Occurrences

Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Nyāyasūtra
Rāmāyaṇa
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasikasaṃjīvanī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 34.1 mandarāgaprabhaḥ saśarkaraḥ puṣpacchidraḥ khaṇḍo durviddho lekhākīrṇa iti doṣāḥ //
ArthaŚ, 4, 8, 14.1 mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet //
Aṣṭasāhasrikā
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 17.7 tatra ye 'ntarāyavaśena kusīdā bhaviṣyanti veditavyamidaṃ bhagavan mārādhiṣṭhitāste bodhisattvā bhaviṣyanti navayānasamprasthitāś ca te bhagavan bhaviṣyanti alpabuddhayaś ca te bhagavan bhaviṣyanti mandabuddhayaś ca te bhagavan bhaviṣyanti parīttabuddhayaś ca te bhagavan bhaviṣyanti viparyastabuddhayaś ca te bhagavan bhaviṣyanti /
ASāh, 11, 18.3 navayānasamprasthitāś ca te subhūte bodhisattvā bhaviṣyanti alpabuddhayaś ca te bhaviṣyanti mandabuddhayaś ca te bhaviṣyanti parīttabuddhayaś ca te bhaviṣyanti viparyastabuddhayaś ca te bhaviṣyanti /
Buddhacarita
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 10, 13.1 alolacakṣur yugamātradarśī nivṛttavāgyantritamandagāmī /
Carakasaṃhitā
Ca, Sū., 13, 37.1 mātraiṣā mandavibhraṃśā na cātibalahāriṇī /
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Sū., 13, 69.1 udīrṇapittālpakaphā grahaṇī mandamārutā /
Ca, Sū., 17, 25.1 śiro mandarujaṃ tena suptaṃ stimitabhārikam /
Ca, Sū., 17, 109.2 mandavegā mahāvegāḥ svalpaśūlā mahārujaḥ //
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 26, 94.2 krūrakoṣṭhasya cātyalpaṃ mandavīryam abhedanam //
Ca, Sū., 27, 69.1 mandavāteṣu śasyante śaityamādhuryalāghavāt /
Ca, Nid., 4, 51.1 mandotsāham atisthūlam atisnigdhaṃ mahāśanam /
Ca, Vim., 8, 96.1 śleṣmā hi snigdhaślakṣṇamṛdumadhurasārasāndramandastimitaguruśītavijjalācchaḥ /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 126.2 sādhāraṇalakṣaṇā hi mandaśītoṣṇavarṣatvāt sukhatamāśca bhavantyavikalpakāśca śarīrauṣadhānām itare punaratyarthaśītoṣṇavarṣatvād duḥkhatamāśca bhavanti vikalpakāśca śarīrauṣadhānām //
Ca, Vim., 8, 127.1 tatra hemante hyatimātraśītopahatatvāccharīramasukhopapannaṃ bhavaty atiśītavātādhmātam atidāruṇībhūtam avabaddhadoṣaṃ ca bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam atiśītopahatatvānmandavīryatvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamayogāyopapadyate śarīramapi ca vātopadravāya /
Ca, Vim., 8, 149.2 pracaraṇamiva bhikṣukasya bījamiva karṣakasya sūtraṃ buddhimatāmalpamapyanalpajñānāya bhavati tasmādbuddhimatāmūhāpohavitarkāḥ mandabuddhestu yathoktānugamanameva śreyaḥ /
Ca, Śār., 2, 19.2 mandālpabījāvabalāvaharṣau klībau ca heturvikṛtidvayasya //
Ca, Śār., 2, 20.2 īrṣyābhibhūtāvapi mandaharṣāv īrṣyārater eva vadanti hetum //
Ca, Śār., 6, 10.1 tatreme śarīradhātuguṇāḥ saṃkhyāsāmarthyakarās tadyathā gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravāḥ /
Ca, Śār., 7, 16.1 tatra yad viśeṣataḥ sthūlaṃ sthiraṃ mūrtimadgurukharakaṭhinam aṅgaṃ nakhāsthidantamāṃsacarmavarcaḥkeśaśmaśrulomakaṇḍarādi tat pārthivaṃ gandho ghrāṇaṃ ca yad dravasaramandasnigdhamṛdupicchilaṃ rasarudhiravasākaphapittamūtrasvedādi tadāpyaṃ raso rasanaṃ ca yat pittam ūṣmā ca yo yā ca bhāḥ śarīre tat sarvamāgneyaṃ rūpaṃ darśanaṃ ca yad ucchvāsapraśvāsonmeṣanimeṣākuñcanaprasāraṇagamanapreraṇadhāraṇādi tad vāyavīyaṃ sparśaḥ sparśanaṃ ca yadviviktaṃ yaducyate mahānti cāṇūni srotāṃsi tadāntarīkṣaṃ śabdaḥ śrotraṃ ca yat prayoktṛ tat pradhānaṃ buddhirmanaśca /
Ca, Cik., 3, 91.2 vātapittolbaṇe vidyālliṅgaṃ mandakaphe jvare //
Ca, Cik., 3, 93.2 mandavāte vyavasyanti liṅgaṃ pittakapholbaṇe //
Ca, Cik., 4, 14.1 yattridoṣamasādhyaṃ tanmandāgner ativegavat /
Ca, Cik., 4, 35.1 mandāgneramlasātmyāya tat sāmlamapi kalpayet /
Ca, Cik., 1, 4, 3.1 ṛṣayaḥ khalu kadācicchālīnā yāyāvarāśca grāmyauṣadhyāhārāḥ santaḥ sāmpannikā mandaceṣṭā nātikalyāśca prāyeṇa babhūvuḥ /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 12, 94.1 kuśacīranivasto vā mandacailaḥ kṛśaṃtanuḥ /
Mahābhārata
MBh, 1, 1, 107.3 yadāśrauṣaṃ vāsasāṃ tatra rāśiṃ samākṣipat kitavo mandabuddhiḥ /
MBh, 1, 2, 126.64 hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā /
MBh, 1, 2, 139.1 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ /
MBh, 1, 27, 9.2 kliśyamānān mandabalān goṣpade saṃplutodake //
MBh, 1, 32, 8.2 sodaryā mama sarve hi bhrātaro mandacetasaḥ /
MBh, 1, 41, 25.3 jaratkāruṃ tapolubdhaṃ mandātmānam acetasam //
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 113, 10.26 apūrvī bhāryayā cārthī vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 113, 10.31 yaṣṭyādhāraḥ srastagātro mandacakṣur abuddhimān /
MBh, 1, 113, 12.13 apatyārthī śvetaketo vṛddho 'haṃ mandacākṣuṣaḥ /
MBh, 1, 119, 42.3 na jajñire tu tad vṛttaṃ pāṇḍavā mandacetasaḥ //
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 9.4 sakhyaṃ bhavati mandātman sakhipūrvaṃ kim iṣyate /
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 142, 12.3 yudhyantau vijayākāṅkṣī rākṣaso mandabuddhimān /
MBh, 1, 148, 9.2 upāyaṃ taṃ na kurute yatnād api sa mandadhīḥ /
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 185, 26.2 na tad dhanur mandabalena śakyaṃ maurvyā samāyojayituṃ tathā hi /
MBh, 1, 221, 4.1 ime ca māṃ karṣayanti śiśavo mandacetasaḥ /
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 2, 40, 23.2 evam eṣa nṛpaḥ pāpaḥ śiśupālaḥ sumandadhīḥ /
MBh, 2, 57, 14.1 abālastvaṃ manyase rājaputra bālo 'ham ityeva sumandabuddhe /
MBh, 2, 57, 15.1 na śreyase nīyate mandabuddhiḥ strī śrotriyasyeva gṛhe praduṣṭā /
MBh, 2, 59, 3.2 mā kopiṣṭhāḥ sumandātmanmā gamastvaṃ yamakṣayam //
MBh, 2, 60, 25.2 ekaṃ ca vāso mama mandabuddhe sabhāṃ netuṃ nārhasi mām anārya //
MBh, 2, 61, 30.2 yad bravīṣi jitāṃ kṛṣṇām ajiteti sumandadhīḥ //
MBh, 2, 63, 25.1 hato 'si duryodhana mandabuddhe yastvaṃ sabhāyāṃ kurupuṃgavānām /
MBh, 2, 72, 7.2 sūtaputraṃ sumandātmā nirlajjaḥ prātikāminam //
MBh, 3, 9, 4.1 tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ /
MBh, 3, 9, 9.1 atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ /
MBh, 3, 15, 8.2 vāsudevaḥ sumandātmā vasudevasuto gataḥ //
MBh, 3, 22, 2.2 cikṣepa roṣānmayi mandabuddhiḥ śālvo mahārāja jayābhikāṅkṣī //
MBh, 3, 23, 18.1 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ /
MBh, 3, 32, 9.2 śāstrātigo mandabuddhir yo dharmam atiśaṅkate //
MBh, 3, 40, 23.2 abhiṣakto 'smi mandātman na me jīvan vimokṣyase //
MBh, 3, 46, 4.1 pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ /
MBh, 3, 46, 33.1 apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ /
MBh, 3, 46, 34.1 mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk /
MBh, 3, 64, 12.1 tam uvāca nalo rājā mandaprajñasya kasyacit /
MBh, 3, 64, 13.2 viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ //
MBh, 3, 64, 18.2 tyaktā tenālpapuṇyena mandaprajñena māriṣa //
MBh, 3, 65, 7.1 mandaprakhyāyamānena rūpeṇāpratimena tām /
MBh, 3, 105, 5.1 vadhyamānās tato lokāḥ sāgarair mandabuddhibhiḥ /
MBh, 3, 106, 3.2 dadāha sumahātejā mandabuddhīn sa sāgarān //
MBh, 3, 138, 6.2 raibhyaṃ gato nūnam asau sutas te mandacetanaḥ /
MBh, 3, 146, 53.1 kāñcanaiḥ kadalīṣaṇḍair mandamārutakampitaiḥ /
MBh, 3, 181, 30.1 jitendriyatvād vaśinaḥ śuklatvān mandarogiṇaḥ /
MBh, 3, 225, 21.1 duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaś cāpi sumandacetāḥ /
MBh, 3, 229, 26.1 na cetayati vo rājā mandabuddhiḥ suyodhanaḥ /
MBh, 3, 229, 27.1 yūyaṃ mumūrṣavaś cāpi mandaprajñā na saṃśayaḥ /
MBh, 3, 233, 10.1 na tu gandharvarājasya sainikā mandacetasaḥ /
MBh, 4, 13, 19.3 tartum icchati mandātmā tathā tvaṃ kartum icchasi //
MBh, 4, 36, 25.3 tyaktvā mānaṃ sa mandātmā visṛjya saśaraṃ dhanuḥ //
MBh, 4, 51, 1.3 saṃsarpanto yathā meghā gharmānte mandamārutāḥ //
MBh, 5, 22, 7.1 anyatra pāpād viṣamānmandabuddher duryodhanāt kṣudratarācca karṇāt /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 47, 47.2 vidhūyamānasya mahāraṇe mayā gāṇḍīvasya śroṣyati mandabuddhiḥ //
MBh, 5, 47, 54.2 praṇotsyāmi jvalitair bāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ //
MBh, 5, 47, 55.2 yadā draṣṭā svabalaṃ sampramūḍhaṃ tadā paścāt tapsyati mandabuddhiḥ //
MBh, 5, 47, 57.2 prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ //
MBh, 5, 48, 35.1 enam āśritya putraste mandabuddhiḥ suyodhanaḥ /
MBh, 5, 58, 11.1 indraviṣṇusamāvetau mandātmā nāvabudhyate /
MBh, 5, 86, 19.2 parīto dhṛtarāṣṭrāyaṃ tava putraḥ sumandadhīḥ /
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 165, 22.2 kva ca bhīṣmo gatavayā mandātmā kālamohitaḥ //
MBh, 5, 180, 35.2 śitair abhyardito rāmo mandacetā ivābhavat //
MBh, 5, 183, 26.1 tato ravir mandamarīcimaṇḍalo jagāmāstaṃ pāṃsupuñjāvagāḍhaḥ /
MBh, 5, 186, 8.2 jito 'smi bhīṣmeṇa sumandabuddhir ityeva vākyaṃ sahasā vyamuñcat //
MBh, 5, 193, 34.2 nopasarpati māṃ cāpi kasmād adya sumandadhīḥ //
MBh, 5, 193, 35.1 yasmājjānan sumandātmā mām asau nopasarpati /
MBh, 5, 194, 17.1 sthaviro 'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ /
MBh, 6, 62, 19.1 yaśca mānuṣamātro 'yam iti brūyāt sumandadhīḥ /
MBh, 7, 65, 15.1 mandavegatarā nāgā babhūvuste vicetasaḥ /
MBh, 7, 122, 7.2 mandavegān iṣūṃstābhyām ajighāṃsur avāsṛjat //
MBh, 7, 123, 19.2 mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat //
MBh, 7, 125, 29.1 yo hi mitram avijñāya yāthātathyena mandadhīḥ /
MBh, 8, 5, 36.3 kṛpaṇaṃ vartayiṣyāmi śocyaḥ sarvasya mandadhīḥ //
MBh, 8, 46, 42.1 kaccit tvayā tasya sumandabuddher gāṇḍīvamuktair viśikhair jvaladbhiḥ /
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 8, 50, 3.3 evaṃ sudurvido dharmo mandaprajñair viśeṣataḥ //
MBh, 8, 68, 18.1 tathāpaviddhair gajavājiyodhair mandāsubhiś caiva gatāsubhiś ca /
MBh, 9, 5, 24.2 raṇaṃ ca yāte bhavati pāṇḍavā mandacetasaḥ /
MBh, 9, 29, 2.2 duryodhanaśca mandātmā rājā kim akarot tadā //
MBh, 9, 55, 16.1 naiṣa śakto raṇe jetuṃ mandātmā māṃ suyodhanaḥ /
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 12, 10, 14.1 vayam evātra garhyā hi ye vayaṃ mandacetasaḥ /
MBh, 12, 17, 8.2 tam anye 'pyupajīvanti mandavegaṃcarā mṛgāḥ //
MBh, 12, 17, 19.2 jagatīsthān ivādristho mandabuddhīn avekṣate //
MBh, 12, 62, 4.2 asmiṃl loke nindito mandacetāḥ pare ca loke nirayaṃ prayāti //
MBh, 12, 84, 9.1 anāryā ye na jānanti samayaṃ mandacetasaḥ /
MBh, 12, 125, 5.2 dhārtarāṣṭreṇa rājendra paśya mandātmatāṃ mama //
MBh, 12, 135, 16.1 dīrghasūtrastu mandātmā hīnabuddhir acetanaḥ /
MBh, 12, 162, 11.1 vahataśca yathāśakti yo na tuṣyati mandadhīḥ /
MBh, 12, 171, 37.1 mandalolupatā duḥkham iti buddhaṃ cirānmayā /
MBh, 12, 277, 40.2 bādhiryaṃ prāṇamandatvaṃ yaḥ paśyati sa mucyate //
MBh, 12, 293, 27.2 sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt //
MBh, 12, 344, 6.3 asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ //
MBh, 13, 94, 24.2 na sma he mūḍhavijñānā na sma he mandabuddhayaḥ /
MBh, 13, 102, 25.2 daivopahatacittatvād ātmanāśāya mandadhīḥ //
MBh, 13, 132, 43.1 apare ca mahābhogā mandabhogāstathāpare /
MBh, 13, 153, 41.1 na ca me tad vaco mūḍhaḥ kṛtavān sa sumandadhīḥ /
MBh, 15, 9, 2.1 mandaprāṇagatir dhīmān kṛcchrād iva samuddharan /
MBh, 15, 33, 11.1 kaccit te vardhate rājaṃstapo mandaśramasya te /
MBh, 15, 45, 21.2 nirāhāratayā rājā mandaprāṇaviceṣṭitaḥ /
Nyāyasūtra
NyāSū, 4, 2, 14.0 svaviṣayānatikrameṇendriyasya paṭumandabhāvādviṣayagrahaṇasya tathābhābo nāviṣaye pravṛttiḥ //
Rāmāyaṇa
Rām, Bā, 64, 4.2 mohitās tejasā tasya tapasā mandaraśmayaḥ /
Rām, Ay, 9, 19.2 mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ //
Rām, Ay, 56, 16.2 mandaraśmir abhūt sūryo rajanī cābhyavartata //
Rām, Ār, 21, 5.1 paraśvadhahatasyādya mandaprāṇasya bhūtale /
Rām, Ār, 39, 12.2 viṣameṣu rathāḥ śīghraṃ mandasārathayo yathā //
Rām, Ār, 40, 20.2 samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā //
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Ār, 46, 15.2 mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam //
Rām, Ki, 16, 24.1 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ /
Rām, Ki, 27, 6.1 mandamārutaniḥśvāsaṃ saṃdhyācandanarañjitam /
Rām, Ki, 28, 2.1 samṛddhārthaṃ ca sugrīvaṃ mandadharmārthasaṃgraham /
Rām, Ki, 64, 16.1 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ /
Rām, Su, 13, 19.1 mandaprakhyāyamānena rūpeṇa ruciraprabhām /
Rām, Su, 14, 31.2 himavyapāyena ca mandaraśmir abhyutthito naikasahasraraśmiḥ //
Rām, Yu, 5, 21.2 dinakṣayānmandavapur bhāskaro 'stam upāgamat //
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 36, 5.1 niḥśvasantau yathā sarpau niśceṣṭau mandavikramau /
Rām, Yu, 36, 6.1 tau vīraśayane vīrau śayānau mandaceṣṭitau /
Rām, Yu, 38, 13.2 mandasmitetyeva ca māṃ kanyālakṣaṇikā viduḥ //
Rām, Yu, 90, 29.1 śastravarṇaḥ suparuṣo mandaraśmir divākaraḥ /
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Utt, 60, 19.2 sa hato mandabuddhitvād yathā kāpuruṣastathā //
Rām, Utt, 71, 2.2 akarot tatra mandātmā rājyaṃ nihatakaṇṭakam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 30.2 prādakṣiṇyā krameṇaiva mandayantrena kārayet //
Amarakośa
AKośa, 2, 539.1 purogamaḥ purogāmī mandagāmī tu mantharaḥ /
Amaruśataka
AmaruŚ, 1, 83.2 āvegādavadhīritaḥ priyatamastūṣṇīṃ sthitastatkṣaṇāt mā bhūḥ supta ivaiṣa mandavalitagrīvaṃ punarvīkṣitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 18.1 gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ /
AHS, Sū., 7, 17.2 hṛṣyen mayūras taddṛṣṭyā mandatejo bhaved viṣam //
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 7, 68.1 śīlayen mandanidras tu kṣīramadyarasān dadhi /
AHS, Sū., 9, 6.2 dravaśītagurusnigdhamandasāndrarasolbaṇam //
AHS, Sū., 12, 21.1 uṣṇena kopaṃ mandādyāḥ śamaṃ śītopasaṃhitāḥ /
AHS, Sū., 16, 1.3 guruśītasarasnigdhamandasūkṣmamṛdudravam /
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 16, 21.1 strīsnehanityamandāgnisukhitakleśabhīruṣu /
AHS, Sū., 18, 44.1 mandavahnim asaṃśuddham akṣāmaṃ doṣadurbalam /
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 23, 9.1 mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike /
AHS, Sū., 30, 50.1 styāne 'sre vedanātyarthaṃ vilīne mandatā rujaḥ /
AHS, Śār., 5, 86.2 parvapādakarasthā vā mandotsāhaṃ pramehiṇam //
AHS, Śār., 5, 98.2 mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam //
AHS, Nidānasthāna, 4, 20.2 karoti hidhmām arujāṃ mandaśabdāṃ kṣavānugām //
AHS, Nidānasthāna, 5, 19.1 doṣair mandānalatvena sopalepaiḥ kapholbaṇaiḥ /
AHS, Nidānasthāna, 6, 3.1 tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān /
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Nidānasthāna, 7, 15.2 jāyante 'rśāṃsi tatpūrvalakṣaṇaṃ mandavahnitā //
AHS, Nidānasthāna, 7, 37.2 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 14, 23.2 tīvrārtyo mandakaṇḍvaśca sarāgapiṭikācitāḥ //
AHS, Nidānasthāna, 16, 48.2 samāne 'tihimāṅgatvam asvedo mandavahnitā //
AHS, Cikitsitasthāna, 2, 3.1 atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet /
AHS, Cikitsitasthāna, 2, 15.2 dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām //
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 37.2 atyarthaṃ mandakāyāgnes takram evāvacārayet //
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Cikitsitasthāna, 9, 46.2 tailaṃ mandānalasyāpi yuktyā śarmakaraṃ param //
AHS, Cikitsitasthāna, 10, 83.2 tam atyagniṃ gurusnigdhamandasāndrahimasthiraiḥ //
AHS, Cikitsitasthāna, 15, 56.1 yūṣai rasair vā mandāmlalavaṇairedhitānalam /
AHS, Cikitsitasthāna, 15, 121.2 vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite //
AHS, Cikitsitasthāna, 15, 130.1 gauravārocakānāhamandavahnyatisāriṇām /
AHS, Cikitsitasthāna, 17, 4.2 mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ //
AHS, Cikitsitasthāna, 18, 20.1 yojyāḥ kṣaṇe kṣaṇe 'nye 'nye mandavīryās ta eva ca /
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Utt., 4, 41.2 calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam //
AHS, Utt., 17, 5.2 kaphācchirohanugrīvāgauravaṃ mandatā rujaḥ //
AHS, Utt., 18, 31.1 saśophakledayor mandaśruter vamanam ācaret /
AHS, Utt., 21, 23.1 calā mandarujo dantāḥ pūti vaktraṃ ca jāyate /
AHS, Utt., 21, 47.2 picchilo mandaruk śophaḥ kaṭhinastuṇḍikerikā //
AHS, Utt., 25, 32.1 sthirān mandarujaḥ śophān snehair vātakaphāpahaiḥ /
AHS, Utt., 33, 20.1 sroto mūtraṃ tato 'bhyeti mandadhāram avedanam /
AHS, Utt., 35, 64.2 prayāti mandavīryatvaṃ viṣaṃ tasmād ghanātyaye //
AHS, Utt., 36, 6.1 prāṃśavo mandagamanā rājīmantastu rājibhiḥ /
AHS, Utt., 37, 3.2 kaphādhikair mandarujaḥ pakvodumbarasaṃnibhaḥ //
AHS, Utt., 37, 8.1 sarpakothācca sambhūtā mandamadhyamahāviṣāḥ /
Bodhicaryāvatāra
BoCA, 4, 46.2 nodyogo me kevalaṃ mandabuddheḥ kleśāḥ prajñādṛṣṭisādhyā varākāḥ //
BoCA, 5, 15.1 sahāpi vākcharīrābhyāṃ mandavṛtterna tatphalam /
BoCA, 5, 79.2 śrutisaukhyaṃ kṛpāmūlaṃ mṛdumandasvaraṃ vadet //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 8.1 kadācid atha velāyāṃ mandaraśmau divākṛti /
BKŚS, 5, 187.1 mandapradīpakiraṇe tasyā vasatimandire /
BKŚS, 7, 60.1 uktaṃ cājāgarūkasya mandabuddheḥ sukhātmanaḥ /
BKŚS, 7, 73.1 yuvarājo yuvā vidvān kṛtāstro mandakautukaḥ /
BKŚS, 8, 14.2 gṛhītamandasaṃcāraṃ paśyāmi sma samīpagam //
BKŚS, 9, 105.1 sadyaḥ kṛtopakāreṇa mayā mandādareṇa ca /
BKŚS, 10, 165.2 mandaśabdaṃ mayā dṛṣṭā krandantī padmadevikā //
BKŚS, 14, 19.2 rājā mandasukhotkaṇṭhaḥ pratiyātas tapovanam //
BKŚS, 15, 5.2 nanu mandamate lokaḥ pūjyapūjitapūjakaḥ //
BKŚS, 16, 1.2 ārohad ambaraṃ kāle mandendugrahacandrike //
BKŚS, 18, 486.2 mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ //
BKŚS, 18, 612.1 mandadhvanimṛdaṅgādau tasminn uddāmatāṇḍave /
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 19, 41.2 mandamandaparispandas tāmramaṇḍalatām ayāt //
BKŚS, 20, 65.2 sa guṇān pāṇipādasya gaṇayen mandadhīr girā //
BKŚS, 21, 16.1 parastrīgaṇikātyāgaḥ saṃtoṣo mandaroṣatā /
BKŚS, 21, 53.2 kuṇṭhayā gaṇḍamaṇḍānāṃ mandaceṣṭatayā samaḥ //
BKŚS, 22, 234.1 tayā tu vāryamāṇo 'pi vācā mandaprayatnayā /
BKŚS, 26, 49.2 lajjāmandapadanyāsaṃ namitānanam ānayat //
BKŚS, 27, 51.1 tato mandaspṛheṇeva mayā anādaramantharam /
Daśakumāracarita
DKCar, 1, 1, 23.1 bhūpatir āyāntaṃ taṃ vilokya samyagjñātatadīyagūḍhacārabhāvo nikhilamanucaranikaraṃ visṛjya mantrijanasametaḥ praṇatamenaṃ mandahāsamabhāṣata nanu tāpasa deśaṃ sāpadeśaṃ bhramanbhavāṃstatra tatra bhavadabhijñātaṃ kathayatu iti //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 6.1 sā mūrtimatīva lakṣmīrmālaveśakanyakā svenaivārādhyamānaṃ saṃkalpitavarapradānāyāvirbhūtaṃ mūrtimantaṃ manmathamiva tamālokya mandamārutāndolitā lateva madanāveśavatī cakampe /
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 14.3 sāpi bhartṛdārikā tadvacanākarṇanābhijñātasvapurātanajananavṛttāntā nūnamayaṃ matprāṇavallabhaḥ iti manasi jānatī rāgapallavitamānasā samandahāsamavocat saumya purā śāmbo yajñavatīsaṃdeśaparipālanāya tathāvidhaṃ haṃsabandhanam akārṣīt /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 23.8 vidyeśvaro lajjābhirāmaṃ rājakumāramukhamabhivīkṣya viracitamandahāso vyājahāra deva bhavadanucare mayi tiṣṭhati tava kāryamasādhyaṃ kimasti /
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 116.1 aśrauṣaṃ ca mandamandaṃ padaśabdam //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 286.1 kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraś cātapye //
DKCar, 2, 8, 30.0 tāsu tisrastrayīvārtānvīkṣikyo mahatyo mandaphalāśca tāstāvadāsatām //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 1, 135.0 te ca gardabhāḥ smṛtimanto gandhamāghrāyāghrāya śanairmandamandaṃ samprasthitāḥ //
Divyāv, 1, 136.0 sārthavāhaḥ saṃlakṣayati kasmādete śanairmandamandaṃ gacchantīti kṛtvā pratodayaṣṭyā tāḍitāḥ //
Harṣacarita
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 9, 26.2 mandamandam uditaḥ prayayau khaṃ bhītabhīta iva śītamayūkhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 29.1 tato mandāniloddhūtakamalākaraśobhinā /
Kāmasūtra
KāSū, 2, 1, 5.1 yasya saṃprayogakāle prītir udāsīnā vīryam alpaṃ kṣatāni ca na sahate sa mandavegaḥ //
KāSū, 2, 1, 19.2 sāmānye api bhrāntisaṃskāre kulālacakrasya bhramarakasya vā bhrāntāv eva vartamānasya prārambhe mandavegatā tataśca krameṇa pūraṇam vegasyetyupapadyate /
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 2, 2, 16.1 caraṇena caraṇam ākramya dvitīyenorudeśam ākramantī veṣṭayantī vā tatpṛṣṭhasaktaikabāhur dvitīyenāṃsam avanamayantī īṣanmandaśītkṛtakūjitā cumbanārtham evādhiroḍhum icched iti vṛkṣādhirūḍhakam //
KāSū, 2, 2, 31.1 śāstrāṇāṃ viṣayastāvad yāvan mandarasā narāḥ /
KāSū, 2, 5, 26.1 caṇḍavegā mandaśītkṛtā āparāntikā lāṭhyaśca //
KāSū, 2, 7, 12.1 mandopakramaṃ vardhamānarāgam ā parisamāpteḥ //
KāSū, 3, 4, 31.1 pradoṣe niśi tamasi ca yoṣito mandasādhvasāḥ suratavyavasāyinyo rāgavatyaśca bhavanti /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 5, 1, 11.20 śaśo mandavega iti ca hastinyāḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 1.5 mandavegatām īrṣyālutāṃ śaṭhatām akṛtajñatāṃ cāsaṃbhogaśīlatāṃ kadaryatāṃ capalatām anyāni ca yāni tasmin guptānyasyā abhyāśe sati sadbhāve atiśayena bhāṣeta /
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 3.0 aupariṣṭakaṃ mandavegasya gatavayaso vyāyatasya śrāntasya ca rāgapratyānayanam //
Kātyāyanasmṛti
KātySmṛ, 1, 826.1 ayaḥsaṃdānaguptās tu mandabhaktā balānvitāḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 153.2 ayatāpi tvayedānīṃ mandapremṇā mamāsti kim //
Kāvyālaṃkāra
KāvyAl, 3, 34.1 ayaṃ mandadyutirbhāsvānastaṃ prati yiyāsati /
Kūrmapurāṇa
KūPur, 1, 39, 21.2 sauro 'ṅgirāśca vakraśca jñeyā mandavicāriṇaḥ //
KūPur, 2, 11, 33.2 mandamadhyamamukhyānām ānandād uttamottamaḥ //
Laṅkāvatārasūtra
LAS, 2, 133.2 bālānāṃ mandabuddhīnām āryāṇāṃ ca viviktatām //
Liṅgapurāṇa
LiPur, 1, 29, 10.1 mandasmitaṃ ca bhagavān strīṇāṃ manasijodbhavam /
LiPur, 1, 54, 20.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
LiPur, 1, 54, 25.1 aharbhavati taccāpi carate mandavikramaḥ /
LiPur, 1, 57, 19.2 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ //
LiPur, 1, 60, 4.1 mahāgraho dvijaśreṣṭhā mandagāmī śanaiścaraḥ /
LiPur, 1, 61, 39.1 sauro'ṅgirāś ca vakraś ca jñeyā mandavicāriṇaḥ /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 19, 39.2 sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram //
Matsyapurāṇa
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 124, 73.1 udagyāne tathā sūryaḥ sarpate mandavikramaḥ /
MPur, 124, 77.1 uttarakramaṇe'rkasya divā mandagatiḥ smṛtā /
MPur, 128, 69.1 sauraścāṅgiraso vakro vijñeyā mandacāriṇaḥ /
MPur, 154, 586.2 mandire mandasaṃcāraḥ śanairgirisutāyutaḥ //
Meghadūta
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 13.1 karmanimitte tu sukhaduḥkhayoge karmaṇāṃ tīvramandatopapatteḥ karmasañcayānāṃ cotkarṣāpakarṣabhāvāt nānāvidhaikavidhabhāvāc ca karmaṇāṃ sukhaduḥkhabhedopapattiḥ //
Nāṭyaśāstra
NāṭŚ, 2, 85.1 mandavātāyanopeto nirvāto dhīraśabdavān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 12, 1.0 krāthanaspandanādiprayogaiḥ dhikkṛtasya nidrāviṣṭo vāyusaṃspṛṣṭo mandakārī asamyakkārī asamyagvādīti yo 'yaṃ duṣṭaśabdo 'bhiyogaśabdaśca niṣpadyate tasminn anṛte māyāsaṃjñā //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 13, 18.2 sthūlamadhyāḥ parikliṣṭāḥ pṛthvyo mandaviceṣṭitāḥ /
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 15, 7.1 ata ūrdhvam eṣāṃ kṣīṇalakṣaṇaṃ vakṣyāmaḥ tatra vātakṣaye mandaceṣṭatālpavāktvamapraharṣo mūḍhasaṃjñatā ca pittakṣaye mandoṣmāgnitā niṣprabhatā ca śleṣmakṣaye rūkṣatāntardāha āmāśayetaraśleṣmāśayaśūnyatā saṃdhiśaithilyaṃ tṛṣṇā daurbalyaṃ prajāgaraṇaṃ ca //
Su, Sū., 17, 4.3 tatra vātaśopho 'ruṇaḥ kṛṣṇo vā paruṣo mṛduranavasthitāstodādayaś cātra vedanāviśeṣā bhavanti pittaśophaḥ pīto mṛduḥ sarakto vā śīghrānusāryoṣādayaś cātra vedanāviśeṣā bhavanti śleṣmaśophaḥ pāṇḍuḥ śuklo vā kaṭhinaḥ śītaḥ snigdho mandānusārī kaṇḍvādayaś cātra vedanāviśeṣā bhavanti sarvavarṇavedanaḥ sannipātajaḥ pittavacchoṇitajo 'tikṛṣṇaśca pittaraktalakṣaṇa āganturlohitāvabhāsaś ca //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 21, 18.3 tatra saṃcitānāṃ khalu doṣāṇāṃ stabdhapūrṇakoṣṭhatā pītāvabhāsatā mandoṣmatā cāṅgānāṃ gauravamālasyaṃ cayakāraṇavidveṣaś ceti liṅgāni bhavanti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 4.1 tatra sthūlasāndramandasthiragurukaṭhinaṃ gandhabahulamīṣatkaṣāyaṃ prāyaśo madhuramiti pārthivaṃ tat sthairyabalagauravasaṃghātopacayakaraṃ viśeṣataścādhogatisvabhāvam iti /
Su, Sū., 41, 4.2 śītastimitasnigdhamandagurusarasāndramṛdupicchilaṃ rasabahulamīṣatkaṣāyāmlalavaṇaṃ madhurarasaprāyamāpyaṃ tat snehanahlādanakledanabandhanaviṣyandanakaram iti /
Su, Sū., 45, 22.2 gurvyaḥ śaivālasaṃchannāḥ kaluṣā mandagāśca yāḥ //
Su, Sū., 45, 67.1 vidāhi sṛṣṭaviṇmūtraṃ mandajātaṃ tridoṣakṛt /
Su, Sū., 45, 83.1 svādvamlam atyamlakamandajātaṃ tathā śṛtakṣīrabhavaṃ saraśca /
Su, Sū., 46, 62.2 kaphottheṣu ca rogeṣu mandavāte ca śasyate //
Su, Sū., 46, 87.1 nātiśīto guruḥ snigdho mandapittakaphaḥ smṛtaḥ /
Su, Sū., 46, 212.1 pittaghnānyanilaṃ kuryustathā mandakaphāni ca /
Su, Sū., 46, 257.2 mandavātakaphānyāhū raktapittaharāṇi ca //
Su, Sū., 46, 444.1 mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 11, 13.2 vṛttaṃ sthiraṃ mandarujaṃ mahāntamanalpamūlaṃ ciravṛddhyapākam //
Su, Nid., 11, 25.2 cirābhivṛddhiṃ kurute cirācca prapacyate mandarujaḥ kadācit //
Su, Nid., 12, 11.1 tatra vātajaṃ kharaṃ kṛṣṇaṃ paruṣamanimittānilarujaṃ parisphuṭati ca bahuśaḥ pittajaṃ tu pītāvabhāsamīṣanmṛdu jvaradāhaprāyaṃ ca śleṣmajaṃ tu śvetaṃ snigdhāvabhāsaṃ mandavedanaṃ bhārikaṃ mahāgranthikaṃ kaṇṭakair upacitaṃ ca //
Su, Nid., 13, 54.2 niruddhaprakaśe tasminmandaghāramavedanam //
Su, Nid., 16, 22.1 āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ /
Su, Nid., 16, 49.2 srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai //
Su, Śār., 4, 66.1 avyavasthitamatiścaladṛṣṭir mandaratnadhanasaṃcayamitraḥ /
Su, Śār., 4, 95.1 durmedhastvaṃ mandatā ca svapne maithunanityatā /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 14, 14.2 mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta //
Su, Cik., 23, 5.1 tatra vātaśvayathuraruṇaḥ kṛṣṇo vā mṛduranavasthitāstodādayaścātra vedanāviśeṣāḥ pittaśvayathuḥ pītaḥ sarakto vā mṛduḥ śīghrānusāryūṣādayaścātra vedanāviśeṣāḥ śleṣmaśvayathuḥ pāṇḍuḥ śuklo vā snigdhaḥ kaṭhinaḥ śīto mandānusārī kaṇḍvādayaścātra vedanāviśeṣāḥ sannipātaśvayathuḥ sarvavarṇavedano viṣanimittastu garopayogādduṣṭatoyasevanāt prakuthitodakāvagāhanāt saviṣasattvadigdhacūrṇāvacūrṇanādvā saviṣamūtrapurīṣaśukraspṛṣṭānāṃ vā tṛṇakāṣṭhādīnāṃ saṃsparśanāt sa tu mṛduḥ kṣiprotthāno 'valambī calo 'calo vā dāhapākarāgaprāyaśca bhavati //
Su, Cik., 24, 112.2 āyuṣmanto mandajarā vapurvarṇabalānvitāḥ //
Su, Cik., 31, 56.2 dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣo bhavettu //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 26.1 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām /
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 36, 33.2 atyāśitasyātibahurbastir mandoṣṇa eva ca //
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 62.1 evaṃ praṇihite bastau mandāyāso 'tha mandavāk /
Su, Cik., 37, 95.1 alpaṃ bhuktavato 'lpo hi sneho mandaguṇastathā /
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Ka., 4, 23.1 maṇḍalair vividhaiścitrāḥ pṛthavo mandagāminaḥ /
Su, Ka., 4, 35.1 tatra mahānetrajihvāsyaśirasaḥ pumāṃsaḥ sūkṣmanetrajihvāsyaśirasaḥ striya ubhayalakṣaṇā mandaviṣā akrodhā napuṃsakā iti //
Su, Ka., 8, 23.1 liṅgaṃ tīkṣṇaviṣeṣvetacchṛṇu mandaviṣeṣvataḥ /
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Ka., 8, 70.1 daṃśaṃ mandaviṣāṇāṃ tu cakratailena secayet /
Su, Ka., 8, 75.2 duścikitsyatamaṃ cāpi bhiṣagbhir mandabuddhibhiḥ //
Su, Ka., 8, 86.1 sakaṇḍukoṭhaṃ sthiramalpamūlaṃ lālākṛtaṃ mandarujaṃ vadanti /
Su, Utt., 3, 13.1 ervārubījapratimāḥ piḍakā mandavedanāḥ /
Su, Utt., 3, 15.2 mṛdvī mandarujā sūkṣmā jñeyā sāñjananāmikā //
Su, Utt., 18, 78.1 akṣi mandaviriktaṃ syādudagrataradoṣavat /
Su, Utt., 39, 44.2 saṃhṛṣṭaromā srastāṅgo mandasantāpavedanaḥ //
Su, Utt., 39, 110.2 bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 89.2 bahuśleṣma saraktaṃ ca mandavātaṃ cirotthitam //
Su, Utt., 40, 167.1 atisāre nivṛtte 'pi mandāgnerahitāśinaḥ /
Su, Utt., 41, 19.1 jarāśoṣī kṛśo mandavīryabuddhibalendriyaḥ /
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 47, 71.1 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ /
Su, Utt., 58, 12.1 pravāhato mandarujamalpamalpaṃ punaḥ punaḥ /
Su, Utt., 64, 21.2 hemantaḥ śītalo rūkṣo mandasūryo 'nilākulaḥ //
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //
Su, Utt., 66, 16.1 spaṣṭagūḍhārthavijñānam agāḍhamandacetasām /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.74 tatra vyaktaṃ pṛthivyādisvarūpataḥ pāṃsulapado 'pi pratyakṣataḥ pratipadyate pūrvavatā cānumānena dhūmādidarśanād vahnyādīti tadvyutpādanāya mandaprayojanaṃ śāstram iti duradhigamam anena vyutpādanīyam /
Sūryasiddhānta
SūrSiddh, 1, 58.2 niraṃśatvam gatāś cānye noktās te mandacāriṇaḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 73.2 kiṃ kariṣyāmi mandātmā samarthena na yat kṛtam //
ViPur, 2, 8, 35.2 tathodagayane sūryaḥ sarpate mandavikramaḥ //
ViPur, 2, 8, 37.1 aharbhavati tatrāpi carate mandavikramaḥ //
ViPur, 2, 8, 42.1 mandāhni yasminn ayane śīghrā naktaṃ tadā gatiḥ /
ViPur, 2, 12, 20.2 samāruhya śanairyāti mandagāmī śanaiścaraḥ //
ViPur, 4, 24, 147.2 śrutvāpi taṃ ko hi karoti sādhur mamatvam ātmanyapi mandacetāḥ //
ViPur, 5, 13, 38.2 nairāśyānmandagāminyā nivṛttaṃ lakṣyate padam //
Śatakatraya
ŚTr, 3, 86.2 mano mandaspandaṃ bahir api cirasyāpi vimṛśanna jāne kasyaiṣā pariṇatir udārasya tapasaḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.2 mandaprabhātapavanodgatavīcimālāny utkaṇṭhayanti sahasā hṛdayaṃ sarāṃsi //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 19.1 mattadvirephaparicumbitacārupuṣpā mandānilākulitanamramṛdupravālāḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 36.2 cūtāmodasugandhimandapavanaḥ śṛṅgāradīkṣāguruḥ kalpāntaṃ madanapriyo diśatu vaḥ puṣpāgamo maṅgalam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 25.2, 9.1 mādhuryaśaityapaicchilyasnehagauravamandatāḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 1.0 asnehanīyān āha na tv atimandāgnītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.2 tatra durbalamandāgnibālavṛddhasukhātmakaiḥ /
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.1 na balakṣapaṇī mandavibhraṃśā śuddhaye'pyalam /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 10.2 mandāḥ sumandamatayo mandabhāgyā hy upadrutāḥ //
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 3, 15, 34.1 tad vām amuṣya paramasya vikuṇṭhabhartuḥ kartuṃ prakṛṣṭam iha dhīmahi mandadhībhyām /
BhāgPur, 3, 25, 30.1 tad etan me vijānīhi yathāhaṃ mandadhīr hare /
BhāgPur, 4, 17, 24.2 na muñcasyātmaruddhāni māmavajñāya mandadhīḥ //
BhāgPur, 11, 4, 7.3 gatvāpsarogaṇavasantasumandavātaiḥ /
Bhāratamañjarī
BhāMañj, 1, 230.2 kaṇvāśramaṃ śanaiḥ prāpa mandānilacalallatam //
BhāMañj, 1, 623.1 taṃ prāha drupado brahmanmūrkho 'si bata mandadhīḥ /
BhāMañj, 1, 1335.2 sa mandadīdhitiḥ kṣīṇo jāḍyādarucimāśritaḥ //
BhāMañj, 13, 574.2 mandapratāpo dhūmāṅko na bhaveddrumavahnivat //
BhāMañj, 14, 158.2 mandaprayatnaśithilānprāhiṇodvijayaḥ śarān //
BhāMañj, 15, 3.2 rāghavādikathābandheṣvabhūn mandācaro janaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 135.2 mandānalatvaṃ balahānimugrāṃ viṣṭambhatāṃ netrarujaṃ ca kuṣṭham /
Garuḍapurāṇa
GarPur, 1, 58, 29.1 samāruhya śanairyāti mandagāmī śanaiścaraḥ /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 112, 18.1 śūratvayuktā mṛdumandavākyā jitendriyāḥ satyaparākramāśca /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 147, 66.2 yathottaraṃ mandagatirmandaśaktiryathāyatham //
GarPur, 1, 147, 66.2 yathottaraṃ mandagatirmandaśaktiryathāyatham //
GarPur, 1, 147, 77.2 mandajvarapralāpastu saśītaḥ syātpralepakaḥ //
GarPur, 1, 147, 78.1 nityaṃ mandajvaro rūkṣaḥ śītakṛcchreṇa gacchati /
GarPur, 1, 151, 3.2 karoti hikkāṃ śvasanaḥ mandaśabdāṃ kṣudhānugām //
GarPur, 1, 151, 5.1 jatrumūlātparisṛtā mandavegavantī hi sā /
GarPur, 1, 152, 19.2 doṣairmandānalatvena śothalepakapholbaṇaiḥ //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 38.1 śleṣmolbaṇā mahāmūlā ghanā mandarujaḥ sitāḥ /
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 162, 7.2 mandaśaktirjvarī śvāsī karṇaśūlī tathā bhramī //
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /
Hitopadeśa
Hitop, 2, 32.13 tenādhunāpi mamāhāradāne mandādaraḥ /
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 85.6 anantaraṃ sa siṃho yadā kadācidapi tasya mūṣikasya śabdaṃ vivarānna śuśrāva tadopayogābhāvād biḍālasyāpyāhāradāne mandādaro babhūva /
Hitop, 3, 24.20 vartakaḥ svabhāvaniraparādho mandagatis tena prāpto vyāpāditaḥ /
Hitop, 3, 142.1 rājā haṃsaś ca svabhāvān mandagatiḥ /
Hitop, 4, 99.6 paredyuś calitum asamarthaṃ taṃ maṇḍūkanātham avadatkim adya bhavān mandagatiḥ /
Hitop, 4, 110.7 athavā sthitir iyaṃ mandamatīnāṃ kadācicchaṅkaiva na kriyate kadācit sarvatra śaṅkā /
Kṛṣiparāśara
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 142.2 yaḥ kuryān mandabuddhitvān nirayaṃ so 'dhigacchati //
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Mātṛkābhedatantra
MBhT, 1, 11.2 uttāpaṃ janayed dhīmān mandamandena vahninā //
MBhT, 9, 26.2 saṃdahed bahuyatnena mandamandena vahninā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
Narmamālā
KṣNarm, 2, 16.2 mandamandaṃ vacaḥ svairaṃ tadvākyaśravaṇādaraḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 12.0 bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir bhavati tu prāktanakarmaṇety muśalavad tathā bhūtavidyābhihitāḥ stanagarbhāśayayonyabhivṛddhir prāktanakarmaṇety muśalavad bhūtavidyābhihitāḥ prāktanakarmaṇety stanagarbhāśayayonyabhivṛddhir ta mandāgnestu bhavati arthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 2.0 bahugranthapāṭhe śaktirahitān mandaprajñān prati saṅkṣepeṇābhihite sati samarthānām uttamaprajñānāṃ buddhisthatvāt tān prati vistareṇa kathayitum ucitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.2 saṅkṣepavistarābhyāṃ hi mandottamadhiyāṃ nṛṇām /
Rasahṛdayatantra
RHT, 2, 16.1 mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt /
Rasamañjarī
RMañj, 2, 26.1 niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt /
RMañj, 3, 39.1 ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /
RMañj, 3, 39.2 ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 7, 24.2 saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet //
Rasaprakāśasudhākara
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
RPSudh, 5, 100.2 grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 8, 23.1 dhūmrasyaivaṃ rodhanaṃ ca prakuryācchāṇairdadyātsvedanaṃ mandavahnau /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 11, 29.2 mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ //
Rasaratnasamuccaya
RRS, 2, 13.2 sevitaṃ candrasaṃyuktaṃ mehaṃ mandānalaṃ caret //
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 3, 61.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 5, 206.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 48.2 sannipāte kṣaye kāse śvāse mandānale jvare //
RRS, 15, 74.2 lohalaṃ mandabuddhitvaṃ śūlitvamapi vandhyatām //
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
RRS, 16, 41.2 mandavahnau śanaiḥ svedyaṃ yāmārdhaṃ lauhapātrake //
RRS, 16, 84.2 ādhmāne grahaṇībhave rucihate vāte ca mandānale mukte cāpi male punaścalamalāśaṅkāsu hikkāsu ca //
RRS, 16, 91.2 aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān /
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
Rasaratnākara
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
RRĀ, R.kh., 8, 72.2 pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //
RRĀ, Ras.kh., 7, 5.2 taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā //
RRĀ, V.kh., 4, 18.2 truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 8, 81.2 sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 10, 88.2 tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā //
RRĀ, V.kh., 19, 40.1 ācchādya pacyānmandāgnau ghaṭikānte samuddharet /
RRĀ, V.kh., 20, 24.1 pātayetpātanāyaṃtre dinaikaṃ mandavahninā /
Rasendracintāmaṇi
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
Rasendracūḍāmaṇi
RCūM, 10, 13.2 sevitaṃ candrikāyuktaṃ mehaṃ mandānalaṃ caret //
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 146.1 mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /
RCūM, 11, 84.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RCūM, 13, 27.2 gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ //
RCūM, 14, 175.2 mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet //
RCūM, 15, 52.2 mandavīryo bhavetsūtastasmādāpyāyanaṃ caret //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
Rasendrasārasaṃgraha
RSS, 1, 67.1 dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam /
RSS, 1, 146.2 ahataṃ chedayedgātraṃ mandāgnikrimivardhanam //
RSS, 1, 189.1 manaḥśilā mandabalaṃ ca nūnaṃ karoti jantoḥ śubhapākahīnā /
RSS, 1, 190.2 mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā //
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
Rasādhyāya
RAdhy, 1, 79.2 svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
RAdhy, 1, 112.1 mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /
Rasārṇava
RArṇ, 1, 30.1 piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Guḍ, 124.2 lūtāgulmodaraplīhaśūlamandāgnināśanaḥ //
RājNigh, Mūl., 211.2 mandānalaṃ prakurvanti vātaraktaharāṇi ca //
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Kar., 89.2 dhammillāmodinī mandamadanonmādadāyinī //
RājNigh, Āmr, 39.1 rambhāpakvaphalaṃ kaṣāyamadhuraṃ balyaṃ ca śītaṃ tathā pittaṃ cāsravimardanaṃ gurutaraṃ pathyaṃ na mandānale /
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 166.2 tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam //
RājNigh, 12, 54.1 bāle jarati ca hariṇe kṣīṇe rogiṇi ca mandagandhayutā /
RājNigh, Pānīyādivarga, 54.1 nādeyaṃ navamṛdghaṭeṣu nihitaṃ saṃtaptam arkāṃśubhir yāminyāṃ ca niviṣṭam indrakiraṇair mandānilāndolitam /
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Māṃsādivarga, 23.0 rurukravyaṃ guru snigdhaṃ mandavahnibalapradam //
RājNigh, Māṃsādivarga, 27.2 bahupuṣṭipradaṃ caiva durjaraṃ mandavahnidam //
RājNigh, Rogādivarga, 21.2 ālasyaṃ mandatā māndyaṃ kāryapradveṣa ityapi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 3.0 gurvādiṣveva vīryasaṃjñā na tu rasavipākaprabhāveṣu mandasāndrādiṣu vā //
SarvSund zu AHS, Sū., 9, 15.2, 8.0 tathā anyebhyo mandasāndrādibhyo guṇebhyo rasādibhyo vā gurvādayaḥ śaktyutkarṣavivartinaḥ //
SarvSund zu AHS, Sū., 16, 8.1, 1.0 atimandāgnyādayo na snehyāḥ //
Smaradīpikā
Smaradīpikā, 1, 32.2 mandagā lajjitā śyāmā raktaprāntavilocanā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 15.0 tīvramandādibhedena bhidyamānatvāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 28.0 tīvramandādibhedena nānātvam //
Tantrasāra
TantraS, 11, 8.0 bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva //
TantraS, 11, 15.0 madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā //
Tantrāloka
TĀ, 4, 52.2 tasyāpi bhedā utkṛṣṭamadhyamandādyupāyataḥ //
TĀ, 5, 158.1 laṅghanena paro yogī mandabuddhiḥ krameṇa tu /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.2 mandavāyusamāyuktaṃ gandhadhūpair alaṃkṛtam //
Ānandakanda
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 2, 53.1 ratnālaṅkārarucirāṃ mandahāsavirājitām /
ĀK, 1, 6, 90.2 mṛtyuñjayajapo harṣo mandahāsaśca śuddhatā //
ĀK, 1, 15, 75.2 pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ //
ĀK, 1, 15, 361.4 mandātape śuddhadeśe śoṣayetsaptavāsaram //
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 100.2 varākvāthaḥ sarvamidaṃ mandavahnau vipācayet //
ĀK, 1, 17, 45.2 mandānilaṃ puṣpamālyaṃ kaumudīratnabhūṣaṇam //
ĀK, 1, 19, 93.1 puṣpair ākīrṇite mandatālavṛntānilojjvale /
ĀK, 1, 19, 138.1 candrikākāntilasite mandānilavirājite /
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
ĀK, 1, 19, 214.1 yāmadvaye pacettīkṣṇaḥ ṣaḍyāmānmandapāvakaḥ /
ĀK, 1, 23, 4.2 śrutvā mandasmitaṃ devo jagādetthaṃ paraṃ vacaḥ //
ĀK, 1, 23, 53.2 dviguṇe gandhataile ca śanairmandāgninā pacet //
ĀK, 1, 23, 88.1 paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ /
ĀK, 1, 23, 98.1 śoṣayedvālukāyantre dinaṃ mandāgninā pacet /
ĀK, 1, 23, 101.1 tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam /
ĀK, 1, 23, 177.2 nikṣipettanmukhaṃ samyagrodhayenmandavahninā //
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 2, 1, 68.1 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 84.2 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //
ĀK, 2, 7, 16.1 mandanādaṃ gatajyoti saptadhā kāṃsyam utsṛjet /
Āryāsaptaśatī
Āsapt, 2, 157.1 kitava prapañcitā sā bhavatā mandākṣamandasañcārā /
Āsapt, 2, 157.1 kitava prapañcitā sā bhavatā mandākṣamandasañcārā /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 481.1 rāge nave vijṛmbhati virahakramamandamandamandākṣe /
Āsapt, 2, 605.1 savrīḍasmitamandaśvasitaṃ māṃ mā spṛśeti śaṃsantyā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 14.2, 2.0 śarīrasaṃkhyāśarīre pittamāpyam uktaṃ yad dravasarasnigdhamandamṛdupicchilaṃ rasarudhiravasākaphapittasvedādi tad āpyaṃ raso rasanaṃ ca ityanena tathā tatraiva yat pittasya yo yā ca śarīre bhāḥ tat sarvam āgneyam ityanena dvayātmakatvaṃ pittasya yadyapyuktaṃ tathāpyāgneyākāratvād bāhulyāt pittam āgneyam eveti darśayannāha pittaṃ matam āgneyam iti dvayātmakatve 'pi ca pittasyāgneyāṃśaprādhānyād anyatrāpi saumyāgneyavāyavyavikārabhede paittikavikārā āgneyatvena gṛhītā eva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 22.1, 3.0 īṣad bahir mandamandaṃ cāre prasaraṇe sati //
Śyainikaśāstra
Śyainikaśāstra, 6, 28.1 mārgaṇe mandasañcāro maṇḍalasya sadeṣyate /
Śyainikaśāstra, 6, 32.1 vetraprahārānabhitaḥ kurvadbhirmandacāriṇaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 4.1 kadācin mandagamanā kadācidvegavāhinī /
ŚdhSaṃh, 2, 12, 64.2 arucau grahaṇīroge kārśye mandānale tathā //
ŚdhSaṃh, 2, 12, 78.2 nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 10.0 etena mandagativāhinī bhavatītyabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 11.0 yato haṃsapārāvatayorapi mandagatiḥ syāt //
ŚSDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopādapi nāḍī kadācinmandagāminī kadācidvegavāhinīti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 10.2 niveśya cullyāṃ dahanaṃ mandamadhyakharakramāt //
Bhāvaprakāśa
BhPr, 6, 2, 236.2 tīkṣṇoṣṇā pittalā mohamandavāgvahnivardhinī //
BhPr, 6, 8, 61.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 65.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 6, 8, 134.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
BhPr, 7, 3, 107.1 mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /
BhPr, 7, 3, 230.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
Dhanurveda
DhanV, 1, 6.2 śaṭhe dhūrtte kṛtaghne ca mandabuddhau na dīyate //
Gheraṇḍasaṃhitā
GherS, 7, 10.1 anilaṃ mandavegena bhrāmarīkumbhakaṃ caret /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
ŚGDīp zu ŚdhSaṃh, 1, 3, 4.2, 1.0 dvidoṣakopataḥ kadācinmandagamanā kadācidvegavāhinī jñeyā //
Haribhaktivilāsa
HBhVil, 5, 178.1 sindūrasundaratarādharam indukundamandāramandahasitadyutidīpitāṅgam /
HBhVil, 5, 185.1 gobhir mukhāmbujavilīnavilocanābhir ūdhobharaskhalitamantharamandagābhiḥ /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
HBhVil, 5, 194.1 tadatilalitamandacillicāpacyutaniśitekṣaṇamārabāṇavṛṣṭyā /
HBhVil, 5, 197.1 skhalitalalitapādāmbhojamandābhidhānakvaṇitamaṇitulākoṭyākulāśāmukhānām /
HBhVil, 5, 197.3 skhalitasya skhalanayuktasya lalitasya ca pādāmbhojasya mandābhighātena īṣad bhūbhāgaprahāreṇa kvaṇitaḥ kṛtaśabdo maṇimayo yas tulākoṭir nūpuraṃ tenākulaṃ śabdavyāptam āśānāṃ diśāṃ mukhaṃ yābhyas tāsām /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
Mugdhāvabodhinī
MuA zu RHT, 2, 16.2, 2.0 etair mardanamūrchanapātaiḥ saṃskāraviśeṣaṃ kṛtvā mandavīryatvāt kadarthito bhavati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 18.2 kadācinmandagā nāḍī kadācidvegavāhinī //
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 58.1 kadācinmandagamanā kadācidvegavāhinī /
Nāḍīparīkṣā, 1, 71.2 tantumandopariṣṭāttu hyadhastādvakratāṃ gatā //
Nāḍīparīkṣā, 1, 93.1 vātāvartitamānuṣe 'tiviṣamaṃ saṃspandate nāḍikā pittasyaiva samāgamaṃ na kurute mandā ca mandodaye /
Rasakāmadhenu
RKDh, 1, 1, 189.2 saiva chidrānvitā mandagambhīrā sāraṇocitā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 98.2, 1.0 athauṣadhayuktasya pāradasya mṛnmayabhāṇḍasaṃpuṭitasya mandavahniyuktacullīmadhye kṣiptvā yat puṭanaṃ sa saṃnyāsa ityucyate //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
Rasasaṃketakalikā
RSK, 4, 13.2 ruddhvā cullyāṃ mandavahnau pacedyāmadvayaṃ tataḥ //
RSK, 4, 92.1 pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 3.0 tasyāpi tatkālamānandena mandacetanatvāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 5, 152.2 amī sattvāḥ pūrvaṃ kuśalaṃ kṛtvā mandadveṣāstīvrarāgā mandarāgāstīvradveṣāḥ kecidalpaprajñāḥ kecit paṇḍitāḥ kecitparipākaśuddhāḥ kecinmithyādṛṣṭayaḥ //
SDhPS, 11, 76.1 gatvā ca punastasmiṃstaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ vanditvā asmadvacanād alpābādhatāṃ mandaglānatāṃ ca balaṃ ca sparśavihāratāṃ ca paripṛcchadhvaṃ sārdhaṃ bodhisattvagaṇena śrāvakagaṇena //
SDhPS, 14, 22.3 kaccid bhagavato 'lpābādhatā mandaglānatā sukhasaṃsparśavihāratā ca /
SDhPS, 14, 27.1 sukhasaṃsparśavihāro 'smi alpābādho mandaglānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 46.2 strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā //
SkPur (Rkh), Revākhaṇḍa, 33, 12.1 bhobho raghukulaśreṣṭha dvijo'haṃ mandasantatiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 19.2 tato mandānilodbhūtakamalākaraśobhinā //
SkPur (Rkh), Revākhaṇḍa, 97, 122.2 tīrthaiḥ samastaiḥ kila sevanāya phalaṃ pradiṣṭaṃ mama mandabhāgyāt /
SkPur (Rkh), Revākhaṇḍa, 155, 18.2 mandaprajñatvamāpanne mahāmohasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 22.1 sandhyāṃ nopāsate yastu brāhmaṇo mandabuddhimān /
Sātvatatantra
SātT, 2, 36.1 candraṃ caṇḍakaraṃ pracaṇḍapavanaṃ mene sumandānilaṃ mālāṃ mālatimallikāṃ śucikalāṃ gītaṃ sphuliṅgāyitam /
SātT, 9, 9.1 tair āgamair mandadhiyā hitvā kṛṣṇaṃ jagadgurum /
Yogaratnākara
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 168.1 mandānalatvaṃ balahānim ugrāṃ viṣṭambhatāmanyagadāṃśca duṣṭān /
YRā, Dh., 183.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
YRā, Dh., 265.1 dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam /