Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 53.1 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ /
Rām, Bā, 2, 5.2 ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā //
Rām, Bā, 2, 26.2 tad gatenaiva manasā vālmīkir dhyānam āsthitaḥ //
Rām, Bā, 4, 15.1 te prītamanasaḥ sarve munayo dharmavatsalāḥ /
Rām, Bā, 4, 27.2 sa cāpi rāmaḥ pariṣadgataḥ śanair bubhūṣayāsaktamanā babhūva //
Rām, Bā, 9, 31.2 śāntāṃ śāntena manasā rājā harṣam avāpa saḥ //
Rām, Bā, 10, 6.1 śrutvā rājño 'tha tad vākyaṃ manasā sa vicintya ca /
Rām, Bā, 11, 1.2 vasante samanuprāpte rājño yaṣṭuṃ mano 'bhavat //
Rām, Bā, 13, 43.2 suprītamanasaḥ sarve pratyūcur muditā bhṛśam //
Rām, Bā, 13, 44.1 tataḥ prītamanā rājā prāpya yajñam anuttamam /
Rām, Bā, 17, 25.2 saṃbhrāntamanasaḥ sarve tena vākyena coditāḥ //
Rām, Bā, 17, 31.1 te sarve hṛṣṭamanasas tasya rājño niveśanam /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 18, 18.2 tathā kuruṣva bhadraṃ te mā ca śoke manaḥ kṛthāḥ //
Rām, Bā, 18, 20.1 iti hṛdayamanovidāraṇaṃ munivacanaṃ tad atīva śuśruvān /
Rām, Bā, 18, 20.2 narapatir agamad bhayaṃ mahad vyathitamanāḥ pracacāla cāsanāt //
Rām, Bā, 23, 7.1 kailāsaparvate rāma manasā nirmitaṃ saraḥ /
Rām, Bā, 26, 24.2 manasā me bhaviṣyadhvam iti tāny abhyacodayat //
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 33, 17.2 hlādayan prāṇināṃ loke manāṃsi prabhayā vibho //
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 35, 19.2 pūjayāmāsur atyarthaṃ suprītamanasas tataḥ //
Rām, Bā, 38, 16.2 ity uktvā hṛṣṭamanaso rājaputrā mahābalāḥ //
Rām, Bā, 38, 23.1 saṃbhrāntamanasaḥ sarve pitāmaham upāgaman /
Rām, Bā, 50, 9.1 api śāntena manasā gurur me kuśikātmaja /
Rām, Bā, 56, 9.1 evaṃ niścitya manasā bhūya eva mahātapāḥ /
Rām, Bā, 63, 8.2 samprahṛṣṭena manasā tata enām udaikṣata //
Rām, Bā, 64, 6.2 na dīyate yadi tv asya manasā yad abhīpsitam /
Rām, Bā, 73, 10.3 kim idaṃ hṛdayotkampi mano mama viṣīdati //
Rām, Ay, 2, 14.2 ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam //
Rām, Ay, 2, 16.1 iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam /
Rām, Ay, 4, 22.1 tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām /
Rām, Ay, 6, 14.2 manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ //
Rām, Ay, 6, 23.1 anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ /
Rām, Ay, 9, 20.2 dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ //
Rām, Ay, 10, 12.1 ātmano jīvitenāpi brūhi yan manasecchasi /
Rām, Ay, 15, 10.1 na hi tasmān manaḥ kaścic cakṣuṣī vā narottamāt /
Rām, Ay, 16, 16.2 ukto bhavatyā kopena yatrāsya lulitaṃ manaḥ //
Rām, Ay, 16, 60.1 dhārayan manasā duḥkham indriyāṇi nigṛhya ca /
Rām, Ay, 19, 5.2 manasi pratisaṃjātaṃ saumitre 'ham upekṣitum //
Rām, Ay, 19, 8.2 satyaṃ neti manastāpas tasya tāpas tapec ca mām //
Rām, Ay, 19, 11.2 gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham //
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 1.2 śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ //
Rām, Ay, 21, 9.2 sa bhavatyā na kartavyo manasāpi vigarhitaḥ //
Rām, Ay, 23, 20.2 kaikeyyai prītamanasā purā dattau mahāvarau //
Rām, Ay, 25, 2.2 ihācara svadharmaṃ tvaṃ mā yathā manasaḥ sukham //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 31, 35.1 na me tathā pārthiva dhīyate mano mahatsu kāmeṣu na cātmanaḥ priye /
Rām, Ay, 33, 3.1 yo hi dattvā dvipaśreṣṭhaṃ kakṣyāyāṃ kurute manaḥ /
Rām, Ay, 35, 36.2 manasāpy aśruvegaiś ca na nyavartata mānuṣam //
Rām, Ay, 36, 12.2 āhāre vā vihāre vā na kaścid akaron manaḥ //
Rām, Ay, 37, 24.2 adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 48, 27.2 kalyāṇāni samādhatte na pāpe kurute manaḥ //
Rām, Ay, 50, 13.2 kuruṣvāvasathaṃ saumya vāse me 'bhirataṃ manaḥ //
Rām, Ay, 57, 37.1 na dvijātir ahaṃ rājan mā bhūt te manaso vyathā /
Rām, Ay, 58, 7.2 na tan manasi kartavyaṃ tvayā tāta tapasvinā //
Rām, Ay, 58, 10.1 manasaḥ karma ceṣṭābhir abhisaṃstabhya vāgbalam /
Rām, Ay, 63, 17.1 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ /
Rām, Ay, 65, 21.2 nimittāny amanojñāni tena sīdati me manaḥ //
Rām, Ay, 65, 27.1 bahūni paśyan manaso 'priyāṇi yāny anyadā nāsya pure babhūvuḥ /
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 22.1 tad idaṃ hy anyathā bhūtaṃ vyavadīrṇaṃ mano mama /
Rām, Ay, 69, 33.2 mohāc ca śokasaṃrodhād babhūva lulitaṃ manaḥ //
Rām, Ay, 76, 8.2 jagāma manasā rāmaṃ dharmajño dharmakāṅkṣayā //
Rām, Ay, 76, 24.1 te hayair gorathaiḥ śīghraiḥ syandanaiś ca manojavaiḥ /
Rām, Ay, 78, 2.2 nāsyāntam avagacchāmi manasāpi vicintayan //
Rām, Ay, 82, 20.1 na ca prārthayate kaścin manasāpi vasuṃdharām /
Rām, Ay, 84, 10.2 etad ācakṣva me sarvaṃ na hi me śudhyate manaḥ //
Rām, Ay, 84, 13.2 akaṇṭakaṃ bhoktumanā rājyaṃ tasyānujasya ca //
Rām, Ay, 84, 20.1 jāne caitan manaḥsthaṃ te dṛḍhīkaraṇam astv iti /
Rām, Ay, 85, 20.1 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ /
Rām, Ay, 86, 17.2 adūrād bharatasyaiva tasthau dīnamanās tadā //
Rām, Ay, 88, 3.2 mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim //
Rām, Ay, 88, 18.2 paśyantī vividhān bhāvān manovākkāyasaṃyatān //
Rām, Ay, 91, 3.2 asmāsu manasāpy eṣa nāhitaṃ kiṃcid ācaret //
Rām, Ay, 94, 51.2 dānena manasā vācā tribhir etair bubhūṣase //
Rām, Ay, 96, 23.2 bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ //
Rām, Ay, 101, 21.1 kāyena kurute pāpaṃ manasā sampradhārya ca /
Rām, Ay, 104, 19.2 na tan manasi kartavyaṃ vartitavyaṃ ca mātṛvat //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ār, 11, 10.2 manasā kāṅkṣitaṃ hy asya mayāpy āgamanaṃ prati //
Rām, Ār, 41, 9.1 āryaputrābhirāmo 'sau mṛgo harati me manaḥ /
Rām, Ār, 41, 21.3 babhūva rāghavasyāpi mano vismayam āgatam //
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 41, 31.2 manasā cintitaṃ sarvaṃ yathā śukrasya lakṣmaṇa //
Rām, Ār, 42, 17.2 jagāma manasā sītāṃ lakṣmaṇasya vacaḥ smaran //
Rām, Ār, 44, 20.2 mano harasi me rāme nadīkūlam ivāmbhasā //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 55, 20.1 manaś ca me dīnam ihāprahṛṣṭaṃ cakṣuś ca savyaṃ kurute vikāram /
Rām, Ār, 57, 3.2 śaṅkamānaṃ mahat pāpaṃ yat satyaṃ vyathitaṃ manaḥ //
Rām, Ār, 59, 16.3 manyase yadi kākutstha mā sma śoke manaḥ kṛthāḥ //
Rām, Ār, 65, 9.1 spandate me dṛḍhaṃ bāhur udvignam iva me manaḥ /
Rām, Ār, 70, 8.2 kaccit te niyamāḥ prāptāḥ kaccit te manasaḥ sukham /
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ār, 71, 9.2 gacchāvas tvaritaṃ tatra mamāpi tvarate manaḥ //
Rām, Ki, 2, 3.1 naiva cakre manaḥ sthāne vīkṣamāṇo mahābalau /
Rām, Ki, 2, 24.1 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi /
Rām, Ki, 4, 1.2 śrutvā madhurasambhāṣaṃ sugrīvaṃ manasā gataḥ //
Rām, Ki, 5, 13.2 samprahṛṣṭamanā hastaṃ pīḍayāmāsa pāṇinā /
Rām, Ki, 5, 17.1 tataḥ suprītamanasau tāv ubhau harirāghavau /
Rām, Ki, 8, 27.2 duḥkham antargataṃ yan me mano dahati nityaśaḥ //
Rām, Ki, 9, 16.2 bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ //
Rām, Ki, 27, 44.2 akṛtajño 'pratikṛto hanti sattvavatāṃ manaḥ //
Rām, Ki, 29, 4.2 manaḥsthām api vaidehīṃ cintayāmāsa rāghavaḥ //
Rām, Ki, 29, 5.2 śāradaṃ gaganaṃ dṛṣṭvā jagāma manasā priyām //
Rām, Ki, 29, 17.1 kriyābhiyogaṃ manasaḥ prasādaṃ samādhiyogānugataṃ ca kālam /
Rām, Ki, 31, 22.1 na rāmarāmānujaśāsanaṃ tvayā kapīndrayuktaṃ manasāpy apohitum /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 36, 28.2 sarvadevamanastoṣo babhau divyo manoharaḥ //
Rām, Ki, 40, 34.1 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ /
Rām, Ki, 42, 48.1 manaḥkāntāni mālyāni phalanty atrāpare drumāḥ /
Rām, Ki, 48, 6.1 anirvedaṃ ca dākṣyaṃ ca manasaś cāparājayam /
Rām, Ki, 49, 9.2 vismayavyagramanaso babhūvur vānararṣabhāḥ //
Rām, Ki, 55, 17.2 jaṭāyuṣo vadhaṃ bhrātuḥ kampayann iva me manaḥ //
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Ki, 66, 44.2 manaḥ samādhāya mahānubhāvo jagāma laṅkāṃ manasā manasvī //
Rām, Su, 1, 97.2 prīto hṛṣṭamanā vākyam abravīt parvataḥ kapim /
Rām, Su, 1, 114.2 prītiṃ prītamanāḥ kartuṃ tvam arhasi mahākape //
Rām, Su, 1, 166.2 manasā cintayāmāsa pravṛddhā kāmarūpiṇī //
Rām, Su, 1, 168.1 iti saṃcintya manasā chāyām asya samakṣipat /
Rām, Su, 1, 177.2 utpapātātha vegena manaḥsaṃpātavikramaḥ //
Rām, Su, 4, 18.1 tataḥ priyān prāpya mano'bhirāmān suprītiyuktāḥ prasamīkṣya rāmāḥ /
Rām, Su, 4, 20.2 latāṃ praphullām iva sādhujātāṃ dadarśa tanvīṃ manasābhijātām //
Rām, Su, 4, 21.2 bhartur manaḥ śrīmad anupraviṣṭāṃ strībhyo varābhyaśca sadā viśiṣṭām //
Rām, Su, 6, 17.2 apaśyato 'bhavad atiduḥkhitaṃ manaḥ sucakṣuṣaḥ pravicarato mahātmanaḥ //
Rām, Su, 7, 18.2 rāvaṇasya manaḥkāntāṃ kāntām iva varastriyam //
Rām, Su, 7, 25.1 manaḥsaṃhlādajananīṃ varṇasyāpi prasādinīm /
Rām, Su, 7, 55.1 atyarthaṃ saktamanaso rāvaṇe tā varastriyaḥ /
Rām, Su, 9, 38.2 na tu me manasaḥ kiṃcid vaikṛtyam upapadyate //
Rām, Su, 9, 39.1 mano hi hetuḥ sarveṣām indriyāṇāṃ pravartate /
Rām, Su, 9, 42.1 tad idaṃ mārgitaṃ tāvacchuddhena manasā mayā /
Rām, Su, 11, 48.1 evaṃ bahuvidhaṃ duḥkhaṃ manasā dhārayanmuhuḥ /
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 12, 1.1 sa muhūrtam iva dhyātvā manasā cādhigamya tām /
Rām, Su, 12, 48.1 saṃdhyākālamanāḥ śyāmā dhruvam eṣyati jānakī /
Rām, Su, 13, 46.2 pranaṣṭāpi satī yasya manaso na praṇaśyati //
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 13, 52.2 jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum //
Rām, Su, 14, 6.2 jagāma manasā rāmaṃ vacanaṃ cedam abravīt //
Rām, Su, 14, 28.2 sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathitaṃ manaḥ //
Rām, Su, 18, 28.2 mano harasi me bhīru suparṇaḥ pannagaṃ yathā //
Rām, Su, 19, 3.2 nivartaya mano mattaḥ svajane kriyatāṃ manaḥ //
Rām, Su, 19, 3.2 nivartaya mano mattaḥ svajane kriyatāṃ manaḥ //
Rām, Su, 20, 14.2 tvadanyastriṣu lokeṣu prārthayenmanasāpi kaḥ //
Rām, Su, 22, 3.2 pratyāhara mano rāmānna tvaṃ jātu bhaviṣyasi //
Rām, Su, 22, 6.2 naitanmanasi vākyaṃ me kilbiṣaṃ pratitiṣṭhati //
Rām, Su, 31, 20.2 manasā pūrvam āsādya vācā pratigṛhītavān //
Rām, Su, 31, 22.2 visṛjya manasā rājyaṃ jananyai māṃ samādiśat //
Rām, Su, 34, 22.2 kaccinnānyamanā rāmaḥ kaccinmāṃ tārayiṣyati //
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 36, 7.2 snehapraskannamanasā mayaitat samudīritam //
Rām, Su, 36, 56.2 girivarapavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṃkramaṃ prapede //
Rām, Su, 37, 34.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 38, 24.2 tad alpaśeṣaṃ prasamīkṣya kāryaṃ diśaṃ hyudīcīṃ manasā jagāma //
Rām, Su, 39, 9.2 vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam //
Rām, Su, 39, 17.1 sa tasya kṛtvārthapater mahākapir mahad vyalīkaṃ manaso mahātmanaḥ /
Rām, Su, 40, 21.1 manaḥparigṛhītāṃ tāṃ tava rakṣogaṇeśvara /
Rām, Su, 41, 2.1 iti saṃcintya hanumānmanasā darśayan balam /
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 46, 1.2 manaḥ samādhāya tadendrakalpaṃ samādideśendrajitaṃ sa roṣāt //
Rām, Su, 46, 6.2 na tvāṃ samāsādya raṇāvamarde manaḥ śramaṃ gacchati niścitārtham //
Rām, Su, 47, 3.2 haimair ābharaṇaiścitrair manaseva prakalpitaiḥ //
Rām, Su, 47, 16.2 manasā cintayāmāsa tejasā tasya mohitaḥ //
Rām, Su, 50, 15.2 tvayā manonandana nairṛtānāṃ yuddhāyatir nāśayituṃ na yuktā //
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 53, 21.2 rāmasya ca manaḥkāntā sā kathaṃ vinaśiṣyati //
Rām, Su, 55, 19.1 tataste prītamanasaḥ sarve vānarapuṃgavāḥ /
Rām, Su, 56, 10.2 kṛtā me manasā buddhir bhettavyo 'yaṃ mayeti ca //
Rām, Su, 56, 12.2 putreti madhurāṃ vāṇīṃ manaḥprahlādayann iva //
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Su, 56, 75.2 cintayāmāsa viśrānto na ca me nirvṛtaṃ manaḥ //
Rām, Su, 56, 84.2 rāghavasya manohlādam abhijñānam ayāciṣam //
Rām, Su, 56, 87.1 uttaraṃ punar evāha niścitya manasā tadā /
Rām, Su, 56, 96.2 rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ //
Rām, Su, 59, 10.2 vānarā vānarendrasya manaḥkāntatamaṃ mahat //
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Su, 62, 17.2 prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ //
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 66, 18.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Yu, 1, 2.2 manasāpi yad anyena na śakyaṃ dharaṇītale //
Rām, Yu, 1, 11.1 idaṃ tu mama dīnasya mano bhūyaḥ prakarṣati /
Rām, Yu, 1, 13.2 sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama //
Rām, Yu, 6, 9.1 eko 'rthaṃ vimṛśed eko dharme prakurute manaḥ /
Rām, Yu, 19, 14.2 iti saṃcintya manasā puraiṣa baladarpitaḥ //
Rām, Yu, 21, 14.1 manasā saṃtatāpātha tacchrutvā rākṣasādhipaḥ /
Rām, Yu, 25, 10.1 udvignā śaṅkitā cāsmi na ca svasthaṃ mano mama /
Rām, Yu, 26, 33.1 idaṃ vacastatra nigadya mālyavān parīkṣya rakṣo'dhipater manaḥ punaḥ /
Rām, Yu, 30, 20.1 manasāpi durārohaṃ kiṃ punaḥ karmaṇā janaiḥ /
Rām, Yu, 37, 17.1 prahṛṣṭamanasaścāpi dadarśa piśitāśanān /
Rām, Yu, 38, 29.2 cāritrasukhaśīlatvāt praviṣṭāsi mano mama //
Rām, Yu, 40, 14.2 śokasaṃpīḍitamanā ruroda vilalāpa ca //
Rām, Yu, 44, 12.2 akampanavadhārthāya mano dadhre mahābalaḥ //
Rām, Yu, 47, 69.1 hanūmān api tejasvī samāśvasto mahāmanāḥ /
Rām, Yu, 51, 30.1 naitanmanasi kartavyaṃ mayi jīvati pārthiva /
Rām, Yu, 52, 24.2 tataḥ samabhipatsyāmo manasā yat samīkṣitum //
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 66, 6.2 saṃbhrāntamanasaḥ sarve dudruvur bhayapīḍitāḥ //
Rām, Yu, 68, 1.1 vijñāya tu manastasya rāghavasya mahātmanaḥ /
Rām, Yu, 78, 54.2 paramam upalabhanmanaḥpraharṣaṃ vinihatam indraripuṃ niśamya devāḥ //
Rām, Yu, 84, 6.2 gulme suṣeṇaṃ nikṣipya cakre yuddhe drutaṃ manaḥ //
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 88, 26.2 na prahartuṃ manaścakre vimukhīkṛtavikramaḥ //
Rām, Yu, 93, 12.2 snehapraskannamanasā priyam ityapriyaṃ kṛtam //
Rām, Yu, 95, 10.2 kṛtapratikṛtaṃ kartuṃ manasā sampracakrame //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 23.2 niveśaya manaḥ sīte yathā vā sukham ātmanaḥ //
Rām, Yu, 104, 21.1 sa vijñāya manaśchandaṃ rāmasyākārasūcitam /
Rām, Yu, 106, 5.1 naiva vācā na manasā nānudhyānānna cakṣuṣā /
Rām, Yu, 106, 16.1 na hi śaktaḥ sa duṣṭātmā manasāpi hi maithilīm /
Rām, Yu, 108, 2.2 prītiyukto 'smi tena tvaṃ brūhi yanmanasecchasi //
Rām, Yu, 109, 17.2 taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ //
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Rām, Yu, 114, 40.1 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ /
Rām, Yu, 114, 46.2 uvāca vāṇīṃ manasaḥ praharṣiṇīṃ cirasya pūrṇaḥ khalu me manorathaḥ //
Rām, Yu, 115, 23.2 vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam //
Rām, Yu, 115, 29.1 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ /
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Utt, 6, 37.2 devānām eva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ //
Rām, Utt, 6, 52.2 devadūtād upaśrutya dadhre yuddhe tato manaḥ //
Rām, Utt, 8, 3.2 ayuddhamanaso bhagnān yo 'smān haṃsi yathetaraḥ //
Rām, Utt, 12, 7.1 tasyāṃ saktamanāstāta pañcavarṣaśatānyaham /
Rām, Utt, 13, 26.2 prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ //
Rām, Utt, 29, 40.2 svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān //
Rām, Utt, 30, 18.2 tato 'ham ekāgramanāstāḥ prajāḥ paryacintayam //
Rām, Utt, 30, 22.1 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho /
Rām, Utt, 33, 3.2 purīṃ māhiṣmatīṃ prāpto manaḥsaṃtāpavikramaḥ //
Rām, Utt, 34, 37.2 mano'nilasuparṇānāṃ tava vā nātra saṃśayaḥ //
Rām, Utt, 35, 26.1 nāpyevaṃ vegavān vāyur garuḍo na manastathā /
Rām, Utt, 38, 13.1 te sarve hṛṣṭamanaso rāmadattāni tānyatha /
Rām, Utt, 43, 11.2 avākśirā dīnamanā dvāḥsthaṃ vacanam abravīt //
Rām, Utt, 44, 2.1 sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano 'nyathā /
Rām, Utt, 51, 5.2 avāṅmukho dīnamanāḥ praviveśānivāritaḥ //
Rām, Utt, 51, 11.1 śaktastvam ātmanātmānaṃ vijetuṃ manasaiva hi /
Rām, Utt, 62, 6.1 taṃ devāḥ prītamanaso bāḍham ityeva rāghavam /
Rām, Utt, 63, 14.1 rāmasyaitad vacaḥ śrutvā dharmayuktaṃ mano'nugam /
Rām, Utt, 66, 5.2 manasā puṣpakaṃ dadhyāvāgaccheti mahāyaśāḥ //
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 78, 25.2 samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt //
Rām, Utt, 81, 10.1 te sarve hṛṣṭamanasaḥ parasparasamāgame /
Rām, Utt, 81, 19.1 tataḥ prītamanā rudraḥ puruṣatvaṃ dadau punaḥ /
Rām, Utt, 84, 14.1 tad yuvāṃ hṛṣṭamanasau śvaḥ prabhāte samādhinā /
Rām, Utt, 87, 19.1 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava /
Rām, Utt, 88, 10.1 yathāhaṃ rāghavād anyaṃ manasāpi na cintaye /
Rām, Utt, 88, 16.2 vyājahrur hṛṣṭamanaso dṛṣṭvā sītāpraveśanam //
Rām, Utt, 89, 1.3 śokena paramāyatto na śāntiṃ manasāgamat //
Rām, Utt, 94, 11.2 rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ //
Rām, Utt, 94, 13.1 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣviha /
Rām, Utt, 95, 8.2 cintayāmāsa manasā tasya vākyasya niścayam //
Rām, Utt, 95, 17.2 avāṅmukho dīnamanā vyāhartuṃ na śaśāka ha //