṣānnityasaṃrabdho dhṛtarāṣṭrasutān prati /
MBh, 4, 18, 31.1 yastribhir nityasampanno rūpeṇāstreṇa medhayā /
MBh, 4, 27, 23.2 aśubhadviṭ śubhaprepsur nityayajñaḥ śubhavrataḥ /
MBh, 4, 29, 21.1 śāsane nityasaṃyuktaṃ duḥśāsanam anantaram /
MBh, 5, 22, 37.2 priyaścaiṣām ātmasamaśca kṛṣṇo vidvāṃścaiṣāṃ karmaṇi nityayuktaḥ //
MBh, 5, 27, 3.1 alpakālaṃ jīvitaṃ yanmanuṣye mahāsrāvaṃ nityaduḥkhaṃ calaṃ ca /
MBh, 5, 29, 16.1 āmnāyeṣu nityasaṃyogam asya tathāśvamedhe rājasūye ca viddhi /
MBh, 5, 29, 24.2 nityotthito bhūtaye 'tandritaḥ syād eṣa smṛtaḥ śūdradharmaḥ purāṇaḥ //
MBh, 5, 32, 20.1 tavāpīme mantravidaḥ sametya samāsate karmasu nityayuktāḥ /
MBh, 5, 34, 70.1 ātmajñānam anāyāsastitikṣā dharmanityatā /
MBh, 5, 36, 21.1 prāpnoti vai vittam asadbalena nityotthānāt prajñayā pauruṣeṇa /
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 36, 48.1 nityodvignam idaṃ sarvaṃ nityodvignam idaṃ manaḥ /
MBh, 5, 37, 4.1 yaścābhijātaḥ prakarotyakāryaṃ yaścābalo balinā nityavairī /
MBh, 5, 37, 33.1 saṃkliṣṭakarmāṇam atipravādaṃ nityānṛtaṃ cādṛḍhabhaktikaṃ ca /
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 40, 23.1 nityodakī nityayajñopavītī nityasvādhyāyī patitānnavarjī /
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 72, 2.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ /
MBh, 5, 74, 1.2 tathokto vāsudevena nityamanyur amarṣaṇaḥ /
MBh, 5, 82, 17.1 nityahṛṣṭāḥ sumanaso bhāratair abhirakṣitāḥ /
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 5, 88, 74.1 atho dhanaṃjayaṃ brūyā nityodyuktaṃ vṛkodaram /
MBh, 5, 98, 18.1 nityānuṣaktavairā hi bhrātaro devadānavāḥ /
MBh, 5, 135, 9.1 etad dhanaṃjayo vācyo nityodyukto vṛkodaraḥ /
MBh, 5, 160, 16.1 adharmajño nityavairī pāpabuddhir nṛśaṃsakṛt /
MBh, 6, 8, 3.1 tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ /
MBh, 6, 8, 14.1 kālāmraśca mahārāja nityapuṣpaphalaḥ śubhaḥ /
MBh, 6, BhaGī 2, 26.1 atha cainaṃ nityajātaṃ nityaṃ vā manyase mṛtam /
MBh, 6, BhaGī 2, 45.2 nirdvaṃdvo nityasattvastho niryogakṣema ātmavān //
MBh, 6, BhaGī 3, 39.1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MBh, 6, BhaGī 4, 20.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
MBh, 6, BhaGī 5, 3.1 jñeyaḥ sa nityasaṃnyāsī yo na dveṣṭi na kāṅkṣati /
MBh, 6, BhaGī 7, 17.1 teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate /
MBh, 6, BhaGī 8, 14.2 tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ //
MBh, 6, BhaGī 9, 14.2 namasyantaśca māṃ bhaktyā nityayuktā upāsate //
MBh, 6, BhaGī 9, 22.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
MBh, 6, BhaGī 12, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate /
MBh, 6, BhaGī 13, 11.1 adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
MBh, 6, 62, 38.2 sevyate 'bhyarcyate caiva nityayuktaiḥ svakarmabhiḥ //
MBh, 7, 31, 34.2 nityābhitvaritān eva tvarayāmāsa pāṇḍavān //
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 128, 7.2 anyonyam ārdayan rājan nityayattāḥ parākrame //
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 156, 3.2 te 'smābhir nityasaṃduṣṭāḥ saṃśrayeyuśca kauravān //
MBh, 7, 167, 47.1 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ /
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 8, 4, 38.1 gokule nityasaṃvṛddhā yuddhe paramakovidāḥ /
MBh, 8, 31, 22.2 nityamattāś ca mātaṅgāḥ śūrair mlecchair adhiṣṭhitāḥ /
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 58, 9.2 āsthitāḥ kṛtavarmāṇo bhadrā nityamadā dvipāḥ /
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 10, 7, 40.2 nityānandapramuditā vāgīśā vītamatsarāḥ //
MBh, 12, 1, 20.2 amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe //
MBh, 12, 2, 8.2 yuṣmābhir nityasaṃdviṣṭo daivāccāpi svabhāvataḥ //
MBh, 12, 10, 25.1 ete hi nityasaṃnyāsā dṛśyante nirupadravāḥ /
MBh, 12, 24, 3.2 nityapuṣpaphalair vṛkṣair upetau bāhudām anu //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 57, 1.2 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira /
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 74, 11.1 etau hi nityasaṃyuktāvitaretaradhāraṇe /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 75, 22.1 nityodako brāhmaṇaḥ syānnityaśastraśca kṣatriyaḥ /
MBh, 12, 81, 20.1 vyasanānnityabhīto 'sau samṛddhyām eva tṛpyate /
MBh, 12, 82, 8.2 nityotthānena sampannā nāradāndhakavṛṣṇayaḥ //
MBh, 12, 84, 8.2 na tvāṃ nityārthino jahyur akṣudrāḥ satyavādinaḥ //
MBh, 12, 91, 29.1 etebhyo nityayattaḥ syānnaktaṃcaryāṃ ca varjayet /
MBh, 12, 108, 19.2 nityayuktā mahābāho vardhante sarvato gaṇāḥ //
MBh, 12, 119, 18.1 nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ /
MBh, 12, 121, 20.2 dharmapālo 'kṣaro devaḥ satyago nityago grahaḥ //
MBh, 12, 136, 26.1 tasmin baddhe mahāprājñaḥ śatrau nityātatāyini /
MBh, 12, 137, 87.2 anyatra vastuṃ gacched vā vased vā nityamānitaḥ //
MBh, 12, 137, 105.1 nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ /
MBh, 12, 138, 22.1 utthāyotthāya gacchecca nityayukto ripor gṛhān /
MBh, 12, 139, 4.1 aviśvasteṣu sarveṣu nityabhīteṣu pārthiva /
MBh, 12, 152, 23.1 pitṛdevātitheyāśca nityodyuktāstathaiva ca /
MBh, 12, 168, 28.1 nityapramuditā mūḍhā divi devagaṇā iva /
MBh, 12, 170, 11.2 nityodvigno hi dhanavānmṛtyor āsyagato yathā //
MBh, 12, 172, 5.2 nityatṛpta iva brahmanna kiṃcid avamanyase //
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 188, 4.1 nirdvaṃdvā nityasattvasthā vimuktā nityam āśritāḥ /
MBh, 12, 188, 20.2 pūrvaṃ dhyānapathaṃ prāpya nityayogena śāmyati //
MBh, 12, 232, 30.2 ṣaṇmāsānnityayuktasya śabdabrahmātivartate //
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 275, 4.2 nityatṛpta iva svastho bālavacca viceṣṭase //
MBh, 12, 285, 24.1 sveṣu dāreṣu saṃtoṣaḥ śaucaṃ nityānasūyatā /
MBh, 12, 303, 5.2 nityatvād akṣaratvācca kṣarāṇāṃ tattvato 'nyathā //
MBh, 12, 307, 12.1 evaṃbhūteṣu bhūteṣu nityabhūtādhruveṣu ca /
MBh, 12, 309, 7.1 apramatteṣu jāgratsu nityayukteṣu śatruṣu /
MBh, 12, 309, 23.2 svādhyāye tapasi dame ca nityayuktaḥ kṣemārthī kuśalaparaḥ sadā yatasva //
MBh, 12, 316, 54.1 yo jantuḥ svakṛtaistaistaiḥ karmabhir nityaduḥkhitaḥ /
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 12, 323, 32.1 nityāñjalikṛtān brahma japataḥ prāgudaṅmukhān /
MBh, 12, 341, 2.2 dharmanityo jitakrodho nityatṛpto jitendriyaḥ //
MBh, 12, 343, 9.1 prakṛtyā nityasalilo nityam adhyayane rataḥ /
MBh, 12, 347, 12.2 atithīnāṃ ca satkāre nityayuktāsmyatandritā //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 15, 43.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 13, 17, 153.2 nityayuktaḥ śucir bhūtvā prāpnotyātmānam ātmanā //
MBh, 13, 47, 15.1 śūdrāyāṃ brāhmaṇājjāto nityādeyadhanaḥ smṛtaḥ /
MBh, 13, 57, 12.2 guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ //
MBh, 13, 57, 14.1 nityasnāyī bhaved dakṣaḥ saṃdhye tu dve japan dvijaḥ /
MBh, 13, 58, 13.2 arhanto nityasattvasthā yathālabdhopajīvinaḥ //
MBh, 13, 67, 16.2 nityadānāt sarvakāmāṃstilā nirvartayantyuta //
MBh, 13, 80, 26.1 nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ /
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 107, 15.2 nityocchiṣṭaḥ saṃkusuko nehāyur vindate mahat //
MBh, 13, 112, 87.2 sa mṛto mṛgayonau tu nityodvigno 'bhijāyate //
MBh, 13, 128, 36.1 bhaikṣacaryāparo dharmo dharmo nityopavāsitā /
MBh, 13, 128, 36.2 nityasvādhyāyitā dharmo brahmacaryāśramastathā //
MBh, 13, 128, 38.2 dharmo nityopavāsitvaṃ brahmacaryaṃ tathaiva ca //
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 128, 44.1 nityopalepanaṃ dharmastathā nityopavāsitā /
MBh, 13, 129, 9.1 nityasvādhyāyatā dharmo dharmo yajñaḥ sanātanaḥ /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 131, 30.2 yajate nityayajñaiśca svādhyāyaparamaḥ śuciḥ //
MBh, 14, 19, 60.2 ṣaṇmāsānnityayuktasya yogaḥ pārtha pravartate //
MBh, 14, 40, 6.2 dhyānino nityayogāśca satyasaṃdhā jitendriyāḥ //
MBh, 14, 45, 19.1 nityayajñopavītī syācchuklavāsāḥ śucivrataḥ /
MBh, 14, 46, 6.1 mekhalā ca bhavenmauñjī jaṭī nityodakastathā /
MBh, 15, 42, 5.2 teṣāṃ ca nityasaṃvāso na vināśo viyujyatām //
Manusmṛti
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 6, 8.1 svādhyāye nityayuktaḥ syād dānto maitraḥ samāhitaḥ /
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
Mūlamadhyamakārikāḥ
MMadhKār, 10, 2.1 nityapradīpta eva syād apradīpanahetukaḥ /
MMadhKār, 10, 3.2 punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate //
Nyāyasūtra
NyāSū, 2, 2, 14.0 na ghaṭābhāvasāmānyanityatvāt nityeṣu api anityavat upacārāt ca //
NyāSū, 2, 2, 24.0 nāṇunityatvāt //
NyāSū, 2, 2, 37.0 vināśakāraṇānupalabdheś cāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 2, 2, 52.0 nityatve avikārāt anityatve cānavasthānāt //
NyāSū, 2, 2, 55.0 vikāradharmitve nityatvābhāvāt kālāntare vikāropapatteścāpratiṣedhaḥ //
NyāSū, 3, 1, 5.0 tadabhāvaḥ sātmakapradāhe api tannityatvāt //
NyāSū, 3, 2, 23.0 vināśakāraṇānupalabdheścāvasthāne tannityatvaprasaṅgaḥ //
NyāSū, 3, 2, 70.0 nityatvaprasaṅgaśca prāyaṇānupapatteḥ //
NyāSū, 4, 1, 10.0 ātmanityatve pretyabhāvasiddhiḥ //
NyāSū, 4, 1, 26.0 na anityatānityatvāt //
NyāSū, 4, 1, 29.0 sarvaṃ nityam pañcabhūtanityatvāt //
NyāSū, 4, 1, 67.0 aṇuśyāmatānityatvavad vā //
NyāSū, 5, 1, 1.0 sādharmyavaidharmyotkarṣāpakarṣavarṇyāvarṇyavikalpasādhyaprāptyaprāptipraṣaṅgapratidṛṣṭāntānutpattisaṃśayaprakaraṇahetvarthāpattyaviśeṣopapattyupalabdhyanupalabdhinityānityakāryasamāḥ //
NyāSū, 5, 1, 15.0 sāmānyadṛṣṭāntayor aindriyakatve samāne nityānityasādharmyāt saṃśayasamaḥ //
NyāSū, 5, 1, 16.0 sādharmyātsaṃśaye na saṃśayo vaidharmyādubhayathā vā saṃśaye 'tyantasaṃśayaprasaṅgo nityatvānabhyupagamācca sāmānyasyāpratiṣedhaḥ //
NyāSū, 5, 1, 37.0 nityamanityabhāvādanitye nityatvopapatternityasamaḥ //
Pāśupatasūtra
PāśupSūtra, 5, 3.0 nityātmā //
PāśupSūtra, 5, 12.0 ṣaṇmāsānnityayuktasya //
Rāmāyaṇa
Rām, Bā, 6, 23.1 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ /
Rām, Bā, 8, 8.1 sa vane nityasaṃvṛddho munir vanacaraḥ sadā /
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Bā, 9, 21.2 anāsvāditapūrvāṇi vane nityanivāsinām //
Rām, Ay, 9, 29.1 tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī /
Rām, Ay, 89, 13.2 nityavikṣobhitajalāṃ vigāhasva mayā saha //
Rām, Ay, 95, 23.1 tato nityānugas teṣāṃ viditātmā mahāmatiḥ /
Rām, Ār, 5, 11.2 nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ //
Rām, Ār, 12, 22.2 khyātaḥ pañcavaṭīty eva nityapuṣpitakānanaḥ //
Rām, Ār, 22, 10.1 nityāśivakarā yuddhe śivā ghoranidarśanāḥ /
Rām, Ki, 28, 28.1 sa saṃdideśābhimataṃ nīlaṃ nityakṛtodyamam /
Rām, Ki, 42, 44.1 nityapuṣpaphalāś cātra nagāḥ pattrarathākulāḥ /
Rām, Ki, 53, 16.1 smarantaḥ putradārāṇāṃ nityodvignā bubhukṣitāḥ /
Rām, Ki, 66, 35.2 latākusumasaṃbādhaṃ nityapuṣpaphaladrumam //
Rām, Su, 5, 12.1 nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā /
Rām, Su, 12, 7.2 kokilair bhṛṅgarājaiśca mattair nityaniṣevitām //
Rām, Su, 22, 28.1 bhaja prītiṃ praharṣaṃ ca tyajaitāṃ nityadainyatām /
Rām, Yu, 20, 24.1 tato daśagrīvam upasthitāste cārā bahirnityacarā niśācarāḥ /
Rām, Yu, 30, 10.1 nityamattavihaṃgāni bhramarācaritāni ca /
Rām, Yu, 40, 54.2 etenaivopamānena nityajihmā hi rākṣasāḥ //
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Rām, Utt, 23, 20.2 nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam //
Saundarānanda
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 6, 14.1 āryasya sādhoḥ karuṇātmakasya mannityabhīroratidakṣiṇasya /
SaundĀ, 10, 34.1 nityotsavaṃ taṃ ca niśāmya lokaṃ nistandrinidrāratiśokarogam /
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 13.0 adravyavattvena nityatvamuktam //
VaiśSū, 2, 1, 27.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 7.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 13.1 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 2, 2, 31.1 nityavaidharmyāt //
VaiśSū, 3, 2, 2.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 3, 2, 5.0 dravyatvanityatve vāyunā vyākhyāte //
VaiśSū, 7, 1, 8.0 apsu tejasi vāyau ca nityā dravyanityatvāt //
VaiśSū, 7, 2, 2.0 tayornityatvānityatve tejaso rūpasparśābhyāṃ vyākhyāte //
Yogasūtra
YS, 2, 5.1 anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātir avidyā //
YS, 4, 10.1 tāsām anāditvaṃ cāśiṣo nityatvāt //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Amarakośa
AKośa, 1, 77.1 nityānavaratājasramapyathātiśayo bharaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 172.2 vargitair annaleśo 'yam ukto nityopayogikaḥ //
AHS, Sū., 16, 21.1 strīsnehanityamandāgnisukhitakleśabhīruṣu /
AHS, Sū., 18, 3.2 avāmyā garbhiṇī rūkṣaḥ kṣudhito nityaduḥkhitaḥ //
AHS, Sū., 20, 32.2 marśavacca guṇān kuryāt sa hi nityopasevanāt //
AHS, Sū., 20, 33.2 tailam eva ca nasyārthe nityābhyāsena śasyate //
AHS, Utt., 39, 179.2 śāntaṃ sadvṛttanirataṃ vidyān nityarasāyanam //
AHS, Utt., 40, 29.1 payo'nupānaṃ yo lihyān nityavegaḥ sa nā bhavet /
Bodhicaryāvatāra
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 9, 132.2 sukhādīnāṃ ca nityatvaṃ kadācin nopalabhyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 25.2 jahi ghātaya bālaṃ me patiṃ nityapramādinam //
BKŚS, 11, 89.2 nityotkṣapitam akṣībaṃ tyaktvā sthāsyāmy avedanaḥ //
BKŚS, 21, 131.2 acirān nityakāmyāni karmāṇi niravartayat //
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 334.1 athānītenāmunā manmocanāya śapathaḥ kṛtaḥ ahaṃ ca rahasyānirbhedāya vinigaḍīkṛtaśca snānabhojanavilepanānyanubhūya nityāndhakārādbhittikoṇādārabhyoragāsyena suraṅgām akaravam //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 7, 66.0 śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Kāmasūtra
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 4, 1, 38.1 nityanaimittikeṣu karmasūcito vyayaḥ /
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
Kāvyālaṃkāra
KāvyAl, 5, 31.1 atha nityāvinābhāvi dṛṣṭaṃ jagati kāraṇam /
Kūrmapurāṇa
KūPur, 1, 1, 92.2 nityānandaṃ svayaṃjyotir akṣaraṃ tamasaḥ param //
KūPur, 1, 2, 81.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
KūPur, 1, 3, 26.2 nityānandaṃ nirābhāsaṃ tasminneva layaṃ vrajet //
KūPur, 1, 11, 118.1 nirguṇā nityavibhavā niḥsārā nirapatrapā /
KūPur, 1, 11, 120.2 akalaṅkā nirādhārā nityasiddhā nirāmayā //
KūPur, 1, 11, 155.1 satkriyā girijā śuddhā nityapuṣṭā nirantarā /
KūPur, 1, 11, 157.2 padmānanā padmanibhā nityatuṣṭāmṛtodbhavā //
KūPur, 1, 11, 289.1 teṣāṃ nityābhiyuktānāṃ māyātattvasamutthitam /
KūPur, 1, 11, 303.2 nityānandaṃ nirābhāsaṃ nirguṇaṃ tamasaḥ param //
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 1, 47, 42.1 nityapuṣṭā nirātaṅkā nityānandāśca bhoginaḥ /
KūPur, 1, 47, 48.1 sarvaśaktisamāyuktā nityānandāśca nirmalāḥ /
KūPur, 2, 2, 17.1 nityoditaḥ svayaṃjyotiḥ sarvagaḥ puruṣaḥ paraḥ /
KūPur, 2, 7, 2.2 nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama //
KūPur, 2, 9, 13.2 tad vijñāya parimucyeta vidvān nityānandī bhavati brahmabhūtaḥ //
KūPur, 2, 10, 9.2 nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ //
KūPur, 2, 10, 13.2 tadbhāsedamakhilaṃ bhāti nityaṃ tannityabhāsamacalaṃ sadvibhāti //
KūPur, 2, 10, 14.1 nityoditaṃ saṃvidā nirvikalpaṃ śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
KūPur, 2, 10, 15.1 nityānandamamṛtaṃ satyarūpaṃ śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
KūPur, 2, 11, 7.1 yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
KūPur, 2, 11, 82.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
KūPur, 2, 11, 87.1 evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
KūPur, 2, 11, 88.2 teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham //
KūPur, 2, 15, 5.1 svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 31, 57.1 nityānandāya vibhave namo 'stvānandamūrtaye /
KūPur, 2, 35, 31.2 anādinityabhūtaye varāhaśṛṅgadhāriṇe //
Laṅkāvatārasūtra
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.34 nanu bhagavaṃstīrthakarā api nityācintyavādinaḥ kāraṇānām bhagavānāha na mahāmate tīrthakarāṇāṃ kāraṇasya nityācintyatāṃ prāpnoti /
LAS, 2, 132.35 tatkasya hetoḥ tīrthakarāṇāṃ mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.36 yasya mahāmate nityācintyaṃ na hetusvalakṣaṇayuktam tatkathakenābhivyajyate nityamacintyamiti nityācintyavādaḥ punarmahāmate yadi hetusvalakṣaṇayuktaḥ syāt nityaṃ kāraṇādhīnahetulakṣaṇatvānnityam acintyaṃ na bhavati /
LAS, 2, 132.37 mama tu mahāmate paramārthanityācintyaṃ paramārthalakṣaṇahetuyuktaṃ bhāvābhāvavigataṃ pratyātmāryādhigamalakṣaṇatvāl lakṣaṇavatparamārthajñānahetutvāc ca hetumadbhāvābhāvavigatatvād akṛtakākāśanirvāṇanirodhadṛṣṭāntasādharmyānnityam /
LAS, 2, 132.38 ata etanmahāmate tīrthakaranityācintyavādatulyaṃ na bhavati /
LAS, 2, 132.39 nityācintyataiveyaṃ mahāmate tathāgatānāṃ pratyātmāryajñānādhigamatathatā /
LAS, 2, 132.40 tasmāttarhi mahāmate bodhisattvena mahāsattvena nityācintyapratyātmāryajñānādhigamāya yogaḥ karaṇīyaḥ /
LAS, 2, 132.41 punaraparaṃ mahāmate nityācintyatā tīrthakarāṇām anityabhāvavilakṣaṇahetutvāt /
LAS, 2, 132.43 yadi punarmahāmate tīrthakarāṇāṃ nityācintyatā kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā anumānabuddhyā nityaṃ samāpyate tenaiva hetunā mamāpi mahāmate kṛtakabhāvābhāvādanityatāṃ dṛṣṭvā nityamahetūpadeśāt /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.46 mama tu mahāmate nityācintyatā pratyātmāryādhigamalakṣaṇahetutvāt kṛtakabhāvābhāvavarjitatvānnityam na bāhyabhāvābhāvanityānityānupramāṇān nityam /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 132.47 yasya punarmahāmate bāhyābhāvān nityānumānānnityācintyatvānnityam tasyā nityācintyatāyāḥ svahetulakṣaṇaṃ na jānīte /
LAS, 2, 163.1 nityānityaṃ tathaikatvamubhayaṃ nobhayaṃ tathā /
Liṅgapurāṇa
LiPur, 1, 17, 29.1 nityāntā hyaṇavo baddhāḥ sṛṣṭāḥ krodhodbhavādayaḥ /
LiPur, 1, 21, 87.1 yogāś ca tvāṃ dhyāyino nityasiddhaṃ jñātvā yogān saṃtyajante punastān /
LiPur, 1, 48, 26.1 īśānyāmīśvarakṣetre nityārcā ca vyavasthitā /
LiPur, 1, 65, 74.1 nṛtyapriyo nityanṛtyo nartanaḥ sarvasādhakaḥ /
LiPur, 1, 85, 100.1 puraścaraṇajāpī vāpi vā nityajāpakaḥ /
LiPur, 1, 85, 101.1 yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavennaraḥ /
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 1, 92, 42.2 manmanā mama bhaktaś ca mayi nityārpitakriyaḥ //
LiPur, 1, 96, 107.1 ihāsmānpāhi bhagavan nityāhatamahābalaḥ /
LiPur, 1, 98, 157.2 praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ //
LiPur, 2, 10, 6.2 nityaśuddhasvabhāvena nityabuddho nisargataḥ //
LiPur, 2, 10, 6.2 nityaśuddhasvabhāvena nityabuddho nisargataḥ //
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 45, 85.1 nityanaimittikādīni kuryād vā saṃtyajet tu vā /
Matsyapurāṇa
MPur, 114, 74.2 nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ //
MPur, 117, 18.2 nityārkatāpaviṣamairagamyairmanasā yutam //
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
MPur, 161, 48.1 puṇyagandhasrajaścātra nityapuṣpaphaladrumāḥ /
Meghadūta
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Megh, Uttarameghaḥ, 3.1 yatronmattabhramaramukharāḥ pādapā nityapuṣpā haṃsaśreṇīracitaraśanā nityapadmā nalinyaḥ /
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Megh, Uttarameghaḥ, 3.2 kekotkaṇṭhā bhuvanaśikhino nityabhāsvatkalāpā nityajyotsnāḥ prahitatamovṛttiramyāḥ pradoṣāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 40, 4.0 atra sad iti nityatve //
PABh zu PāśupSūtra, 1, 40, 13.0 āha kiṃ nityānāditve sati puruṣavaj jāyate //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 5, 41.0 kāraṇeśvaranityatvāt patinityatvam //
PABh zu PāśupSūtra, 2, 5, 43.0 pālakanityatvāc ca pālyamapi nityam //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 5, 3, 1.0 atra nityatvaviśeṣaṇenānityatvaṃ nivartate //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 12, 8.0 yasmādāha ṣaṇmāsānnityayuktasya //
PABh zu PāśupSūtra, 5, 12, 19.0 nityayuktasya iti ṣaṣṭhī //
PABh zu PāśupSūtra, 5, 13, 10.0 tasmāt ṣaṣṭhaprathamamāsayorabhyantare nityayuktasya kramaśo guṇāḥ sampravartante //
PABh zu PāśupSūtra, 5, 24, 4.2 praṇave nityayuktasya vyāhṛtiṣu ca saptasu /
PABh zu PāśupSūtra, 5, 29, 12.1 prathamo vidyālābhastapaso lābho'tha devanityatvam /
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 157.0 viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 63.2 devanityatve kastarhi upāya ityāha japadhyānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 102.0 devanityatvameva sadāsmṛtir ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 105.0 yathā devanityatvaṃ pratyadhyayanadhyānayorevopāyatvaṃ dharmaṃ ca prati caryāyā eva tadanugrāhakatvenānusnānādiyamayantraṇādir apyupāyatvam upacaryate tathā sthitiṃ prati smṛtireva prādhānyenopāyas tadanugrāhakatvenendriyajayo 'pyupāyatvenokta ityato nendriyajayād ityanena virodhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 111.0 deve bhāvābhyāsataratvaṃ devanityatvamiti //
Saṃvitsiddhi
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 133.2 ātmano nityamuktatvān nityasiddhaiva sā yataḥ //
SaṃSi, 1, 135.1 avidyāpratibaddhatvād atha sā nityasaty api /
SaṃSi, 1, 137.1 tathaiva nityasiddhātmasvarūpānavabodhataḥ /
SaṃSi, 1, 144.1 na muktir nityasiddhatvāt na brahmāsmīti dhīr api /
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
Suśrutasaṃhitā
Su, Sū., 24, 11.1 bhūyo 'tra jijñāsyaṃ kiṃ vātādīnāṃ jvarādīnāṃ ca nityaḥ saṃśleṣaḥ paricchedo vā iti yadi nityaḥ saṃśleṣaḥ syāttarhi nityāturāḥ sarva eva prāṇinaḥ syuḥ athāpyanyathā vātādīnāṃ jvarādīnāṃ cānyatra vartamānānāmanyatra liṅgaṃ na bhavatīti kṛtvā yaducyate vātādayo jvarādīnāṃ mūlānīti tanna /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Nid., 1, 6.1 svātantryānnityabhāvācca sarvagatvāttathaiva ca /
Su, Śār., 1, 16.1 na cāyurvedaśāstreṣūpadiśyante sarvagatāḥ kṣetrajñā nityāś ca asarvagateṣu ca kṣetrajñeṣu nityapuruṣakhyāpakān hetūn udāharanti āyurvedaśāstreṣvasarvagatāḥ kṣetrajñā nityāśca tiryagyonimānuṣadeveṣu saṃcaranti dharmādharmanimittaṃ ta ete 'numānagrāhyāḥ paramasūkṣmāścetanāvantaḥ śāśvatā lohitaretasoḥ saṃnipāteṣvabhivyajyante yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa eṣa karmapuruṣaścikitsādhikṛtaḥ //
Su, Śār., 3, 27.2 sṛmarād vignamanasaṃ nityabhītaṃ ca taittirāt //
Su, Śār., 4, 38.1 sarvartuṣu divāsvāpaḥ pratiṣiddho 'nyatra grīṣmāt pratiṣiddheṣvapi tu bālavṛddhastrīkarśitakṣatakṣīṇamadyanityayānavāhanādhvakarmapariśrāntānām abhuktavatāṃ medaḥsvedakapharasaraktakṣīṇānām ajīrṇināṃ ca muhūrtaṃ divāsvapanam apratiṣiddham /
Su, Utt., 38, 10.1 vandhyāṃ naṣṭārtavāṃ vidyādviplutāṃ nityavedanām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 10.2, 1.52 tathā vyaktaṃ liṅgam aliṅgam avyaktaṃ nityatvāt /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.5 duḥkhasya nityatvād vā taducchedopāyāparijñānād vā /
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
STKau zu SāṃKār, 11.2, 1.17 prasavadharmeti vaktavye matvarthīyaḥ prasavadharmasya nityayogam ākhyātum /
STKau zu SāṃKār, 11.2, 1.22 ahetumannityatvādi pradhānasādharmyam asti puruṣasya evam anekatvam vyaktasādharmyam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.1 upanīto brahmacārī mekhalopavītājinadaṇḍadhārī snātvā tarpaṇaṃ brahmayajñaṃ sāyaṃ prātaḥ saṃdhyopāsanasamiddhomau ca kurvan guroḥ pādāv upasaṃgṛhya nityābhivandī vratenādhyayanaṃ karoti /
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 22.1, 1.0 gurutvaṃ karmaṇo'samavāyikāraṇamuktam tad anumīyatām na tvākāśasyāsamavāyikāraṇatvaṃ yujyate nityatvadravyatvānāśritatvair ākāśasya gurutvādinā asamavāyikāraṇena vaidharmyāt //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 2, 2, 13.1, 1.0 adravyavattvād vāyuvad dravyatvanityatve diśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 4, 1, 4, 1.0 yadā khalu sarvaṃ kāryamanityam ityucyate tadānena nityatvasya viśeṣapratiṣedhena kāryaviṣayeṇa kiṃcit kāraṇaṃ nityamiti jñāyate //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 15.1, 1.0 nitye ityadhyāyanāma yadupalabhyate tatrāvaśyaṃ mahattvam aṇutve tu paramāṇudvyaṇukamanasāmanupalabdhiḥ evaṃ nityākhye'dhyāye upalabdhyanupalabdhyoḥ kāraṇe mahattvāṇutve kathite bhavataḥ upalabdhau mahattvasya niyamāt //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 2, 1.0 yathā dravyanityatvāt tejaḥparamāṇurūpasparśau nityau evam ekatvaikapṛthaktve nityadravyavartinī nitye yathā cānitye tejasi dravyānityatvād anityau rūpasparśau tathaiva kāryavartinī anitye ekatvaikapṛthaktve //
VaiSūVṛ zu VaiśSū, 7, 2, 29.1, 4.0 jātervyaktau viśeṣāṇāṃ ca nityadravyeṣu samavāyaḥ ityuktaṃ bhavati //
Viṣṇupurāṇa
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 35.2 yeyaṃ nityasthitir brahman nityasargas tatheritaḥ /
ViPur, 1, 7, 35.3 nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām //
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 20, 12.1 nityānitya prapañcātman niṣprapañcāmalāśraya /
ViPur, 3, 8, 22.2 nityodakī bhavedvipraḥ kuryāccāgniparigraham //
ViPur, 3, 8, 31.2 nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām //
ViPur, 3, 10, 3.2 yadetaduktaṃ bhavatā nityanaimittikāśritam /
ViPur, 3, 11, 25.2 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
ViPur, 3, 18, 40.2 pakṣaṃ nityakriyāhāneḥ kartā maitreya mānavaḥ //
ViPur, 4, 1, 1.3 tan mahyaṃ guruṇākhyātaṃ nityanaimittikātmakam //
Viṣṇusmṛti
ViSmṛ, 2, 6.1 kṣatriyasya śastranityatā //
ViSmṛ, 3, 69.1 paracakropaghātāṃś ca śastranityatayā //
ViSmṛ, 64, 35.1 evaṃ nityasnāyī syāt //
ViSmṛ, 64, 42.1 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
ViSmṛ, 64, 42.2 nityasnānena pūyante ye 'pi pāpakṛto narāḥ //
ViSmṛ, 89, 4.1 kārttikaṃ sakalaṃ māsaṃ nityasnāyī jitendriyaḥ /
ViSmṛ, 91, 2.1 taḍāgakṛn nityatṛpto vāruṇaṃ lokam aśnute //
ViSmṛ, 96, 30.1 nityāndhakāre garbhe vasatim //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.6 saṃpratipattinityatayā nityaḥ śabdārthasaṃbandha ity āgaminaḥ pratijānate //
YSBhā zu YS, 2, 5.1, 1.1 anitye kārye nityakhyātiḥ //
YSBhā zu YS, 2, 22.1, 3.1 ataśca dṛgdarśanaśaktyor nityatvād anādiḥ saṃyogo vyākhyāta iti //
YSBhā zu YS, 2, 23.1, 14.1 pradhānaṃ sthityaiva vartamānaṃ vikārākaraṇād apradhānaṃ syāt tathā gatyaiva vartamānaṃ vikāranityatvād apradhānaṃ syāt //
YSBhā zu YS, 2, 32.1, 12.1 syānnityamukto 'mṛtabhogabhāgī //
YSBhā zu YS, 4, 10.1, 1.1 tāsāṃ vāsanānām āśiṣo nityatvād anāditvam //
Śatakatraya
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 1, 47.2 nityavyayā pracuranityadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 107.2 bhogaḥ ko 'pi sa eka eva paramo nityoditā jṛmbhaṇe yatsvādād virasā bhavanti viṣayās trailokyarājyādayaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 8.1 ihāmutra viraktasya nityānityavivekinaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 27, 17.3 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho //
BhāgPur, 3, 33, 27.1 nityārūḍhasamādhitvāt parāvṛttaguṇabhramā /
BhāgPur, 4, 9, 15.1 tvaṃ nityamuktapariśuddhavibuddha ātmā kūṭastha ādipuruṣo bhagavāṃs tryadhīśaḥ /
BhāgPur, 4, 21, 40.2 yannityasambandhaniṣevayā tataḥ paraṃ kimatrāsti mukhaṃ havirbhujām //
BhāgPur, 11, 3, 19.1 nityārtidena vittena durlabhenātmamṛtyunā /
BhāgPur, 11, 10, 14.2 nānātvam atha nityatvaṃ lokakālāgamātmanām //
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 10, 37.2 nityabaddho nityamukta eka eveti me bhramaḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
BhāgPur, 11, 11, 7.2 yo 'vidyayā yuk sa tu nityabaddho vidyāmayo yaḥ sa tu nityamuktaḥ //
Bhāratamañjarī
BhāMañj, 6, 73.1 ahaṃ tu nityadharmasya sthitaye guptaye satām /
BhāMañj, 6, 77.1 jñānāgninā dagdhakarmā nityānando nirāśrayaḥ /
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 747.2 aviluptaḥ kathaṃ brahmannityatuṣṭo 'bhilakṣyase //
BhāMañj, 13, 749.2 taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
AmarŚās (Komm.) zu AmarŚās, 7.1, 1.0 protkṣiptaṃ vṛṣaṇasya golakayugaṃ madhye dhvajaṃ proddhvajaṃ nityordhve bata śaṅkhasāraṇavidhau vaktraṃ vidheyaṃ nijam //
Garuḍapurāṇa
GarPur, 1, 49, 15.1 yastvātmaratireva syānnityatṛpto mahāmuniḥ /
GarPur, 1, 50, 73.2 nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ //
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Hitopadeśa
Hitop, 1, 25.2 īrṣyī ghṛṇī tv asaṃtuṣṭaḥ krodhano nityaśaṅkitaḥ /
Hitop, 1, 25.3 parabhāgyopajīvī ca ṣaḍ ete nityaduḥkhitāḥ //
Hitop, 1, 59.2 so 'vadad aham atra gaṅgātīre nityasnāyī nirāmiṣāśī brahmacārī cāndrāyaṇavratam ācaraṃs tiṣṭhāmi /
Hitop, 2, 104.1 niyogyarthagrahopāyo rājñā nityaparīkṣaṇam /
Hitop, 2, 174.3 nityavyayā pracuraratnadhanāgamā ca vārāṅganeva nṛpanītir anekarūpā //
Hitop, 3, 102.21 etat sarvaṃ nityakṛtyaṃ kṛtvā rājadvāram aharniśaṃ khaḍgapāṇiḥ sevate /
Kathāsaritsāgara
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 5, 1, 232.2 deśe tatra tataḥ prabhṛtyanudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 155.1 kāmino 'pi hi nityārthaṃ kuryur evopavāsanam /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Mātṛkābhedatantra
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 5.1 nityavyāpakacicchaktinidhir apyarthasiddhaye /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 3.1 nanu mithyātvahetūnāṃ doṣāṇāṃ kartrāśrayatvād akṛtakatvena nityatvāt śrutes tasyāḥ prāmāṇyāya ko 'yam upahāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 13.0 tasmāt svabhāvasiddhanityaniratiśayanirmalasarvārthadṛkkriyaḥ patipadārthaḥ pūrvam uddiṣṭo 'nena lakṣitaḥ parīkṣyate purastāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 23.0 nityabodhasukhādyaiś ca dharmair yuktaḥ sa tiṣṭhati iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 2.2, 4.0 tatra na tāvadīśvaropayogi nahi pṛthivyādibhistasya svātmanyarthakriyā kācitkriyate nityaparipūrṇasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 14.0 na ca vyāpakatvanityatvāder muktāv evodayāt saṃsāryavasthāyām abhāva iti mantavyam asadutpattyasambhavasyopapādayiṣyamāṇatvād iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 5.0 sa eva sakalajagadanugrahe nityodyuktatvād arkeṇopamitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 2.0 taccaitad yadyapi vyāpārajanyaṃ tathāpi pravāhanityatvād ādimattvaṃ nāsyopapadyata iti carcitaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 2.0 vyāpi ca tat sarvagataṃ svakāryavyāpakatvena anaśvaraṃ nityatvāt mahāpralaye 'pi ātmavad īśvaravacca tasyāvasthānāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
Narmamālā
KṣNarm, 1, 28.1 devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ /
KṣNarm, 1, 133.1 vilumpanvipragodevanityanaimittikavyayam /
KṣNarm, 2, 11.1 nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham /
KṣNarm, 2, 104.2 bindūpabindunityārdramahālālāṭakarparaḥ //
KṣNarm, 3, 10.1 tato nityāvadhānena bhagaliṅgavibhūṣitam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 3.4, 22.0 atrocyata dvidoṣaliṅgam viharediti apraharṣa tatra vedayitā nityabhītaṃ atrocyata dvidoṣaliṅgam viharediti nityabhītaṃ dvidoṣaliṅgam ityādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 3.0 akaraṇe pratyavāyāt nityatvaṃ chedanādipāpanivartakatvāt kāmyatvaṃ ca //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.1 khalayajñasya nityatvaṃ śaivapurāṇe darśitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 463.2 svādhyāye nityayuktaḥ syād bahirmālyaṃ ca dhārayet //
Rasamañjarī
RMañj, 4, 12.2 tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RMañj, 6, 313.2 arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam //
Rasaratnasamuccaya
RRS, 6, 26.0 eva nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
Rasaratnākara
RRĀ, R.kh., 1, 23.2 anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 3, 220.3 icchāsiddho mahāvīro nityānandamayo bhavet //
RRĀ, V.kh., 1, 38.2 evaṃ nityārcanaṃ tatra kartavyaṃ rasasiddhaye //
Rasendracintāmaṇi
RCint, 1, 19.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RCint, 7, 21.2 tatra gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam //
RCint, 8, 239.2 nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //
Rasendrasārasaṃgraha
RSS, 1, 367.2 tatra gomūtrakaṃ dattvā pratyahaṃ nityanūtanam //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
Rasārṇava
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 2, 13.1 jitendriyāḥ kleśasahā nityodyamasamanvitāḥ /
Ratnadīpikā
Ratnadīpikā, 1, 16.1 putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe /
Rājanighaṇṭu
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, Kar., 205.2 vācoyuktisthiraparimalaṃ vargam enaṃ paṭhitvā nityāmodair mukhasarasijaṃ vāsayatv āśu vaidyaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 33.0 na cedamadṛṣṭacaramiti mantavyaṃ viṣṇusvāmimatānusāribhiḥ nṛpañcāsyaśarīrasya nityatvopapādanāt //
SDS, Rāseśvaradarśana, 34.2 saccinnityanijācintyapūrṇānandaikavigraham /
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 2.0 yattadoś ca nityābhisambandhāt yadityetadanuktam apyarthāl labhyate //
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
SarvSund zu AHS, Sū., 16, 21.2, 5.0 strīsnehayornityaśabdena sambandhaḥ strīnityeṣu snehanityeṣu cetyarthaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 9.2, 2.0 na tu tadaiva bhavati tasya nityatvāt //
SpandaKārNir zu SpandaKār, 1, 21.2, 1.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.2 mayyāveśya mano ye māṃ nityayuktā upāsate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.3 svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrasāra
TantraS, 2, 2.0 yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ //
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, Trayodaśam āhnikam, 42.0 nityanaimittikayos tu sthaṇḍilādyarcanahavane eva //
TantraS, 21, 6.0 brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣācca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate //
Tantrāloka
TĀ, 1, 61.2 vibhutvātsarvago nityabhāvādādyantavarjitaḥ //
TĀ, 1, 319.1 prayojanaṃ śeṣavṛtternityārcā sthaṇḍile parā /
TĀ, 2, 4.2 svabhāva eva mantavyaḥ sa hi nityodito vibhuḥ //
TĀ, 5, 122.2 ānandapūrṇe dhāmnyāste nityoditacidātmakaḥ //
TĀ, 7, 5.2 khe rasaikākṣi nityotthe tadardhaṃ dvikapiṇḍake //
TĀ, 7, 43.2 nityodaye mahātattve udayasthe sadāśive //
TĀ, 26, 11.1 tatraiṣāṃ śeṣavṛttyarthaṃ nityanaimittike dhruve /
TĀ, 26, 15.1 tatrādau śiśave brūyād gurur nityavidhiṃ sphuṭam /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 14.2 trāsayuktā kuṇḍalinī praviśennityamandiram //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 10.1, 3.0 tena mahāmarīcīnāṃ nirāvaraṇakrameṇa pratyekasmin pravāhe udyogāvabhāsacarvaṇālaṃgrāsaviśrāntirūpāṇāṃ mahāsaṃvidraśmīnāṃ vikāsaḥ niyatāniyatacidacitprathāvigalanena nityavikasvarasvabhāvo mahāprabodhaḥ satatam avinaśvaratayā sarvatra sarvataḥ sarvadaiva sthita iti mahāvākyārthaḥ //
Ānandakanda
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 3, 45.1 upaspṛśya ca saṃkalpya nityatarpaṇamācaret /
ĀK, 1, 4, 374.1 catuḥṣaṣṭiguṇe jīrṇe nityāyuḥ śatakoṭibhiḥ /
ĀK, 1, 15, 28.1 evaṃ nityopasevī yaḥ kuñcitasnigdhakuntalaḥ /
ĀK, 1, 15, 288.1 amuṣya sevāṃ kurvanti priyaṃ nityahitaṃ tathā /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 16, 120.2 tataḥ prātaḥ samutthāya kṛtvā nityavidhiṃ śuciḥ //
ĀK, 1, 19, 1.2 bhagavan tvatprasādena nityācārakramaḥ śrutaḥ /
ĀK, 1, 20, 21.1 nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
ĀK, 1, 21, 83.2 sambhaveccakravartitvaṃ punarnityotsavojjvalam //
ĀK, 1, 22, 24.1 gṛhe sthite ca vandāke nityaiśvaryaṃ prajāyate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 24.2, 14.0 tacca nityatvaṃ sūtrasthānānte vyutpādanīyam //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 66.2, 6.0 etena rasaḥ pratyakṣeṇaiva vipākastu nityaparokṣaḥ tatkāryeṇānumīyate vīryaṃ tu kiṃcidanumānena yathā saindhavagataṃ śaityam ānūpamāṃsagataṃ vā auṣṇyaṃ kiṃcic ca vīryaṃ pratyakṣeṇaiva yathā rājikāgatam auṣṇyaṃ ghrāṇena picchilaviśadasnigdharūkṣādayaḥ cakṣuḥsparśanābhyāṃ niścīyanta iti vākyārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 4.0 atraivānāder nityatve śāstrāntarasaṃmatim apyāha sadityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 1.0 kiṃ tannityatvamityāha tadevetyādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 3.0 tannityatvaṃ na kuto'pi bhāvādbhavati nityaṃ hi na kuto'pi bhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 13.0 atīndriyam ityanena cendriyagrahaṇāyogyaṃ yat kenāpi śabdādiliṅgena gṛhyate na tadavyaktaṃ kiṃtu yannityānumeyaṃ mano'haṅkārādi tadevāvyaktam //
ĀVDīp zu Ca, Śār., 1, 81.2, 9.0 ye tu tirohitaṃ na paśyanti tatrāpyupapattimāha nityetyādi //
ĀVDīp zu Ca, Śār., 1, 129.2, 6.0 prāyo hi kālādīnāṃ madhye anyatareṇāpyayogādinā puruṣaḥ sambadhyate tena ca nityāturā eva puruṣā bhavanti alpaṃ ca rogam anādṛtya svasthavyapadeśaḥ puruṣāṇāṃ kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 4.0 nityaṃ rasāyanaprayogo yasya sa nityarasāyanaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 12.0 ity āha bhagavān īśo nityānugrahakārakaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 12.0 mayy āveśya mano ye māṃ nityayuktā upāsate //
Śukasaptati
Śusa, 6, 4.3 daridro vyādhito mūrkhaḥ pravāsī nityasevakaḥ //
Dhanurveda
DhanV, 1, 130.0 nityābhyāsavaśāt tasya śīghrasādhanatā bhavet //
Gheraṇḍasaṃhitā
GherS, 3, 63.1 valitaṃ palitaṃ naiva jāyate nityayauvanam /
GherS, 3, 63.2 na keśe jāyate pāko yaḥ kuryān nityamāṇḍukīm //
GherS, 5, 32.2 ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam /
GherS, 6, 5.2 catuḥśākhācaturvedaṃ nityapuṣpaphalānvitam //
GherS, 7, 4.2 saccidānandarūpo 'haṃ nityamuktaḥ svabhāvavān //
Haribhaktivilāsa
HBhVil, 1, 166.1 etad viṣṇoḥ paramaṃ padaṃ ye nityamuktāḥ saṃyajante na kāmān /
HBhVil, 1, 168.2 teṣām asau darśayed ātmarūpaṃ tasmān mumukṣur abhyasen nityaśāntyai //
HBhVil, 2, 158.1 viṣṇubhaktyavirodhena nityanaimittikī kriyā /
HBhVil, 2, 162.3 nityahomavidhānaṃ ca balidānaṃ yathāvidhi //
HBhVil, 3, 10.1 lekhyena smaraṇādīnāṃ nityatvenaiva setsyati /
HBhVil, 3, 10.2 smaraṇādyātmakasyāpi sadācārasya nityatā //
HBhVil, 3, 41.1 nityatve'py asya māhātmyaṃ vicitraphaladānataḥ /
HBhVil, 3, 234.3 nityakriyārthaṃ snāyīta giriprasravaṇeṣu ca //
HBhVil, 3, 246.2 yāmyaṃ hi yātanāduḥkhaṃ nityasnāyī na paśyati /
HBhVil, 3, 246.3 nityasnānena pūyante api pāpakṛto narāḥ //
HBhVil, 3, 260.1 adhautena tu vastreṇa nityanaimittikīṃ kriyām /
HBhVil, 4, 1.2 nityāśuciḥ śucīndraḥ san svadharmaṃ vaktum arhati //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 23, 2.0 yattador nityasaṃbandhāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 2.0 kiṃ yathā śarīraṃ nityasthāyi bhavati śarīre nitye sarvaṃ nityam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 74.2 nityasthānātskhalati punarapyaṅguliṃ saṃspṛśetsā bhāvairevaṃ bahutaravidhaiḥ sannipātādasādhyā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 24.1 mapañcakālābhe 'pi nityakramapratyavamṛṣṭiḥ //
Rasakāmadhenu
RKDh, 1, 1, 1.2 nityānandamayo nātho gurur nārāyaṇaḥ svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 39.1 so 'haṃ kāśyapa ekarasadharmaṃ viditvā yaduta vimuktirasaṃ nirvṛtirasaṃ nirvāṇaparyavasānaṃ nityaparinirvṛtamekabhūmikamākāśagatikamadhimuktiṃ sattvānām anurakṣamāṇo na sahasaiva sarvajñajñānaṃ saṃprakāśayāmi //
SDhPS, 13, 105.1 atītānāgatapratyutpannair mañjuśrīs tathāgatair arhadbhiḥ samyaksaṃbuddhairayaṃ dharmaparyāyo nityādhiṣṭhitaḥ //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 73.1 jñānaṃ mahatpuṇyatamaṃ pavitraṃ paṭhantyado nityaviśuddhasattvāḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 2.1 tatra saṃnihito brahmā nityasevī yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 155, 56.1 naranārīsamākīrṇaṃ nityotsavavibhūṣitam /
Sātvatatantra
SātT, 9, 57.4 mahānubhāvāya nirañjanāya nityātmalābhāya namo namas te //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 7.1 nityadravyavṛttayo viśeṣās tv anantā eva //
Tarkasaṃgraha, 1, 10.2 sā dvividhā nityānityā ca /
Tarkasaṃgraha, 1, 22.3 nityagataṃ nityam /
Tarkasaṃgraha, 1, 23.4 nityagataṃ nityam anityagatam anityam /
Tarkasaṃgraha, 1, 49.3 kṛtakatvaṃ hi nityatvābhāvenānityatvena vyāptam //
Tarkasaṃgraha, 1, 73.1 nityadravyavṛttayo vyāvartakā viśeṣāḥ //
Tarkasaṃgraha, 1, 74.1 nityasaṃbandhaḥ samavāyaḥ /
Tarkasaṃgraha, 1, 74.4 yathāvayavāvayavinau guṇaguṇinau kriyākriyāvantau jātivyaktī viśeṣanityadravye ceti //
Uḍḍāmareśvaratantra
UḍḍT, 9, 26.5 uoṃ bandhuna kṣayaṃ drīṃ drīṃ amukasyātmānaṃ nityajvareṇa pattrībandhanamātrasya sphura svāhā /
UḍḍT, 9, 26.6 iti nityajvaraśodhanapattrikā /
Yogaratnākara
YRā, Dh., 224.2 nityodyamastatparatā ca vahnirebhirguṇaiḥ sidhyati sūtakendraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 6.0 nityadhṛtād anyasmin //