Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 2.1 abhisamāvartsyamāno yatrāntyāṃ samidham abhyādadhyāt tam agnim indhīta //
ŚāṅkhGS, 1, 1, 12.1 tasya prāduṣkaraṇahavanakālāv agnihotreṇa vyākhyātau //
ŚāṅkhGS, 1, 1, 14.1 tad apy āhuḥ //
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
ŚāṅkhGS, 1, 2, 6.2 bhojayet taṃ sakṛd yas tu na taṃ bhūyaḥ kṣud aśnute //
ŚāṅkhGS, 1, 2, 7.2 tasyā uddiśya manasā dadyād evaṃvidhāya vai //
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 7, 7.1 tasyai dakṣiṇata upariṣṭād ūrdhvām ekāṃ madhya ekām uttarata ekāṃ //
ŚāṅkhGS, 1, 7, 8.1  abhyukṣya //
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
ŚāṅkhGS, 1, 8, 25.1 tāḥ praṇītāḥ prokṣaṇīś ca //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 15.1 tān anuprahṛtyāgner vāso 'sīti //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
ŚāṅkhGS, 1, 10, 6.1 tad api ślokāḥ //
ŚāṅkhGS, 1, 11, 2.1 tasyāṃ rātryām atīte niśākāle //
ŚāṅkhGS, 1, 12, 2.1 tāsām apratikūlaḥ syād anyatrābhakṣyapātakebhyaḥ //
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 1, 12, 10.1 vivāhe gām arhayitvā gṛheṣu gāṃ te mādhuparkikyau //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 13, 8.0 taṃ brahmacāriṇe vāgyatāya pradāya //
ŚāṅkhGS, 1, 13, 9.0 prāgudīcyāṃ diśi tāḥ stheyāḥ pradakṣiṇā bhavanti //
ŚāṅkhGS, 1, 13, 14.0 tenaiva mantreṇa dvitīyaṃ vasanaṃ pradāya //
ŚāṅkhGS, 1, 13, 17.0 tān juhoti //
ŚāṅkhGS, 1, 14, 7.0 tāny adbhiḥ śamayati //
ŚāṅkhGS, 1, 16, 2.0 tasminn upaveśyānvārabdhāyāṃ patiś catasro juhoti //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.2 vāyunā devenāntarikṣalokena lokānāṃ yajurvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.3 sūryena devena dyaurlokena lokānāṃ sāmavedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 16, 3.4 candreṇa devena diśāṃ lokena lokānāṃ brahmavedena vedānāṃ tena tvā śamayāmy asau svāhā //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 10.0 tasyāñjalau phalāni dattvā puṇyāhaṃ vācayati //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.2 vāyo prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā aputriyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.3 sūrya prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyā apaśavyā tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 19, 7.1 pumāṃsaṃ putraṃ janaya taṃ pumān anujāyatām /
ŚāṅkhGS, 1, 19, 7.2 teṣāṃ mātā bhaviṣyasi jātānāṃ janayāsi ca //
ŚāṅkhGS, 1, 19, 8.1 puṃsi vai puruṣe retas tat striyām anuṣiñcatu /
ŚāṅkhGS, 1, 19, 8.2 tathā tad abravīd dhātā tat prajāpatir abravīt //
ŚāṅkhGS, 1, 19, 8.2 tathā tad abravīd dhātā tat prajāpatir abravīt //
ŚāṅkhGS, 1, 19, 10.2 tebhiṣ ṭvaṃ putraṃ janaya suprasūr dhenukā bhava //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti vā //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 22, 7.4 dhātā putraṃ yajamānāya dātā tasmā u havyaṃ ghṛtavaj juhoteti nejameṣa parāpateti tisraḥ prajāpata iti ṣaṣṭhī //
ŚāṅkhGS, 1, 24, 5.0 tad asya pitā mātā ca vidyātām //
ŚāṅkhGS, 1, 25, 4.0 tasminn eva sūtikāgnau sthālīpākaṃ śrapayitvā //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 1, 28, 9.0 āpa undantu jīvase dīrghāyutvāya varcase tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam agastyasya tryāyuṣaṃ yad devānāṃ tryāyuṣaṃ tat te karomi tryāyuṣam ity asāv iti śītoṣṇābhir adbhir dakṣiṇaṃ keśapakṣaṃ trir abhyanakti //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 1, 25.0 yenābaddhenopanayetācāryādhīnaṃ tat //
ŚāṅkhGS, 2, 4, 3.0 tenaiva mantreṇa tathaiva paryāvṛtya //
ŚāṅkhGS, 2, 5, 12.0 athāsmai sāvitrīm anvāha tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 7, 7.0 tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 18.0 evamevam ṛṣer yasya yasya yo yo mantro yaddevatyo yacchandāś ca tathā tathā taṃ taṃ mantram anubrūyāt //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 10, 4.2 sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu svāhā /
ŚāṅkhGS, 2, 10, 4.5 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 2.0 tasyopanayanena kalpo vyākhyātaḥ //
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 7.0 atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena vā sarvam //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta vā tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 2, 13, 7.0 tad apy etat //
ŚāṅkhGS, 2, 14, 26.0 tad apy etad ṛcoktaṃ mogham annaṃ vindate apracetā iti //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 2, 15, 11.0 tad api bhavati //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 16, 2.2 te yad vidadhyus tat kuryād iti dharmo vidhīyate //
ŚāṅkhGS, 2, 16, 5.1 anaḍvān agnihotraṃ ca brahmacārī ca te trayaḥ /
ŚāṅkhGS, 2, 16, 6.2 bhāgārtham upasarpanti tābhyo nirvaptum arhati //
ŚāṅkhGS, 2, 17, 4.2 te arthair āyuṣā kīrtyā prajābhiś ca samṛdhnuyur iti //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
ŚāṅkhGS, 3, 1, 2.0 ānaḍuham ity uktaṃ tasminn upaveśya keśaśmaśrūṇi vāpayati lomanakhāni ca //
ŚāṅkhGS, 3, 1, 12.0 pratilīnas tad ahar āsīta //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 1, 17.0 īpsitam annaṃ tad ahar bhuñjīta //
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 7, 2.4 gṛhān upahvayāmahe te no jānantu jānataḥ /
ŚāṅkhGS, 3, 8, 3.2 sa no mayobhūḥ pitav āviśasva śaṃ no bhava dvipade śaṃ catuṣpada ity adbhir abhyutsiñcan triḥ prāśnāti //
ŚāṅkhGS, 3, 8, 4.1 amo 'si prāṇa tad ṛtaṃ bravīmy amo 'si sarvāṅ asi praviṣṭaḥ /
ŚāṅkhGS, 3, 8, 4.2 sa me jarāṃ rogam apanudya śarīrād amā ma edhi mā mṛdhā na indreti hṛdayadeśam abhimṛśati //
ŚāṅkhGS, 3, 8, 7.0 taccakṣur ity ādityam upasthāya //
ŚāṅkhGS, 3, 9, 1.2 samānas tasya gopater gāvo aṃśo na vo riṣat /
ŚāṅkhGS, 3, 9, 3.2  naḥ santu payasvatīr bahvīr goṣṭhe ghṛtācya ity ā gāvo agmann iti ca pratyāgatāsu //
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
ŚāṅkhGS, 3, 10, 3.0 yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām //
ŚāṅkhGS, 3, 11, 12.0 tam alaṃkṛtya //
ŚāṅkhGS, 3, 11, 13.0 yūthe mukhyāś catasro vatsataryas tāś cālaṃkṛtya //
ŚāṅkhGS, 3, 11, 14.1 etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
ŚāṅkhGS, 3, 12, 2.0 tāsāṃ prathamāyāṃ śākaṃ juhoti //
ŚāṅkhGS, 3, 12, 3.1 iyam eva yā prathamā vyucchad antar asyāṃ carati praviṣṭā /
ŚāṅkhGS, 3, 12, 5.2 aṣṭakā sarvatomukhī me kāmān atītṛpat /
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti vā //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 4, 1, 11.0 piṇḍān paścimena tatpatnīnāṃ kiṃcid antardhāya //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 5, 9.0 tacchaṃ yor āvṛṇīmaha ity ekā //
ŚāṅkhGS, 4, 5, 14.0 tad api bhavati //
ŚāṅkhGS, 4, 7, 11.0 tatpūrvāṇāṃ ca //
ŚāṅkhGS, 4, 7, 54.0 tad apy etat //
ŚāṅkhGS, 4, 8, 14.0 tat saṃtatam adhīyīta //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 4, 15, 21.0 ya upakramaḥ sa utsargaḥ //
ŚāṅkhGS, 4, 16, 4.0 mātṛbhir vatsānt saṃsṛjanti tāṃ rātrīm //
ŚāṅkhGS, 4, 17, 5.0 mahāvyāhṛtīḥ sāvitrīṃ coddrutyāpa naḥ śośucad agham ity etena sūktena tasmin nimajjya nimajjya pradakṣiṇaṃ śaraṇyebhyaḥ pāpmānam apahatyottarato ninayet //
ŚāṅkhGS, 4, 18, 1.2 teṣāṃ ṛtūnāṃ śataśāradānāṃ nivāta eṣām abhaye syāma svāhā /
ŚāṅkhGS, 4, 18, 12.0 srastare tāṃ rātrīṃ śerate //
ŚāṅkhGS, 5, 9, 4.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām /
ŚāṅkhGS, 5, 9, 4.4 teṣāṃ śrīr mayi kalpatām asmin loke śataṃ samāḥ /
ŚāṅkhGS, 6, 3, 10.0 tat santatam avyavacchinnaṃ bhavati //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
ŚāṅkhGS, 6, 4, 8.0 atha manthasya tat savitur vṛṇīmahe tat savitur vareṇyam iti pūrve ca //
ŚāṅkhGS, 6, 5, 1.0 tam aham ātmanīty ātmānam abhinihitaṃ trir hitam //
ŚāṅkhGS, 6, 6, 1.0 savitā paścātāt tac cakṣur ity ādityam upasthāya //