Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): jātakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12640
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha jātakarma // (1) Par.?
jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti // (2) Par.?
sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau vā saṃnighṛṣya triḥ prāśayej jātarūpeṇa // (3) Par.?
pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam // (4) Par.?
tad asya pitā mātā ca vidyātām // (5) Par.?
daśamyāṃ vyāvahārikaṃ brāhmaṇajuṣṭam // (6) Par.?
goḥ kṛṣṇasya śuklakṛṣṇāni lohitāni ca romāṇi maṣaṃ kārayitvaitasminn eva catuṣṭaye saṃninīya catuḥ prāśayed iti māṇḍūkeyaḥ // (7) Par.?
bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti vā // (8) Par.?
medhājananaṃ dakṣiṇe karṇe vāg iti triḥ // (9) Par.?
vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta // (10) Par.?
śaṇasūtreṇa vigranthya jātarūpam // (11) Par.?
dakṣiṇe pāṇāv apinahyautthānāt // (12) Par.?
ūrdhvaṃ daśamyā brāhmaṇebhyo dadyāt // (13) Par.?
amā vā kurvīta // (14) Par.?
Duration=0.06648588180542 secs.