Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Śikṣāsamuccaya
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 4, 3.0 kaṃ punaralaṃkāravatā kāvyena phalaṃ yenaitadartho'yaṃ yatna ityata āha //
Aitareyabrāhmaṇa
AB, 2, 27, 2.0 yenaivādhvaryur yajuṣā prayacchati tena hotā pratigṛhṇāti //
AB, 3, 11, 13.0 yena sūktena nividam atipadyeta na tat punar upanivarteta vāstuham eva tat //
AB, 3, 19, 14.0 apa dhvāntam ūrṇuhīti yena tamasā prāvṛto manyeta tan manasā gacched apa haivāsmāt tal lupyate //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
Atharvaprāyaścittāni
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
Atharvaveda (Paippalāda)
AVP, 1, 19, 3.1 yenendrāya samabharan payāṁsy uttareṇa brahmaṇā jātavedaḥ /
AVP, 4, 10, 7.2 yenākṣā abhyaṣicyanta tenāham asyā mūrdhānam abhi ṣiñcāmi nāryāḥ //
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 11, 5.1 yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat /
AVP, 4, 11, 6.1 dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 5, 6, 8.1 mahi jyotir nihitaṃ martyeṣu yena devāso atarann arātīn /
AVP, 5, 11, 3.1 yenaitat pariṣṭabhitaṃ yasmāt putraṃ na vindase /
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 19, 7.1 yena devā haviṣā yajatrā apa pāpmānam aghnata /
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 3.1 yenendrāya samabharaḥ payāṃsy uttamena brahmaṇā jātavedaḥ /
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 3, 15, 5.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 15, 6.1 yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ /
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 3, 22, 3.1 yena hastī varcasā saṃbabhūva yena rājā manuṣyeṣv apsv antaḥ /
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 23, 1.1 yena vehad babhūvitha nāśayāmasi tat tvat /
AVŚ, 3, 30, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 4, 24, 2.2 yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ //
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 5, 19, 14.1 yena mṛtaṃ snapayanti śmaśrūṇi yenondate /
AVŚ, 5, 19, 14.1 yena mṛtaṃ snapayanti śmaśrūṇi yenondate /
AVŚ, 6, 30, 2.1 yas te mado 'vakeśo vikeśo yenābhihasyaṃ puruṣaṃ kṛṇoṣi /
AVŚ, 6, 57, 1.2 yeneṣum ekatejanāṃ śataśalyām apabravat //
AVŚ, 7, 38, 2.1 yenā nicakra āsurīndraṃ devebhyas pari /
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 2, 17.1 yena devā asurān prāṇudanta yenendro dasyūn adhamaṃ tamo nināya /
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 11, 1, 37.1 yena devā jyotiṣā dyām udāyan brahmaudanaṃ paktvā sukṛtasya lokam /
AVŚ, 11, 3, 32.1 tataś cainam anyena śīrṣṇā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 35.1 tataś cainam anyena mukhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 39.1 tataś cainam anyena vyacasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 41.1 tataś cainam anyenorasā prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 42.1 tataś cainam anyenodareṇa prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 13, 2, 21.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
AVŚ, 14, 1, 36.2 yenākṣā abhyaṣicyanta tenemāṃ varcasāvatam //
AVŚ, 14, 1, 48.1 yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam /
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 28.1 yenecchet tena cikitset //
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 35.1 yena devā jyotiṣordhvā udāyann iti kamaṇḍaluṃ gṛhṇāti //
BaudhDhS, 4, 2, 16.2 caraṇaṃ pavitraṃ vitataṃ purāṇaṃ yena pūtas tarati duṣkṛtāni /
BaudhDhS, 4, 6, 9.2 bharadvājādayo yena brahmaṇaḥ sātmatāṃ gatāḥ //
BaudhDhS, 4, 7, 4.2 tad ārabheta yenarddhiṃ karmaṇā prāptum icchati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 11, 11.1 uttareṇa gārhapatyaṃ kumbhīṃ dohanaṃ śākhāpavitram upaveṣam abhidhānīṃ nidāne yena cārthī bhavati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 2, 4, 3.1 sā hovāca maitreyī yenāhaṃ nāmṛtā syāṃ kim ahaṃ tena kuryām /
BĀU, 3, 5, 1.12 sa brāhmaṇaḥ kena syād yena syāt tenedṛśa eva /
BĀU, 4, 5, 4.2 yenāhaṃ nāmṛtā syām kim ahaṃ tena kuryām /
Chāndogyopaniṣad
ChU, 1, 3, 8.3 yena sāmnā stoṣyan syāt tat sāmopadhāvet //
ChU, 1, 3, 10.1 yena chandasā stoṣyan syāt tac chanda upadhāvet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 13.0 yena yajñāṅgena saṃyujyeta tad abhyāvarteta //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 18.0 yena striyam akṛṇutam iti ca //
Gopathabrāhmaṇa
GB, 1, 2, 11, 3.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 11, 5.0 voce chandas tan na vindāmo yenottaram emahīti //
GB, 1, 2, 13, 7.0 tad yena ha vā idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 20.0 darvīṃ kūrcam ājyasthālīṃ praṇītāpraṇayanaṃ yena cārthaḥ //
HirGS, 1, 11, 5.4 iti traikakudenāñjanenāṅkte tasminn avidyamāne yenaiva kenacit //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 26.0 yena vā tuṣyaty ācāryas tad dadāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 18, 5.1 yad vācānabhyuditaṃ yena vāg abhyudyate /
JUB, 4, 18, 6.1 yan manasā na manute yenāhur mano matam /
JUB, 4, 18, 7.1 yaccakṣuṣā na paśyati yena cakṣūṃṣi paśyati /
JUB, 4, 18, 8.1 yacchrotreṇa na śṛṇoti yena śrotram idaṃ śrutam /
JUB, 4, 18, 9.1 yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate /
Jaiminīyabrāhmaṇa
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 81, 14.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāma trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JB, 1, 120, 11.0 yena nidhanam upayanti tena prastauti //
JB, 1, 136, 8.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhad vāvedam abhūd yena svargaṃ lokaṃ vyāpāmeti //
JB, 1, 147, 4.0 sa hovācarṣir asmi mantrakṛt sa jyog apratiṣṭhito 'cārṣaṃ tasmai ma enad datta yena pratitiṣṭheyam iti //
JB, 1, 171, 14.0 api ha tac chulbakaṃ pradadāha yenānuveṣṭita āsa //
JB, 1, 184, 12.0 abhi hi tad rathacakram utplāvayāṃcakāra yenāpihita āsa //
JB, 1, 262, 7.0 te ha pañcālāḥ kurūn papracchuḥ kiṃ vayaṃ tad yajñe 'kurma yenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 284, 9.0 yena yena hy evainaṃ chandasā kurvantam upavadati tasmād āvṛścyate //
JB, 1, 309, 37.0 yenaiva kāmayeta tena tām upeyāt //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
Jaiminīyaśrautasūtra
JaimŚS, 5, 18.0 athaitat prastotā vāsa ādatte yena patny āvṛtā bhavati //
JaimŚS, 9, 11.0 tam abhimantrayate sa pavasva sudhāmā devānām abhi priyāṇi dhāmā trir devebhyo 'pavathās trir ādityebhyas trir aṅgirobhyo yena turyeṇa brahmaṇā bṛhaspataye 'pavathās tena mahyaṃ pavasva //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kauśikasūtra
KauśS, 4, 11, 3.0 yena vehad iti bāṇaṃ mūrdhni vibṛhati badhnāti //
KauśS, 7, 6, 4.0 yenāvapad iti śakṛd apiñjūli //
Kauṣītakibrāhmaṇa
KauṣB, 13, 1, 21.0 tasmād yenaiva maitrāvaruṇaḥ preṣyati tena hotā yajati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
KhādGS, 3, 1, 15.0 yena striyam iti ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 13.0 bahūnāṃ yena saṃyuktaḥ //
Kāṭhakasaṃhitā
KS, 13, 5, 65.0 yena rūpeṇācarat tam ālabhata //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 3, 9.1 yenendrāya samabharan payāṃsy uttamena haviṣā jātavedaḥ /
MS, 1, 4, 5, 15.0 yena havir nirvapsyant syāt tad abhimṛśet //
MS, 2, 4, 1, 16.0 yenānnam āvayat sa tittiriḥ //
MS, 2, 4, 3, 23.0 viṣṇā ehīdam āhariṣyāvo yenāyam idam iti //
MS, 2, 7, 11, 4.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣaḥ //
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 5.1 yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ /
MS, 2, 7, 12, 5.2 yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 13.2 yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām //
Mānavagṛhyasūtra
MānGS, 1, 10, 11.1 yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 10, 7, 4.0 agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 8.1 yena karmaṇertsed iti vacanāt //
PārGS, 2, 1, 16.1 athottarato yena bhūriścarā divaṃ jyokca paścāddhi sūryam /
PārGS, 2, 2, 7.0 athainaṃ vāsaḥ paridhāpayati yenendrāya bṛhaspatirvāsaḥ paryadadhād amṛtaṃ tena tvā paridadhāmyāyuṣe dīrghāyutvāya balāya varcasa iti //
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 2, 6, 12.2 yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti //
PārGS, 2, 10, 22.2 indras tad veda yena yathā na vidviṣāmaha iti //
Taittirīyasaṃhitā
TS, 2, 4, 5, 1.9 yena devā amṛtam //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 32.0 yena hiraṇyena somaṃ krīṇīyāt tad abhīṣahā punar ādadīta //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 6, 9, 12.0 brahmavādino vadanti kiṃ tad yajñe yajamānaḥ kurute yena jīvant suvargaṃ lokam etīti //
Taittirīyopaniṣad
TU, 3, 1, 2.6 yato vā imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
Taittirīyāraṇyaka
TĀ, 2, 3, 7.1 yena trito arṇavān nirbabhūva yena sūryaṃ tamaso nirmumoca /
TĀ, 2, 3, 7.1 yena trito arṇavān nirbabhūva yena sūryaṃ tamaso nirmumoca /
TĀ, 2, 3, 7.2 yenendro viśvā ajahād arātīs tenāhaṃ jyotiṣā jyotir ānaśāna ākṣi //
TĀ, 2, 3, 8.1 yat kusīdam apratītaṃ mayeha yena yamasya nidhinā carāmi /
TĀ, 2, 7, 2.0 tān ṛṣayo 'bruvan kathā nilāyaṃ caratheti ta ṛṣīn abruvan namo vo 'stu bhagavanto 'smin dhāmni kena vaḥ saparyāmeti tān ṛṣayo 'bruvan pavitraṃ no brūta yenārepasaḥ syāmeti ta etāni sūktāny apaśyan //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 23.0 yena prātar yakṣyamāṇaḥ syāt tannāśnīyāt //
VaikhŚS, 10, 7, 1.0 sruvasvadhitī vedasamavattadhānī dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ ca raśane dve dviśūlaikaśūlā ca dve kārṣmaryamayyau vapāśrapaṇyau kumbhīṃ hṛdayaśūlaṃ plakṣaśākhāṃ svarum audumbaraṃ maitrāvaruṇadaṇḍam āsyāntaṃ cubukāntaṃ vā prathamaparāpātitaṃ śakalam araṇī suvarṇaśakalāni yena cārthaḥ //
Vaitānasūtra
VaitS, 1, 3, 1.1 yenendrāyety āgneyam //
VaitS, 5, 3, 16.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvīty aindryāṃ bṛhatyāṃ saṃśānāni gāyati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 48.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
Vārāhagṛhyasūtra
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 14, 12.1 yena karmaṇertset tatra jayāñ juhuyāditi jayānāṃ śrutiḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 10.1 ito yajña iti gārhapatyalakṣaṇe 'raṇī ādhāyāraṇisaṃbhāram abhimantritaṃ yena rute 'raṇigānitarayor daśahotrāraṇī samavadadhāti //
VārŚS, 1, 7, 5, 4.3 yena tena prajāpataya ījānaḥ saṃnivartayan /
VārŚS, 2, 1, 3, 21.1 yena devā jyotiṣety ahar ahar ghṛtāktāṃ samidham ādadhāti //
VārŚS, 2, 1, 4, 30.1 yena devā jyotiṣety āhavanīyaṃ yajamānaḥ saminddhe //
VārŚS, 2, 2, 1, 26.1 yenā ṛṣaya iti tribhir anuvākair ekatriṃśatam amṛtam //
VārŚS, 2, 2, 2, 1.4 yenā samatsu sāsahi /
VārŚS, 2, 2, 2, 1.5 yenā samatsu sāsahy ava sthirā tanuhi bhūri śardhatām /
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
VārŚS, 3, 2, 1, 6.1 bhavataṃ naḥ samanasāviti japati yo nivapati yena yenāyaṃ hutvādhinivapante //
Āpastambagṛhyasūtra
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 14, 7.1 āpo ha śleṣma prathamaṃ saṃbabhūva yena dhṛto varuṇo yena mitraḥ /
ĀpŚS, 6, 14, 7.2 yenendraṃ devā abhyaṣiñcanta rājyāya tenāhaṃ mām abhiṣiñcāmi varcasa iti śirasy apa ānayate //
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 16, 11, 1.1 yena devā jyotiṣordhvā udāyann iti prādeśamātraiḥ kāṣṭhair ukhyam upasaminddhe //
ĀpŚS, 19, 17, 20.1 yena karmaṇertset tatra hotavyā ṛdhnoty eva tena karmaṇeti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 7, 1.0 avyādhitaṃ cet svapantam ādityo 'bhy astam iyād vāgyato 'nupaviśan rātriśeṣaṃ bhūtvā yena sūrya jyotiṣā bādhase tama iti pañcabhir ādityam upatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 2, 9.2 chandāṃsi vā anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 2, 1, 4, 4.1 atha cātuṣprāśyam odanam pacanti chandāṃsy anena prīṇīma iti yathā yena vāhanena syant syant syāt tat suhitaṃ kartavai brūyād evam etad iti vadantaḥ /
ŚBM, 3, 8, 4, 2.2 kiṃ tadyajñe kriyate yena prāṇaḥ sarvebhyo 'ṅgebhyaḥ śiva iti //
ŚBM, 4, 6, 4, 2.3 mahad vā idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 10, 1, 4, 14.1 tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti /
ŚBM, 10, 4, 1, 21.13 atha yena tenānnena sahodakrāmad eṣa sa candramāḥ //
ŚBM, 10, 5, 4, 12.11 atha yenemāni parvāṇi saṃtatāni tat sūdadohāḥ /
ŚBM, 10, 5, 4, 12.12 athaitat trayaṃ yenāyam ātmā pracchanno loma tvaṅ māṃsam iti tat purīṣam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 25.0 yenābaddhenopanayetācāryādhīnaṃ tat //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 3.2 yena prajāpatiḥ prajāḥ paryagṛhṇāt tad ariṣṭyai tena tvā parigṛhṇāmi asāv iti //
ŚāṅkhĀ, 6, 15, 1.0 sa hovāca bālākiḥ yenaitat puruṣaḥ suptaḥ svapnayā carati tamu evāham upāsa iti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 13, 3.0 tad yāsau mātrā pūrvarūpottararūpe antareṇa yena saṃdhiṃ vivartayati yena mātrāmātraṃ vibhajati yena svarāt svaraṃ vijñāpayati sā saṃhiteti //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
ŚāṅkhĀ, 7, 21, 8.0 tad etad ṛcābhyuditam mahat tan nāma guhyaṃ puruspṛg yena bhūtaṃ janayo yena bhavyam //
Ṛgveda
ṚV, 1, 42, 5.2 yena pitṝn acodayaḥ //
ṚV, 1, 50, 6.1 yenā pāvaka cakṣasā bhuraṇyantaṃ janāṁ anu /
ṚV, 1, 56, 3.2 yena śuṣṇam māyinam āyaso made dudhra ābhūṣu rāmayan ni dāmani //
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 72, 8.2 vidad gavyaṃ saramā dṛḍham ūrvaṃ yenā nu kam mānuṣī bhojate viṭ //
ṚV, 1, 92, 13.2 yena tokaṃ ca tanayaṃ ca dhāmahe //
ṚV, 1, 160, 5.2 yenābhi kṛṣṭīs tatanāma viśvahā panāyyam ojo asme sam invatam //
ṚV, 2, 11, 18.1 dhiṣvā śavaḥ śūra yena vṛtram avābhinad dānum aurṇavābham /
ṚV, 3, 22, 2.2 yenāntarikṣam urv ātatantha tveṣaḥ sa bhānur arṇavo nṛcakṣāḥ //
ṚV, 3, 31, 9.2 idaṃ cin nu sadanam bhūry eṣāṃ yena māsāṁ asiṣāsann ṛtena //
ṚV, 3, 60, 2.2 yena harī manasā niratakṣata tena devatvam ṛbhavaḥ sam ānaśa //
ṚV, 3, 62, 1.2 kva tyad indrāvaruṇā yaśo vāṃ yena smā sinam bharathaḥ sakhibhyaḥ //
ṚV, 4, 43, 6.2 tad ū ṣu vām ajiraṃ ceti yānaṃ yena patī bhavathaḥ sūryāyāḥ //
ṚV, 4, 53, 1.2 chardir yena dāśuṣe yacchati tmanā tan no mahāṁ ud ayān devo aktubhiḥ //
ṚV, 6, 27, 4.1 etat tyat ta indriyam aceti yenāvadhīr varaśikhasya śeṣaḥ /
ṚV, 6, 46, 5.2 yeneme citra vajrahasta rodasī obhe suśipra prāḥ //
ṚV, 7, 56, 24.2 apo yena sukṣitaye taremādha svam oko abhi vaḥ syāma //
ṚV, 8, 3, 9.2 yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha //
ṚV, 8, 3, 9.2 yenā yatibhyo bhṛgave dhane hite yena praskaṇvam āvitha //
ṚV, 8, 3, 10.1 yenā samudram asṛjo mahīr apas tad indra vṛṣṇi te śavaḥ /
ṚV, 8, 6, 11.2 yenendraḥ śuṣmam id dadhe //
ṚV, 8, 12, 3.1 yena sindhum mahīr apo rathāṁ iva pracodayaḥ /
ṚV, 8, 13, 21.2 yena viśvā ati dviṣo atārima //
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 19, 16.1 yena caṣṭe varuṇo mitro aryamā yena nāsatyā bhagaḥ /
ṚV, 8, 19, 20.1 bhadram manaḥ kṛṇuṣva vṛtratūrye yenā samatsu sāsahaḥ /
ṚV, 8, 27, 22.2 aśyāma tad ādityā juhvato havir yena vasyo 'naśāmahai //
ṚV, 8, 89, 1.2 yena jyotir ajanayann ṛtāvṛdho devaṃ devāya jāgṛvi //
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 97, 51.2 abhi yena draviṇam aśnavāmābhy ārṣeyaṃ jamadagnivan naḥ //
ṚV, 9, 109, 14.1 bibharti cārv indrasya nāma yena viśvāni vṛtrā jaghāna //
ṚV, 10, 37, 4.1 yena sūrya jyotiṣā bādhase tamo jagac ca viśvam ud iyarṣi bhānunā /
ṚV, 10, 51, 1.1 mahat tad ulbaṃ sthaviraṃ tad āsīd yenāviṣṭitaḥ praviveśithāpaḥ /
ṚV, 10, 53, 4.1 tad adya vācaḥ prathamam masīya yenāsurāṁ abhi devā asāma /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 55, 2.1 mahat tan nāma guhyam puruspṛg yena bhūtaṃ janayo yena bhavyam /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 126, 2.2 yenā nir aṃhaso yūyam pātha nethā ca martyam ati dviṣaḥ //
ṚV, 10, 159, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
ṚV, 10, 174, 1.1 abhīvartena haviṣā yenendro abhivāvṛte /
ṚV, 10, 174, 4.1 yenendro haviṣā kṛtvy abhavad dyumny uttamaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 3, 5.1 yan nāsatyā bheṣajaṃ citrabhānu yenāvathus tokakāmām u nu ghoṣām /
ṚVKh, 1, 3, 5.2 tad asyai dattaṃ triṣu puṃsu vadhvai yenāvindatu nayaṃ sā suhastyam //
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /
ṚVKh, 1, 11, 3.1 yena devā aghnata saṃ rapāṃsi yenāsahanta pṛtanā adevīḥ /
ṚVKh, 1, 11, 3.2 yenābhavann amṛtāḥ somadhānaṃ tam arpayataṃ śirasā hayasya //
ṚVKh, 1, 11, 8.1 tan me dattaṃ cakṣur akṣṇor vicakṣe paśyāmo yena svar imā diśaś ca /
ṚVKh, 1, 11, 8.2 yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau //
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 3, 10, 3.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 10, 19.1 yena devāḥ pavitreṇātmānam punate sadā /
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 4, 5, 3.1 yena cittena vadasi pratikūlam aghāyūni /
ṚVKh, 4, 11, 1.1 yenedam bhūtam bhuvanaṃ bhaviṣyat parigṛhītam amṛtena sarvam /
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.1 yena karmāṇy apaso manīṣiṇo yajñe kṛṇvanti vidatheṣu dhīrāḥ /
ṚVKh, 4, 11, 10.1 yena karmāṇi pracaranti dhīrā viprā vācā manasā karmaṇā ca /
ṚVKh, 4, 11, 12.1 yena dyaur ugrā pṛthivī cāntarikṣaṃ ye parvatāḥ pradiśo diśaś ca /
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.1 yenedaṃ sarvaṃ jagato babhūvur ye devā api mahato jātavedāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 9, 5.1 tato bhagavacchrāvakeṇa harṣotkaṇṭhajātena prasādavikasitābhyāṃ nayanābhyām ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya satyopayācanaṃ kṛtam yena satyena bhagavān sarvasattvānām agryaḥ anena satyenemāni puṣpāṇi dhūpa udakaṃ bhagavantam upagacchantv iti /
AvŚat, 10, 3.5 upasaṃkramya rājānaṃ prasenajitaṃ kauśalaṃ jayenāyuṣā ca vardhayitvā ca kimarthaṃ deva śokaḥ kriyate ahaṃ devasya tāvat suvarṇam anuprayacchāmi yena devaḥ punar api yatheṣṭapracāraṇaṃ kariṣyatīti /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 13, 8.10 sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni /
AvŚat, 14, 6.4 idānīm api taddhaituky eva vibhūtiḥ yena yaccintayāmi yat prārthaye tat tathaiva sarvaṃ samṛdhyati /
Aṣṭasāhasrikā
ASāh, 1, 31.13 tatkasya hetoḥ yaś ca niryāyāt yena ca niryāyāt ubhāvetau dharmau na vidyete nopalabhyete /
ASāh, 3, 18.7 atha khalvāyuṣmataḥ śāriputrasyaitadabhūt kimatra kāraṇaṃ yena ime 'nyatīrthyāḥ parivrājakā dūrāddūrataraṃ bhagavantaṃ pradakṣiṇīkṛtya tenaiva dvāreṇa tenaiva mārgeṇa punareva niṣkrāntāḥ atha khalu bhagavānāyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat śakreṇa śāriputra devānāmindreṇa teṣāmanyatīrthyānāṃ parivrājakānām upālambhābhiprāyāṇāṃ cittāni vyavalokya iyaṃ prajñāpāramitā smṛtyā samanvāhṛtā svādhyāyitā pravartitā teṣāmanyatīrthyānāṃ parivrājakānāṃ vigrahītukāmānāṃ vivaditukāmānāṃ virodhayitukāmānāṃ nivartanārtham yathā asyāḥ prajñāpāramitāyā bhāṣyamāṇāyā ete 'nyatīrthyāḥ parivrājakā nopasaṃkrāmeyuriti māntarāyaṃ kārṣuḥ prajñāpāramitāyā bhāṣyamāṇāyā iti /
ASāh, 6, 3.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam /
ASāh, 6, 3.2 tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum //
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.4 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 7.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 8.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.5 atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati /
ASāh, 6, 9.9 yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā /
ASāh, 6, 10.13 yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam /
ASāh, 6, 10.21 yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ /
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Buddhacarita
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
Carakasaṃhitā
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 7, 66.1 vidhinā dadhi sevyaṃ ca yena yasmāttadatrijaḥ /
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 112.2 yadyadvirudhyate yasmādyena yatkāri caiva yat //
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Nid., 2, 26.1 yena copahato raktaṃ raktapittena mānavaḥ /
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Śār., 2, 22.2 kiṃ lakṣaṇaṃ kāraṇamiṣyate kiṃ sarūpatāṃ yena ca yātyapatyam //
Ca, Śār., 3, 13.2 yenāsya khalu mano bhūyiṣṭhaṃ tena dvitīyāyām ā jātau saṃprayogo bhavati yadā tu tenaiva śuddhena saṃyujyate tadā jāteratikrāntāyā api smarati /
Ca, Cik., 1, 9.2 vājīvātibalo yena yātyapratihataḥ striyaḥ //
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 1, 10.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Ca, Cik., 1, 10.2 jīryato 'pyakṣayaṃ śukraṃ phalavadyena dṛśyate //
Ca, Cik., 1, 11.1 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān /
Ca, Cik., 1, 12.1 saṃtānamūlaṃ yeneha pretya cānantyamaśnute /
Ca, Cik., 2, 4, 51.1 yena nārīṣu sāmarthyaṃ vājīvallabhate naraḥ /
Ca, Cik., 2, 4, 51.2 vrajeccābhyadhikaṃ yena vājīkaraṇameva tat //
Lalitavistara
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 1, 155.2 kruddhenaiṣīkam avadhīd yena garbhaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 16, 27.7 yena viṣṇuḥ kṛtaḥ kṛṣṇo viṣeṇa mahatā tadā /
MBh, 1, 20, 15.21 kim asyāpakṛtaṃ devair yenemaṃ manyur āviśat /
MBh, 1, 36, 26.4 kṛtaṃ munijanaśreṣṭha yenāhaṃ bhṛśaduḥkhitaḥ //
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 47, 4.1 api tat karma viditaṃ bhavatāṃ yena pannagam /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 60, 53.1 tasyāpi nirṛtir bhāryā nairṛtā yena rākṣasāḥ /
MBh, 1, 75, 22.2 yena kenacid ārtānāṃ jñātīnāṃ sukham āvahet /
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
MBh, 1, 101, 15.5 yeneha samanuprāptaṃ śūle duḥkhabhayaṃ mahat /
MBh, 1, 113, 8.2 sthāpitā yena yasmācca tan me vistarataḥ śṛṇu //
MBh, 1, 127, 12.1 salilād utthito vahnir yena vyāptaṃ carācaram /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 14.1 āpadastaraṇe prāṇān dhārayed yena yena hi /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 143, 16.2 yena yenācared dharmaṃ tasmin garhā na vidyate /
MBh, 1, 150, 15.2 yena yūyaṃ gajaprakhyā nirvyūḍhā vāraṇāvatāt //
MBh, 1, 155, 11.1 yena me karmaṇā brahman putraḥ syād droṇamṛtyave /
MBh, 1, 159, 1.2 kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ /
MBh, 1, 160, 5.1 uktavān asmi yena tvāṃ tāpatya iti yad vacaḥ /
MBh, 1, 188, 22.78 brūhi tat kāraṇaṃ yena brahmañ jātā tapasvinī /
MBh, 1, 203, 17.4 kiṃ kāryaṃ mayi bhūteśa yenāsmyadyeha nirmitā /
MBh, 1, 215, 17.2 yena nāgān piśācāṃśca nihanyān mādhavo raṇe //
MBh, 1, 220, 11.2 ṛṇino mānavā brahmañ jāyante yena tacchṛṇu /
MBh, 2, 11, 49.3 yenāsau saha śakreṇa spardhate sma mahāyaśāḥ //
MBh, 2, 44, 16.1 ahaṃ tu tad vijānāmi vijetuṃ yena śakyate /
MBh, 2, 45, 57.2 daivam eva paraṃ manye yenaitad upapadyate //
MBh, 2, 58, 9.2 rājaputrā ime rājañ śobhante yena bhūṣitāḥ /
MBh, 3, 2, 60.3 yenāpatrapate sādhur asādhus tena tuṣyati //
MBh, 3, 14, 14.2 yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam //
MBh, 3, 15, 22.1 etat kāryaṃ mahābāho yenāhaṃ nāgamaṃ tadā /
MBh, 3, 31, 30.2 yena kārayate karma śubhāśubhaphalaṃ vibhuḥ //
MBh, 3, 37, 26.2 yenābhibhavitā śatrūn raṇe pārtho dhanaṃjayaḥ //
MBh, 3, 41, 11.1 yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca /
MBh, 3, 77, 21.1 na tat tvayā kṛtaṃ karma yenāhaṃ nirjitaḥ purā /
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 127, 16.1 syān nu karma tathā yuktaṃ yena putraśataṃ bhavet /
MBh, 3, 127, 17.2 asti vai tādṛśaṃ karma yena putraśataṃ bhavet /
MBh, 3, 127, 18.2 kāryaṃ vā yadi vākāryaṃ yena putraśataṃ bhavet /
MBh, 3, 131, 21.1 yenemaṃ varjayethās tvaṃ karmaṇā pakṣisattama /
MBh, 3, 132, 12.2 na cāsti te vasu kiṃcit prajātā yenāham etām āpadaṃ nistareyam //
MBh, 3, 133, 11.2 na tena sthaviro bhavati yenāsya palitaṃ śiraḥ /
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 165, 15.2 yenājayad devapatir baliṃ vairocaniṃ purā //
MBh, 3, 182, 15.2 kim etat tapaso vīryaṃ yenāyaṃ jīvitaḥ punaḥ /
MBh, 3, 198, 49.1 karmaṇā yena teneha pāpād dvijavarottama /
MBh, 3, 211, 22.1 agnir yacchati bhūtāni yena bhūtāni nityadā /
MBh, 3, 217, 13.2 śaktiṃ yenāsṛjad divyāṃ bhadraśākha iti sma ha //
MBh, 3, 255, 33.2 prāṇaprepsur upādhāvad vanaṃ yena narādhamaḥ //
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 262, 29.2 pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ /
MBh, 3, 290, 19.2 pūrvam eva mayā dattaṃ dṛṣṭavatyasi yena mām //
MBh, 3, 297, 4.2 bhūtaṃ mahad idaṃ manye bhrātaro yena me hatāḥ /
MBh, 3, 297, 18.1 yenāsmyudvignahṛdayaḥ samutpannaśirojvaraḥ /
MBh, 4, 5, 16.1 yena devānmanuṣyāṃśca sarpāṃścaikaratho 'jayat /
MBh, 4, 5, 18.1 yena vīraḥ kurukṣetram abhyarakṣat paraṃtapaḥ /
MBh, 4, 5, 19.1 pāñcālān yena saṃgrāme bhīmaseno 'jayat prabhuḥ /
MBh, 4, 5, 21.1 saindhavaṃ yena rājānaṃ parāmṛṣata cānagha /
MBh, 4, 5, 21.2 yena krodhavaśāñ jaghne parvate gandhamādane /
MBh, 4, 5, 21.3 divyaṃ saugandhikaṃ puṣpaṃ yenājaiṣīt sa pāṇḍavaḥ /
MBh, 4, 5, 21.8 uvāca yena saṃgrāme sarvaśatrūñ jighāṃsasi /
MBh, 4, 5, 21.9 surāṣṭrāñ jitavān yena śārṅgagāṇḍīvasaṃnibham /
MBh, 4, 5, 21.15 yenaiva śatrūn samare adhākṣīr arimardana /
MBh, 4, 5, 21.17 ajayad dakṣiṇām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 21.19 kaliṅgān dākṣiṇātyāṃśca yenājayad ariṃdamaḥ //
MBh, 4, 5, 22.1 ajayat paścimām āśāṃ dhanuṣā yena pāṇḍavaḥ /
MBh, 4, 5, 23.1 dakṣiṇāṃ dakṣiṇācāro diśaṃ yenājayat prabhuḥ /
MBh, 4, 10, 9.1 idaṃ tu rūpaṃ mama yena kiṃ nu tat prakīrtayitvā bhṛśaśokavardhanam /
MBh, 4, 24, 19.1 yena trigartā nikṛtā balena mahatā nṛpa /
MBh, 4, 38, 38.2 yena devānmanuṣyāṃśca pārtho viṣahate mṛdhe //
MBh, 4, 38, 43.2 yena pārtho 'jayat kṛtsnāṃ diśaṃ prācīṃ paraṃtapaḥ //
MBh, 4, 38, 51.1 yenāsau vyajayat kṛtsnāṃ pratīcīṃ diśam āhave /
MBh, 5, 9, 36.1 yena vedān adhīte sma pibate somam eva ca /
MBh, 5, 9, 37.1 yena sarvā diśo rājan pibann iva nirīkṣate /
MBh, 5, 26, 1.2 kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhād bibheṣi /
MBh, 5, 28, 4.1 luptāyāṃ tu prakṛtau yena karma niṣpādayet tat parīpsed vihīnaḥ /
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 30, 22.2 yaṃ yam eṣāṃ yena yenābhigaccher anāmayaṃ madvacanena vācyaḥ //
MBh, 5, 34, 41.2 akāle mantrabhedācca yena mādyenna tat pibet //
MBh, 5, 35, 56.1 divasenaiva tat kuryād yena rātrau sukhaṃ vaset /
MBh, 5, 35, 56.2 aṣṭamāsena tat kuryād yena varṣāḥ sukhaṃ vaset //
MBh, 5, 35, 57.1 pūrve vayasi tat kuryād yena vṛddhaḥ sukhaṃ vaset /
MBh, 5, 35, 57.2 yāvajjīvena tat kuryād yena pretya sukhaṃ vaset //
MBh, 5, 37, 51.1 yena tvetāni sarvāṇi saṃgṛhītāni bhārata /
MBh, 5, 39, 27.1 yena khaṭvāṃ samārūḍhaḥ paritapyeta karmaṇā /
MBh, 5, 48, 30.1 kiṃ cānyanmayi durvṛttaṃ yena māṃ parigarhase /
MBh, 5, 60, 10.1 yad vā paramakaṃ tejo yena yuktā divaukasaḥ /
MBh, 5, 88, 31.2 āhṛtaṃ yena vīryeṇa kurūṇāṃ sarvarājasu //
MBh, 5, 119, 4.2 yenāhaṃ calitaḥ sthānād iti rājā vyacintayat //
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, 18, 15.2 māgadho yena nṛpatistad rathānīkam anvayāt //
MBh, 6, 21, 7.2 jayantyalpatarā yena tannibodha viśāṃ pate //
MBh, 6, BhaGī 2, 17.1 avināśi tu tadviddhi yena sarvamidaṃ tatam /
MBh, 6, BhaGī 3, 2.2 tadekaṃ vada niścitya yena śreyo 'hamāpnuyām //
MBh, 6, BhaGī 4, 35.2 yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi //
MBh, 6, BhaGī 12, 19.1 tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 57, 47.1 yena kāryeṇa samprāptau yuvāṃ tat sādhayāmi vām /
MBh, 7, 127, 24.2 śaṅke daivasya tat karma pauruṣaṃ yena nāśitam //
MBh, 7, 160, 15.1 khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ /
MBh, 7, 166, 29.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 8, 22, 38.2 yena yotsye mahābāhum arjunaṃ jayatāṃ varam /
MBh, 8, 22, 40.2 tad rāmo hy adadān mahyaṃ yena yotsyāmi pāṇḍavam //
MBh, 8, 22, 44.2 avaśyaṃ tu mayā vācyaṃ yena hīno 'smi phalgunāt //
MBh, 8, 24, 23.2 tapas tepe paramakaṃ yenātuṣyat pitāmahaḥ //
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 8, 28, 4.2 yena tvaṃ māṃ mahābāho hantum icchasy anāgasam //
MBh, 8, 35, 1.3 yena karṇo mahābāhū rathopasthe nipātitaḥ //
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 49, 102.1 kṛtaṃ mayā pārtha yathā na sādhu yena prāptaṃ vyasanaṃ vaḥ sughoram /
MBh, 8, 50, 56.2 yena tvaṃ yudhyase pārtha tasmān nāsti tvayā samaḥ //
MBh, 9, 24, 41.1 idaṃ sarvaṃ balaṃ hanmo yena sma parivāritāḥ /
MBh, 9, 34, 61.1 kāraṇaṃ brūhi naḥ sarvaṃ yenedaṃ te mahad bhayam /
MBh, 9, 40, 19.2 tasyaitat tapasaḥ karma yena te hyanayo mahān /
MBh, 9, 52, 5.2 rājarṣe kim abhipretaṃ yeneyaṃ kṛṣyate kṣitiḥ //
MBh, 9, 62, 4.2 kiṃ nu tat kāraṇaṃ brahman yena kṛṣṇo gataḥ punaḥ //
MBh, 9, 63, 12.2 yena te satsu nirvedaṃ gamiṣyantīti me matiḥ //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 17, 7.2 vīryaṃ ca giriśo dadyād yenendram api śātayet //
MBh, 11, 1, 18.2 yena māṃ duḥkhabhāgeṣu dhātā karmasu yuktavān //
MBh, 11, 6, 4.3 sugatiṃ vindate yena paralokeṣu mānavaḥ //
MBh, 11, 8, 8.1 yena dahyanti gātrāṇi yena prajñā vinaśyati /
MBh, 11, 8, 8.1 yena dahyanti gātrāṇi yena prajñā vinaśyati /
MBh, 11, 8, 8.2 yenābhibhūtaḥ puruṣo maraṇaṃ bahu manyate //
MBh, 12, 56, 44.2 kāraṇaṃ ca mahārāja śṛṇu yenedam iṣyate //
MBh, 12, 76, 9.3 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate //
MBh, 12, 82, 20.3 yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca //
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 98, 2.1 atha sma karmaṇā yena lokāñ jayati pārthivaḥ /
MBh, 12, 107, 2.2 yena māṃ nābhiśaṅketa yad vā kṛtsnaṃ hitaṃ bhavet //
MBh, 12, 109, 22.1 yena prītāśca pitarastena prītaḥ pitāmahaḥ /
MBh, 12, 109, 22.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā //
MBh, 12, 109, 23.1 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam /
MBh, 12, 111, 1.3 durgāṇyatitared yena tanme brūhi pitāmaha //
MBh, 12, 112, 12.2 prārthayiṣye tu tat karma yena vistīryate yaśaḥ //
MBh, 12, 124, 65.2 apatrapeta vā yena na tat kuryāt kathaṃcana //
MBh, 12, 124, 66.1 tat tu karma tathā kuryād yena ślāgheta saṃsadi /
MBh, 12, 136, 42.2 yenemaṃ śatrusaṃghātaṃ matipūrveṇa vañcaye //
MBh, 12, 136, 150.1 kiṃ nu tat kāraṇaṃ manye yenāhaṃ bhavataḥ priyaḥ /
MBh, 12, 138, 38.1 karmaṇā yena teneha mṛdunā dāruṇena vā /
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 142, 3.2 kiṃ nu tat kāraṇaṃ yena sādyāpi na nivartate //
MBh, 12, 149, 30.1 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt /
MBh, 12, 152, 3.2 nikṛtyā mūlam etaddhi yena pāpakṛto janāḥ //
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 176, 3.1 yat prāṇāḥ sarvabhūtānāṃ vardhante yena ca prajāḥ /
MBh, 12, 187, 18.1 yena paśyati taccakṣuḥ śṛṇoti śrotram ucyate /
MBh, 12, 187, 19.2 yena saṃkalpayatyarthaṃ kiṃcid bhavati tanmanaḥ //
MBh, 12, 195, 6.2 yasmiṃśca yad yena ca yaśca kartā tatkāraṇaṃ taṃ samupāyam āhuḥ //
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 199, 4.1 yena yena śarīreṇa yad yat karma karotyayam /
MBh, 12, 208, 20.2 yena tantramayaṃ tantraṃ vṛttiḥ syāt tat tad ācaret //
MBh, 12, 211, 2.3 yena vṛttena vṛttajñaḥ sa jagāma mahat sukham //
MBh, 12, 211, 37.2 pṛthag jñānaṃ yad anyac ca yenaitan nopalabhyate //
MBh, 12, 218, 36.2 yena saṃyāti lokeṣu śītoṣṇe visṛjan raviḥ //
MBh, 12, 234, 9.2 araṇye vicaraikākī yena kenacid āśitaḥ //
MBh, 12, 243, 17.1 yena tṛpyatyabhuñjāno yena tuṣyatyavittavān /
MBh, 12, 243, 17.1 yena tṛpyatyabhuñjāno yena tuṣyatyavittavān /
MBh, 12, 243, 17.2 yenāsneho balaṃ dhatte yastaṃ veda sa vedavit //
MBh, 12, 253, 12.3 yena siddhiṃ parāṃ prāptastanno vyākhyātum arhasi //
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 285, 3.2 evam etanmahārāja yena jātaḥ sa eva saḥ /
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 306, 84.2 tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ //
MBh, 12, 308, 29.2 jñānād eva ca vairāgyaṃ jāyate yena mucyate //
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 43.1 yena yena hi yasyārthaḥ kāraṇeneha kasyacit /
MBh, 12, 308, 104.2 mahāsattvo 'lpasattvo vā jantur yenānumīyate //
MBh, 12, 308, 156.2 yena yat sidhyate kāryaṃ tat prādhānyāya kalpate //
MBh, 12, 309, 47.1 paratra yena jīvyate tad eva putra dīyatām /
MBh, 12, 309, 91.1 dhanena kiṃ yanna dadāti nāśnute balena kiṃ yena ripūnna bādhate /
MBh, 12, 309, 91.2 śrutena kiṃ yena na dharmam ācaret kim ātmanā yo na jitendriyo vaśī //
MBh, 12, 315, 42.1 saṃhatā yena cāviddhā bhavanti nadatāṃ nadāḥ /
MBh, 12, 318, 45.2 yena devāḥ parityajya martyalokaṃ divaṃ gatāḥ //
MBh, 12, 332, 8.2 yena sma yujyate sūryastato lokān virājate //
MBh, 12, 332, 11.2 candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ //
MBh, 13, 1, 72.1 mayā ca tat kṛtaṃ karma yenāyaṃ me mṛtaḥ sutaḥ /
MBh, 13, 1, 75.2 kālena tat kṛtaṃ viddhi vihatā yena pārthivāḥ //
MBh, 13, 2, 24.2 yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva //
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 2, 42.1 yena yena ca tuṣyeta nityam eva tvayātithiḥ /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 3.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 7, 25.1 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ /
MBh, 13, 7, 25.2 prīṇāti mātaraṃ yena pṛthivī tena pūjitā /
MBh, 13, 7, 25.3 yena prīṇātyupādhyāyaṃ tena syād brahma pūjitam //
MBh, 13, 14, 128.1 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā /
MBh, 13, 14, 133.1 yauvanāśvo hato yena māndhātā sabalaḥ purā /
MBh, 13, 14, 137.3 kārtavīryo hato yena cakravartī mahāmṛdhe //
MBh, 13, 14, 138.1 triḥsaptakṛtvaḥ pṛthivī yena niḥkṣatriyā kṛtā /
MBh, 13, 15, 2.3 japyaṃ ca te pradāsyāmi yena drakṣyasi śaṃkaram //
MBh, 13, 22, 6.2 sa tvaṃ yena ca kāryeṇa samprāpto bhagavān iha //
MBh, 13, 24, 59.2 nirayaṃ yena gacchanti svargaṃ caiva hi tacchṛṇu //
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 34, 10.1 yena yenaiva haviṣā brāhmaṇāṃstarpayennaraḥ /
MBh, 13, 62, 39.1 tataḥ sasyāni rohanti yena vartayate jagat /
MBh, 13, 80, 34.1 yena devāḥ pavitreṇa bhuñjate lokam uttamam /
MBh, 13, 104, 24.2 śubhena yena mokṣaṃ vai prāptum icchāmyahaṃ nṛpa //
MBh, 13, 112, 38.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate /
MBh, 13, 112, 38.1 karmaṇā yena yeneha yasyāṃ yonau prajāyate /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 117, 36.1 yena yena śarīreṇa yad yat karma karoti yaḥ /
MBh, 13, 119, 1.3 mamaiva kīṭa tat karma yena tvaṃ na pramuhyase //
MBh, 13, 127, 30.2 yugāntasadṛśaṃ dīptaṃ yenāsau mathito giriḥ //
MBh, 13, 127, 45.1 tasya cākṣṇo mahat tejo yenāyaṃ mathito giriḥ /
MBh, 13, 132, 17.2 vācātha badhyate yena mucyate 'pyatha vā punaḥ /
MBh, 13, 132, 27.2 manasā badhyate yena karmaṇā puruṣaḥ sadā /
MBh, 13, 132, 29.2 badhyate mānavo yena śṛṇu cānyacchubhānane //
MBh, 14, 2, 13.1 karmaṇā yena mucyeyam asmāt krūrād ariṃdama /
MBh, 14, 2, 13.2 karmaṇastad vidhatsveha yena śudhyati me manaḥ //
MBh, 14, 7, 25.2 yena devān sagandharvāñ śakraṃ cābhibhaviṣyasi //
MBh, 14, 34, 2.1 upāyaṃ tu mama brūhi yenaiṣā labhyate matiḥ /
MBh, 14, 34, 4.3 grahītuṃ yena tacchakyaṃ lakṣaṇaṃ tasya tat kva nu //
MBh, 14, 51, 19.1 bhavatā tat kṛtaṃ karma yenāvāpto jayo mayā /
MBh, 14, 89, 4.3 aniṣṭaṃ lakṣaṇaṃ kṛṣṇa yena duḥkhānyupāśnute //
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 15, 42, 17.1 yena yena śarīreṇa karotyayam anīśvaraḥ /
MBh, 16, 9, 15.2 mano me dīryate yena cintayānasya vai muhuḥ //
Manusmṛti
ManuS, 7, 66.2 dūtas tat kurute karma bhidyante yena mānavaḥ //
ManuS, 8, 279.1 yena kenacid aṅgena hiṃsyāc cecchreṣṭham antyajaḥ /
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 8, 334.1 yena yena yathāṅgena steno nṛṣu viceṣṭate /
ManuS, 9, 294.2 yena yat sādhyate kāryaṃ tat tasminśreṣṭham ucyate //
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
ManuS, 12, 37.2 yena tuṣyati cātmāsya tat sattvaguṇalakṣaṇam //
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
ManuS, 12, 53.1 yāṃ yāṃ yoniṃ tu jīvo 'yaṃ yena yeneha karmaṇā /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 5.2 yena tad gamyamānaṃ ca yaccātra gamanaṃ punaḥ //
MMadhKār, 2, 11.2 ganteti cājyate yena gantā san yacca gacchati //
Pāśupatasūtra
PāśupSūtra, 3, 18.0 yena paribhavaṃ gacchet //
Rāmāyaṇa
Rām, Bā, 18, 10.2 trayāṇām api lokānāṃ yena khyātiṃ gamiṣyati //
Rām, Bā, 24, 3.1 viśvāmitro 'bravīd vākyaṃ śṛṇu yena balottarā /
Rām, Bā, 35, 16.2 tejasā pṛthivī yena vyāptā sagirikānanā //
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 19, 12.1 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam /
Rām, Ay, 20, 9.2 yeneyam āgatā dvaidhaṃ tava buddhir mahīpate /
Rām, Ay, 32, 20.2 rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate //
Rām, Ay, 82, 15.1 manye bhartuḥ sukhā śayyā yena bālā tapasvinī /
Rām, Ay, 85, 3.2 jāne tvāṃ prītisaṃyuktaṃ tuṣyes tvaṃ yena kenacit //
Rām, Ay, 108, 5.2 dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ //
Rām, Ār, 32, 3.1 āyudhaṃ kiṃ ca rāmasya nihatā yena rākṣasāḥ /
Rām, Ār, 41, 32.1 arthī yenārthakṛtyena saṃvrajaty avicārayan /
Rām, Ār, 46, 6.2 vīryād āvarjitaṃ bhadre yena yāmi vihāyasam //
Rām, Ār, 57, 23.2 mṛgarūpeṇa yenāham āśramād apavāhitaḥ //
Rām, Ār, 57, 25.2 udāhṛtaṃ tad vacanaṃ sudāruṇaṃ tvam āgato yena vihāya maithilīm //
Rām, Ār, 64, 12.1 yena yāti muhūrtena sītām ādāya rāvaṇaḥ /
Rām, Ki, 4, 11.2 tac ca na jñāyate rakṣaḥ patnī yenāsya sā hṛtā //
Rām, Ki, 12, 29.2 kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ //
Rām, Ki, 12, 34.2 yena tvām abhijānīyāṃ dvaṃdvayuddham upāgatam //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 23, 18.2 yenedaṃ prāpyate duḥkhaṃ mayā ghoraṃ sudāruṇam //
Rām, Su, 24, 17.1 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ /
Rām, Su, 56, 34.3 na kiṃcit tatra paśyāmi yena me 'pahṛtā gatiḥ //
Rām, Yu, 15, 7.1 vidhāsye rāma yenāpi viṣahiṣye hyahaṃ tathā /
Rām, Yu, 29, 4.2 yena me maraṇāntāya hṛtā bhāryā durātmanā //
Rām, Yu, 29, 5.1 yena dharmo na vijñāto na vṛttaṃ na kulaṃ tathā /
Rām, Yu, 29, 5.2 rākṣasyā nīcayā buddhyā yena tad garhitaṃ kṛtam //
Rām, Yu, 31, 55.1 balena yena vai sītāṃ māyayā rākṣasādhama /
Rām, Yu, 75, 24.2 kuru tat karma yenāhaṃ śraddadhyāṃ tava katthanam //
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Yu, 94, 16.2 yena yena ratho yāti tena tena pradhāvati //
Rām, Yu, 96, 27.2 kiṃ nu tat kāraṇaṃ yena rāvaṇe mandatejasaḥ //
Rām, Yu, 99, 27.1 yena sūdayase śatrūn samare sūryavarcasā /
Rām, Utt, 2, 17.2 na jāne kāraṇaṃ tāta yena me rūpam īdṛśam //
Rām, Utt, 18, 9.2 bhrātaraṃ yena nirjitya vimānam idam āhṛtam //
Rām, Utt, 30, 38.2 yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava //
Rām, Utt, 33, 14.2 atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ //
Rām, Utt, 35, 16.2 na veditā balaṃ yena balī sann arimardanaḥ //
Rām, Utt, 36, 14.2 tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati //
Saundarānanda
SaundĀ, 8, 13.1 vanavāsasukhāt parāṅmukhaḥ prayiyāsā gṛhameva yena me /
Saṅghabhedavastu
SBhedaV, 1, 7.1 ete vayaṃ yena bhagavāṃstenopasaṃkrāmāmaḥ //
SBhedaV, 1, 9.1 atha sambahulāḥ kāpilavāstavāḥ śākyā yena bhagavāṃs tenopasaṃkrāntāḥ //
SBhedaV, 1, 16.1 ete vayaṃ yena bhagavāṃs tenopasaṃkramāmaḥ //
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 1, 3.3 yena vijñānamātreṇa sarvajñatvaṃ prajāyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 3.1 yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam /
AHS, Sū., 9, 13.2 carakas tv āha vīryaṃ tat kriyate yena yā kriyā //
AHS, Nidānasthāna, 1, 3.2 nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
AHS, Utt., 24, 59.1 sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ /
AHS, Utt., 40, 2.2 vājīvātibalo yena yātyapratihato 'ṅganāḥ //
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
AHS, Utt., 40, 3.1 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate /
Bhallaṭaśataka
BhallŚ, 1, 61.2 trailokyādbhutam īdṛśaṃ tu caritaṃ śeṣasya yenāpi sā pronmṛjyeva nivartitā viṣadharajñāteyadurvṛttitā //
Bodhicaryāvatāra
BoCA, 6, 68.1 kasmādevaṃ kṛtaṃ pūrvaṃ yenaivaṃ bādhyase paraiḥ /
BoCA, 6, 131.1 kupitaḥ kiṃ nṛpaḥ kuryādyena syānnarakavyathā /
BoCA, 7, 72.2 kathaṃ karomi yenedaṃ punarme na bhavediti //
BoCA, 8, 5.2 yena janmasahasrāṇi draṣṭavyo na punaḥ priyaḥ //
BoCA, 9, 61.2 jñeyaṃ vinā tu kiṃ vetti yena jñānaṃ nirucyate //
BoCA, 10, 23.2 yena kāryeṇa gacchanti tadupāyena sidhyatu //
BoCA, 10, 52.1 yena tenāsanenāhaṃ yāpayeyaṃ balānvitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 255.2 draṣṭum icchā samutpannā yena duścakṣuṣām api //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 18, 137.1 yenāṅgaṇena yāmi sma saṃstutasyaitarasya vā /
BKŚS, 18, 253.1 kathaṃ vā na vimānaṃ tad yena mānasaraṃhasā /
BKŚS, 18, 521.2 sarvaṃ paśyati yenārthaṃ māṃsacakṣuragocaram //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 20, 277.2 yena yenātra vaḥ kāryaṃ tat tad ādīyatām iti //
BKŚS, 22, 230.2 nidhigarbhāṃ naro yena chidrāṃ paśyati medinīm //
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //
Daśakumāracarita
DKCar, 1, 5, 21.3 yattavābhīṣṭaṃ yena priyāmanorathaḥ phaliṣyati tadakhilaṃ kariṣyāmi /
Divyāvadāna
Divyāv, 2, 417.0 tau kathayataḥ tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogāḥ samudānītā yena tvaṃ bhuñjāno vikatthase //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 10, 1.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayā meṇḍhakadāsena meṇḍhakadāsyā karma kṛtam yena ṣaḍabhijñātā mahāpuṇyāḥ saṃvṛttāḥ bhagavato 'ntike satyāni dṛṣṭāni bhagavāṃścaibhirārāgito na virāgita iti bhagavānāha ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 11, 88.1 athāyuṣmānānandaḥ kṛtakarapuṭo bhagavantaṃ papraccha kiṃ bhadanta anena govṛṣeṇa karma kṛtam yena tiryagyonāvupapannaḥ kiṃ karma kṛtam yena divyamānuṣasukhamanubhūya pratyekāṃ bodhimadhigamiṣyati bhagavānāha anenaiva ānanda govṛṣeṇa karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 516.1 tena cittaṃ pradūṣya kharā vāṅ niścāritā tāvanme bhaktakāṣṭhamasti yenāham enaṃ sahāmātyaṃ citāmāropya dhmāpayāmīti //
Divyāv, 19, 545.1 yena te prayojanaṃ tadgṛhītvā gaccha //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Harivaṃśa
HV, 5, 36.2 stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ //
HV, 6, 19.2 kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ //
HV, 8, 5.2 yenātitāpayāmāsa trīṃl lokān kaśyapātmajaḥ //
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 12, 9.2 na te tapaḥ sucaritaṃ yena māṃ nāvabudhyase //
HV, 18, 29.2 kariṣyāmo vidhānaṃ te yena tvaṃ vartayiṣyasi //
Harṣacarita
Harṣacarita, 1, 197.1 alasaḥ khalu loko yadevaṃ sulabhasauhārdāni yena kenacinna krīṇāti mahatāṃ manāṃsi //
Kirātārjunīya
Kir, 11, 42.2 śāsituṃ yena māṃ dharmaṃ munibhis tulyam icchasi //
Kumārasaṃbhava
KumSaṃ, 4, 40.2 śṛṇu yena sa karmaṇā gataḥ śalabhatvaṃ haralocanārciṣi //
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
KumSaṃ, 6, 23.1 kiṃ yena sṛjasi vyaktam uta yena bibharṣi tat /
Kāmasūtra
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
Kātyāyanasmṛti
KātySmṛ, 1, 8.2 kartavyaṃ tena tan nityaṃ yena tattvaṃ samāpnuyāt //
KātySmṛ, 1, 37.1 yad yad ācaryate yena dharmyaṃ vādharmyam eva vā /
KātySmṛ, 1, 213.2 tat sādhyaṃ sādhanaṃ yena tat sādhyaṃ sādhyate 'khilam //
KātySmṛ, 1, 299.1 śaktasya saṃnidhāv arthe yena lekhyena bhujyate /
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
KātySmṛ, 1, 822.1 yena yena paradrohaṃ karoty aṅgena taskaraḥ /
Kāvyādarśa
KāvĀ, 1, 51.2 yena mādyanti dhīmanto madhuneva madhuvratāḥ //
Kāvyālaṃkāra
KāvyAl, 6, 19.2 yenāgopratiṣedhāya pravṛtto gauriti dhvaniḥ //
Kūrmapurāṇa
KūPur, 1, 4, 21.2 yenāsau jāyate kartā bhūtādīṃścānupaśyati //
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 15, 146.1 yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam /
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 2, 4, 1.3 māhātmyaṃ devadevasya yenedaṃ sampravartate //
KūPur, 2, 8, 1.3 yenāsau tarate janturghoraṃ saṃsārasāgaram //
KūPur, 2, 11, 102.2 dadāti tat paraṃ jñānaṃ yena mucyate bandhanāt //
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
KūPur, 2, 18, 1.3 tadācakṣvākhilaṃ karma yena mucyeta bandhanāt //
KūPur, 2, 29, 21.2 jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt //
Laṅkāvatārasūtra
LAS, 1, 1.8 atha rāvaṇo rākṣasādhipatiḥ saparivāraḥ pauṣpakaṃ vimānamadhiruhya yena bhagavāṃstenopajagāma /
LAS, 2, 1.1 atha khalu mahāmatir bodhisattvo mahāsattvo mahāmatibodhisattvasahitaḥ sarvabuddhakṣetrānucārī buddhānubhāvena utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantaṃ gāthābhirabhyaṣṭāvīt /
LAS, 2, 101.22 etanmahāmate atītānāgatapratyutpannānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ bhāvasvabhāvaparamārthahṛdayaṃ yena samanvāgatāstathāgatā laukikalokottaratamān dharmānāryeṇa prajñācakṣuṣā svasāmānyalakṣaṇapatitān vyavasthāpayanti /
LAS, 2, 126.7 etanmahāmate āryāṇāṃ lakṣaṇatrayaṃ yenāryeṇa lakṣatrayeṇa samanvāgatā āryāḥ svapratyātmāryajñānagatigocaramadhigacchanti /
LAS, 2, 136.4 etanmahāmate aparinirvāṇadharmakāṇāṃ lakṣaṇaṃ yenecchantikagatiṃ samadhigacchanti /
LAS, 2, 170.26 etanmahāmate bodhisattvānāṃ mahāsattvānām adhiṣṭhānadvayam yenādhiṣṭhānadvayenādhiṣṭhitā bodhisattvā mahāsattvāḥ sarvabuddhamukhānyavalokayanti /
Liṅgapurāṇa
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 77, 99.1 yena kenāpi vā martyaḥ pralipyāyatanāgrataḥ /
LiPur, 1, 85, 184.2 yasya yena viyuñjīta kāryeṇa tu viśeṣataḥ //
LiPur, 1, 90, 2.2 satataṃ hi divā rātrau yenedaṃ veṣṭyate jagat //
LiPur, 1, 92, 42.1 rocate me sadā vāso yena kāryeṇa tacchṛṇu /
LiPur, 2, 16, 13.1 lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
Matsyapurāṇa
MPur, 7, 8.3 sutānekonapañcāśadyena lebhe ditiḥ punaḥ //
MPur, 10, 16.1 tadannamabhavacchuddhaṃ prajā jīvanti yena vai /
MPur, 29, 25.2 yena kenacidārtānāṃ jñātīnāṃ sukhamāvahet /
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
MPur, 57, 1.3 muhurmuhurjanmani yena samyagvrataṃ samācakṣva tadindumaule //
MPur, 71, 2.2 śokavyādhibhayaṃ duḥkhaṃ na bhavedyena tadvada //
MPur, 93, 2.4 yena brahmanvidhānena tanme nigadataḥ śṛṇu //
MPur, 93, 63.2 suvarṇamathavā dadyādgururvā yena tuṣyati /
MPur, 103, 24.3 kathaya tvaṃ samāsena yena mucyeta kilbiṣāt //
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 130, 12.2 yena yena mayo yāti prakurvāṇaḥ puraṃ purāt //
MPur, 138, 55.1 yena yena tato vidyunmālī yāti mayaśca saḥ /
MPur, 138, 55.1 yena yena tato vidyunmālī yāti mayaśca saḥ /
MPur, 141, 84.1 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam /
MPur, 145, 63.1 ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā /
MPur, 155, 29.2 yuktaṃ te putra vakṣyāmi yena kāryeṇa tacchṛṇu //
MPur, 155, 30.2 sārhaṃ tapaḥ kariṣyāmi yena gaurītvamāpnuyām //
MPur, 166, 14.2 divyatoyena haviṣā tarpayāmāsa medinīm //
MPur, 175, 73.2 śāpo hyasyāḥ purā dattaḥ sṛṣṭā yenaiva tejasā //
Meghadūta
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 14.1 viyogād yena viyujyate tadviyogapratisaṃvedī bhṛśaṃ smarati //
NyāBh zu NyāSū, 3, 2, 41, 17.1 atiśayād yenātiśaya utpāditaḥ //
NyāBh zu NyāSū, 3, 2, 41, 23.1 arthitvād yenārthī bhojanenācchādanena vā //
Nāradasmṛti
NāSmṛ, 2, 1, 65.2 dhanasvīkaraṇe yena dhanī dhanam upāśnute //
NāSmṛ, 2, 15/16, 25.1 yenāṅgenāvaro varṇo brāhmaṇasyāparādhnuyāt /
NāSmṛ, 2, 18, 12.1 yac ca yasyopakaraṇaṃ yena jīvanti kārukāḥ /
Nāṭyaśāstra
NāṭŚ, 1, 72.2 jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 2.2, 2.0 utpadyamāno dharmo yenālambanenotpadyate sa tasyālambanapratyayaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 55.0 tatastatra pañca mantrānāvartayanneva svapet punarutthāyānenaiva vidhinā svapedyenāśveva śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
Saṃvitsiddhi
SaṃSi, 1, 134.2 yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //
Suśrutasaṃhitā
Su, Sū., 41, 5.2 tāni yadā kurvanti sa kālaḥ yatkurvanti tatkarma yena kurvanti tadvīryaṃ yatra kurvanti tad adhikaranaṃ yathā kurvanti sa upāyaḥ yanniṣpādayanti tat phalam iti //
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 5, 10.2 syuryena kaṇḍūvyathanauṣacoṣāstaleṣu taccarmadalaṃ vadanti //
Su, Śār., 2, 58.1 karmaṇā codito yena tadāpnoti punarbhave /
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 7, 40.2 vidyotate yena narasya dṛṣṭirdoṣābhipannā nakulasya yadvat //
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 45.2, 4.0 yajāmi dakṣiṇāṃ dadāmi yenāmuṣmiṃlloke 'tra yad divyaṃ mānuṣaṃ sukham anubhavāmi //
SKBh zu SāṃKār, 51.2, 1.5 evaṃ tattvajñānam utpadyate yena mokṣo bhavati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.16 śaṅkitasamāropitopādhinirākaraṇena svabhāvapratibaddhaṃ vyāpyaṃ yena pratibaddhaṃ tad vyāpakam /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
Tantrākhyāyikā
TAkhy, 1, 447.1 kiṃcid anviṣyatāṃ vane sattvajātam yenāham etadavastho 'pi bhavatāṃ vṛttim āpādayiṣyāmi //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 1, 11.20 kecid visaragāḥ kāyakleśāt kecin mantrajapāt kecid yena kenacid dhyānena kecid yena kenacid akṣareṇa kecid vāyujayād anye paramātmanā kṣetrajñaṃ saṃyojya dhyāyanti /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 28.1, 1.0 yenaiva kāraṇena pratyayabhedahetutvena dig vyākhyātā tenaiva yugapat kṛtam ityādi pratyayabhedasya kālo nimittakāraṇaṃ vyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 32.1, 1.0 yena kāraṇena parāparavyatikarādinā kālo'numīyate tasya sarvatra bhāvāt tenaiva kāraṇena kālo vibhurvyākhyātaḥ //
VaiSūVṛ zu VaiśSū, 10, 19, 1.0 laiṅgikaṃ parokṣamucyate bhaviṣyati ityādi kāryāṇāṃ yenāvagamyate tadanumānaṃ pramāṇaṃ vyākhyātam //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 7.2, 1.0 yena hi karmaṇā nārakāṇāṃ tatra tādṛśo bhūtānāṃ saṃbhavaḥ kalpyate pariṇāmaśca tasya karmaṇo vāsanā teṣāṃ vijñānasaṃtānasaṃniviṣṭā nānyatra //
Viṣṇupurāṇa
ViPur, 1, 6, 13.2 śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam //
ViPur, 1, 12, 89.1 tasyaitad aparaṃ bāla yenāhaṃ paritoṣitaḥ /
ViPur, 1, 14, 13.2 yena tāta prajāvṛddhau samarthāḥ karmaṇā vayam /
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 2, 9, 8.1 yena vipra vidhānena tan mamaikamanāḥ śṛṇu /
ViPur, 2, 11, 4.2 tat kim atra raveryena vṛṣṭiḥ sūryāditīryate //
ViPur, 2, 14, 4.2 śarīram anyadasmatto yeneyaṃ śibikā dhṛtā //
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 18, 69.3 yena śvayonim āpanno mama cāṭukaro bhavān //
ViPur, 4, 20, 13.2 śāntiṃ cāpnoti yenāgryāṃ karmaṇā tena śāṃtanuḥ //
ViPur, 6, 4, 31.1 yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate /
ViPur, 6, 5, 70.2 jñāyate yena tajjñānaṃ param anyat trayīmayam //
Viṣṇusmṛti
ViSmṛ, 5, 19.1 hīnavarṇo 'dhikavarṇasya yenāṅgenāparādhaṃ kuryāt tad evāsya śātayet //
ViSmṛ, 83, 21.2 vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 31.1, 1.2 yenābhihatāḥ prāṇinas tadupaghātāya prayatante tad duḥkham /
Śatakatraya
ŚTr, 2, 55.2 yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau //
ŚTr, 3, 73.2 bhrāntyāpi jātu vimalaṃ katham ātmanīnaṃ na brahma saṃsarasi nirvṛtim eṣi yena //
Śikṣāsamuccaya
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
Acintyastava
Acintyastava, 1, 21.1 ajñānenāvṛto yena yathāvan na prapadyate /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 2.0 yena kriyate tad vīryam dravyakartṛke karmaṇi karaṇabhūtam ityarthaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 14.1, 4.0 yā kriyā yena kriyate tasyāṃ tadvīryam yāvatyaḥ kriyās tāvantyeva vīryāṇītyarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 13.2 asaṃspṛśya śarīreṇa yena viśvaṃ ciraṃ dhṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.3 brūhi bhadrāya bhūtānāṃ yenātmā suprasīdati //
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 5, 31.1 yenaivāhaṃ bhagavato vāsudevasya vedhasaḥ /
BhāgPur, 1, 5, 31.2 māyānubhāvam avidaṃ yena gacchanti tatpadam //
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 1, 5, 40.1 tvam apyadabhraśruta viśrutaṃ vibhoḥ samāpyate yena vidāṃ bubhutsitam /
BhāgPur, 1, 16, 26.1 idaṃ mamācakṣva tavādhimūlaṃ vasundhare yena vikarśitāsi /
BhāgPur, 3, 5, 4.1 tat sādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām /
BhāgPur, 3, 6, 16.2 prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate //
BhāgPur, 3, 6, 17.2 śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate //
BhāgPur, 3, 6, 19.2 retasāṃśena yenāsāv ānandaṃ pratipadyate //
BhāgPur, 3, 6, 20.2 pāyunāṃśena yenāsau visargaṃ pratipadyate //
BhāgPur, 3, 6, 24.2 manasāṃśena yenāsau vikriyāṃ pratipadyate //
BhāgPur, 3, 6, 25.2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate //
BhāgPur, 3, 6, 26.2 cittenāṃśena yenāsau vijñānaṃ pratipadyate //
BhāgPur, 3, 7, 35.1 yena vā bhagavāṃs tuṣyed dharmayonir janārdanaḥ /
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 25, 7.3 yena saṃbhāvyamānena prapannāndhaṃ tamaḥ prabho //
BhāgPur, 3, 29, 1.3 svarūpaṃ lakṣyate 'mīṣāṃ yena tatpāramārthikam //
BhāgPur, 3, 29, 14.2 yenātivrajya triguṇaṃ madbhāvāyopapadyate //
BhāgPur, 3, 31, 11.2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ //
BhāgPur, 3, 31, 12.3 so 'haṃ vrajāmi śaraṇaṃ hy akutobhayaṃ me yenedṛśī gatir adarśy asato 'nurūpā //
BhāgPur, 3, 31, 18.1 yenedṛśīṃ gatim asau daśamāsya īśa saṃgrāhitaḥ purudayena bhavādṛśena /
BhāgPur, 3, 32, 31.2 yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca //
BhāgPur, 3, 33, 11.2 yena mām abhayaṃ yāyā mṛtyum ṛcchanty atadvidaḥ //
BhāgPur, 4, 10, 6.2 yenodvignadṛśaḥ kṣattarupadevyo 'trasanbhṛśam //
BhāgPur, 4, 23, 11.2 jñānaṃ viraktimadabhūnniśitena yena cicheda saṃśayapadaṃ nijajīvakośam //
BhāgPur, 4, 23, 12.1 chinnānyadhīr adhigatātmagatirnirīhastattatyaje 'chinadidaṃ vayunena yena /
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 11, 3, 25.2 viviktacīravasanaṃ saṃtoṣaṃ yena kenacit //
BhāgPur, 11, 3, 35.4 dehendriyāsuhṛdayāni caranti yena /
BhāgPur, 11, 6, 4.2 vapuṣā yena bhagavān naralokamanoramaḥ /
BhāgPur, 11, 8, 30.3 yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā //
BhāgPur, 11, 8, 38.2 yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati //
BhāgPur, 11, 9, 20.2 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān //
BhāgPur, 11, 11, 14.1 yasyātmā hiṃsyate hiṃsrair yena kiṃcid yadṛcchayā /
BhāgPur, 11, 12, 16.3 na nivartata ātmastho yena bhrāmyati me manaḥ //
BhāgPur, 11, 13, 15.2 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava /
BhāgPur, 11, 19, 14.1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
Bhāratamañjarī
BhāMañj, 1, 107.2 tapo ghorataraṃ cakre yena tāvatti parvasu //
BhāMañj, 5, 118.1 api nārabhate karma yenānuśayatāpitaḥ /
BhāMañj, 5, 142.2 kṛcchrāṇi saṃtaredyena tatpāṇḍityaṃ pracakṣate //
BhāMañj, 7, 52.2 yenārjunasahasrāṇi dadṛśuste sasaṃbhramāḥ //
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 343.2 jñātaṃ kṛṣṇa mayā yena pāpo 'yaṃ pratibhāṃ śritaḥ //
BhāMañj, 7, 748.2 yenāśvatthadalālolā vicacāla jagattrayī //
BhāMañj, 7, 755.1 brahmāstreṇa hato yena muktavarmā pṛthagjanaḥ /
BhāMañj, 8, 144.2 jāne te hṛdgataṃ pārtha yena dolāyase muhuḥ //
BhāMañj, 8, 202.2 astraṃ yenābhavadvyoma ghoradigdāhabhīṣaṇam //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
BhāMañj, 11, 77.2 yenābhavandiśo vyāptāḥ kampātaṅkataraṅgitāḥ //
BhāMañj, 13, 375.2 śṛṇu yenādhiko rājaṃstvatto 'yaṃ pṛtanāpatiḥ //
BhāMañj, 13, 1634.1 śrūyatāṃ kāraṇaṃ yena prāptaścaṇḍālatāmaham /
Garuḍapurāṇa
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 32, 1.3 yena vijñānamātreṇa naro yāti paraṃ padam //
GarPur, 1, 34, 2.3 tacchṛṇuṣva jagannātho yena viṣṇuḥ pratuṣyati //
GarPur, 1, 65, 1.3 yena vijñātamātreṇa atītānāgatāpramā //
GarPur, 1, 143, 33.1 svābhijñānaṃ ca me dehi yena rāmaḥ smariṣyati /
GarPur, 1, 146, 4.2 nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
Gītagovinda
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
Hitopadeśa
Hitop, 1, 10.2 yena svahastastham api suvarṇakaṅkaṇaṃ yasmai kasmaicid dātum icchāmi tathāpi vyāghro mānuṣaṃ khādatīti lokāpavādo durnivāraḥ /
Hitop, 1, 40.3 yasmāc ca yena ca yathā ca yadā ca yac ca yāvac ca yatra ca śubhāśubham ātmakarma /
Hitop, 1, 54.4 hiraṇyako vihasyāha kā tvayā saha maitrī yataḥ yad yena yujyate loke budhas tat tena yojayet /
Hitop, 1, 138.3 yenāśāḥ pṛṣṭhataḥ kṛtvā nairāśyam avalambitam //
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Hitop, 2, 65.3 kalpayati yena vṛttiṃ yena ca loke praśasyate /
Kathāsaritsāgara
KSS, 1, 3, 18.1 tattathā kuru yenāyametā bālo 'pi jīvayet /
KSS, 1, 3, 26.1 tatsadā dehi viprebhyo yenāyānti niśamya te /
KSS, 3, 3, 54.2 kuryāḥ śokamayo yena jīvaloko bhavenna naḥ //
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 3, 4, 236.2 yenaiṣa paścāt tatraiva sattvavānāgamiṣyati //
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 5, 1, 178.2 aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam //
Kālikāpurāṇa
KālPur, 52, 3.3 upadekṣyāmi tattvena yena sarvaṃ bhaviṣyati //
KālPur, 52, 6.3 yenārādhya mahāmāyāṃ tau gaṇeśatvamāpatuḥ //
Maṇimāhātmya
MaṇiMāh, 1, 2.3 yena siddhiṃ labhante 'tra sādhakā gatakalmaṣāḥ //
Mukundamālā
MukMā, 1, 22.1 śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi /
Mātṛkābhedatantra
MBhT, 10, 8.3 yena vākyena deveśa devī tuṣṭā bhavaty api //
MBhT, 12, 65.1 rājapatnī yena tuṣṭā toṣayet tena vāsasā /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 3.2 tasyāsti karaṇaṃ yena dṛṣṭā nākaraṇā kṛtiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 6.0 na cārghajaratīyanyāya upapādayituṃ śakyo yena vidhiśabdānām eva svarūpayāthārthyaṃ nendrādiśabdānām iti syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 5.0 tatra kiṃ niyāmakaṃ bhavatāṃ nahi tasminkāraṇe kim apyanyanniyāmakam utpaśyāmo yenābhijñātenānyad anādṛtya tadeva tadutpattyarthino gṛhṇīmahi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 15.2, 4.2 yasmācca yena ca yathā ca yadā ca yacca yāvacca yatra ca śubhāśubham ātmakarma /
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 1.0 bhavatpakṣe yenendriyeṇa yo gandhādyāśrayaḥ pṛthivyādirupalabhyate sa pṛthivyādistasya kāraṇam ityabhyupagamaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 3.0 athātrādṛṣṭaṃ puruṣārthapradaṃ karmākhyamasti yena śrotranabhobhāga eva śabdavargāvabhāsako na nāsārandhrādiriti niyamaḥ tarhi tadapīti tathāpi anyatretyasmatpakṣe'pi tathātvābhyupagamasya kā kṣatiḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 20.0 anubhāvāśca tathā śliṣṭāstatra kiyante loke yena satyata eva bhīto'yamiti gurvādīnāṃ pratītir bhavati //
Rasaprakāśasudhākara
RPSudh, 1, 36.1 atha mardanakaṃ karma yena śuddhatamo rasaḥ /
RPSudh, 1, 66.2 bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate //
RPSudh, 1, 139.2 yena vijñātamātreṇa vedhajño jāyate naraḥ //
RPSudh, 5, 74.2 sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //
RPSudh, 8, 1.1 bhavati gadagaṇānāṃ nāśanaṃ yena sadyo vividharasavidhānaṃ kathyate 'traiva samyak /
RPSudh, 10, 1.1 atha yantrāṇi vakṣyante pārado yena yantryate /
Rasaratnasamuccaya
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 5, 4.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RRS, 5, 5.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
Rasaratnākara
RRĀ, V.kh., 12, 25.2 yena vyomādivaikrāntaṃ caratyāśvabhiṣecitam //
RRĀ, V.kh., 18, 57.1 drutayo mīlitā yena mūṣāṃ tenaiva lepayet /
Rasendracūḍāmaṇi
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 14, 3.1 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu /
RCūM, 14, 4.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
Rasārṇava
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
Rājanighaṇṭu
RājNigh, Śat., 204.2 dhunvanty auṣadhayaḥ svayaṃ kila gadān yenārpitāḥ spardhayā turyas tasya kṛtau sthito naraharer vargaḥ śatāhvādikaḥ //
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
RājNigh, Rogādivarga, 53.1 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 43.3 prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti //
Skandapurāṇa
SkPur, 4, 35.2 kiṃ tanmahattapo deva yena dṛśyeta sa prabhuḥ /
SkPur, 7, 4.3 yena cihnena loko 'yaṃ cihnitaḥ syāj jagatpate //
SkPur, 10, 4.2 na hi yena śarīreṇa kriyate paramaṃ tapaḥ /
SkPur, 11, 19.3 tapaścakāra vipulaṃ yena brahmā tutoṣa ha //
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 13, 4.2 vṛṇuyātparameśānaṃ samakṣaṃ yena me sutā //
SkPur, 13, 60.2 tvameva kāraṇaṃ deva yena śarvādayaṃ mama //
SkPur, 20, 56.3 yena tvaṃ mṛtyumudyuktaṃ vañcayiṣyasi kathyatām //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Tantrāloka
TĀ, 1, 74.1 tasmādyena mukhenaiṣa bhāty anaṃśo 'pi tattathā /
TĀ, 6, 46.1 yena rūpeṇa tadvacmaḥ sadbhistadavadhīyatām /
TĀ, 8, 407.1 tadvakṣyate samāsādbuddhau yenāśu saṃkrāmet /
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 16, 5.2 pūjayedyena tenātra triśūlatrayamālikhet //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 10.2 etāsu ramate yena tryambakastena kathyate //
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 13.1 prajapedakṣamālāyāṃ yena mṛtyuṃjayo bhavet /
ToḍalT, Daśamaḥ paṭalaḥ, 1.3 yena rūpeṇa deveśa dehāsanaparo bhavet //
Ānandakanda
ĀK, 1, 4, 434.2 drutayo militā yena yantraṃ tenaiva kacchapam //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 122.2 yena tvāṃ khanate brahmā yena tvāṃ khanate bhṛguḥ //
ĀK, 1, 16, 123.1 yenendro varuṇo viṣṇustena tvāmupacakrame /
ĀK, 1, 26, 1.1 raso niyantryate yena yantraṃ taditi kathyate /
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 2, 5.2 brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu //
ĀK, 2, 2, 6.2 brahmā yenāvṛto jātaḥ suvarṇaṃ sahajaṃ hi tat //
Āryāsaptaśatī
Āsapt, 2, 572.1 sakhi śṛṇu mama priyo 'yaṃ gehaṃ yenaiva vartmanāyātaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 22.0 yadapi iti ha smāha ityatra itiśabdena pūrvasūtraṃ parāmṛśyate tanna yena dīrghaṃjīvitīyādisūtramātrasya tadarthasya vā gurūktatvapratipādane sati naivottaratrābhidheyābhidhānena nikhilatantrasya gurūktānuvādarūpatayā karaṇaṃ śrotṛśraddhākaraṇaṃ pratipāditaṃ bhavati //
ĀVDīp zu Ca, Sū., 1, 26.2, 13.0 āyuḥśabdaścāyuḥkāraṇe rasāyanajñāne boddhavyaḥ yenottarakālaṃ hi rasāyanopayogād ayaṃ bharadvājo'mitamāyuravāpsyati na ṛṣibhya āyurvedakathanāt pūrvaṃ rasāyanamācarati sma kiṃvā sarvaprāṇyupakārārthādhītāyurvedajanitadharmavaśāt tatkālam evāmitamāyur lebhe bharadvāja iti boddhavyam //
ĀVDīp zu Ca, Sū., 26, 9.3, 53.0 tatra lakṣyate yena tallakṣaṇam atastu madhuro rasaḥ ityādinā granthena tathā snehanaprīṇanahlādana ityādinā ca yadvācyaṃ tat sarvaṃ gṛhyate //
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 63.2, 24.0 naivaṃ yena lavaṇādivad visadṛśarasāntarotpādaśaṅkānirārāsārtham api tatrānuguṇo'pi vipāko vaktavya eva vipākajaśca rasa āhārapariṇāmānte bhavati prākṛtastu raso vipākaviruddhaḥ pariṇāmakālaṃ varjayitvā jñeyaḥ tena pippalyāḥ kaṭukarasatvam ādau kaṇṭhasthaśleṣmakṣapaṇamukhaśodhanādikartṛtvena saprayojanaṃ madhuravipākatvaṃ tu pariṇāmena vṛṣyatvādijñāpanena saprayojanam //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 27.0 eṣu ca pakṣeṣu sarvātmapariṇāmavādo viruddha eva yena sarvātmapariṇāme tricaturopavāsenaiva nīrasatvāccharīrasya maraṇaṃ syāt māsopavāse kevalaṃ śukramayaṃ śarīraṃ syāt //
ĀVDīp zu Ca, Sū., 30, 12.1, 1.0 saṃprati dhamanīnām uktaṃ mahāphalatvaṃ vyutpādayannāha yenaujasetyādi //
ĀVDīp zu Ca, Sū., 30, 12.1, 2.0 yenaujaseti sāmānyena dvividhamapyojo grāhyam //
ĀVDīp zu Ca, Śār., 1, 51.2, 5.0 tena yena śarīreṇa yat kṛtaṃ taccharīraṃ tatphalaṃ na prāpnotītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 1, 6.2, 6.0 nanu yadi svasthorjaskaramapi vyādhiharaṃ vyādhiharaṃ ca svasthorjaskaraṃ tatkiṃ kiṃciditi padena bheṣajakarmavyavasthādarśakena kriyate brūmaḥ bāhulyena svasthorjaskaratvaṃ vyādhiharatvaṃ ca vyavasthāpyate na ceha sarvārtarogaharasya svasthorjaskaratvamiti pratijñāyate yena pāṭhāsaptaparṇādīnām api rasāyanatvaṃ sādhanīyaśaktitvād ārtarogaharatvena yaducyate tadapi rasāyanaṃ vājīkaraṇaṃ ca bhavatīti lavamātropadarśanaṃ kriyate tat svasthārtayor ubhayārthakartṛtvam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 1.0 avājī vājīvātyarthaṃ maithune śaktaḥ kriyate yena tad vājīkaraṇam //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 2.0 uktaṃ hi vājīvātibalo yena yātyapratihataḥ striyam ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 1.0 vājīkaraṇaśabdaniruktam āha yenetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 10.0 samyaguttejanaṃ kuryād yenāsau tanmayo bhavet //
Dhanurveda
DhanV, 1, 60.2 yena durvedhyavarmāṇi bhedayettarupattravat //
Gheraṇḍasaṃhitā
GherS, 3, 4.2 yena vijñātamātreṇa sarvasiddhiḥ prajāyate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 60.3 sarvapāpaviśuddhaḥ san yena tvaṃ nīrujo bhaveḥ //
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
Gorakṣaśataka
GorŚ, 1, 47.1 yena dvāreṇa gantavyaṃ brahmasthānam anāmayam /
Haribhaktivilāsa
HBhVil, 2, 256.2 yena dattena cāpnoti śivaṃ paramakāraṇam //
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 4, 157.1 kīṭaspṛṣṭaṃ tu yad vastraṃ purīṣaṃ yena kāritam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 42.1 khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 1.0 kutaḥ khalvidaṃ kṣīyate yena śarīrāṇi śīryanta ityāha abhighātādityādi //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
Kokilasaṃdeśa
KokSam, 1, 71.2 yenākrānte sati giripatau loṣṭamānāsyacakraś cakrandādhaḥkṛtabhujavano rakṣasāṃ cakravartī //
KokSam, 2, 39.1 kopaṃ caṇḍi tyaja parijane daivamatrāparāddhaṃ yenākāṇḍe samaghaṭi mahānāvayorviprayogaḥ /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 16.0 yenauṣadhena dhūpo niruktastenauṣadhenopalepaḥ kāryaḥ patreṣviti //
MuA zu RHT, 10, 3.2, 5.0 āptakāṭhinyaṃ prāptaṃ kāṭhinyaṃ yena pūrvametacca mṛdūtpannamityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 90.1 katamaṃ ca śāriputra tathāgatasya ekakṛtyamekakaraṇīyaṃ mahākṛtyaṃ mahākaraṇīyaṃ yena kṛtyena tathāgato 'rhan samyaksaṃbuddho loka utpadyate /
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 134.1 ahaṃ vo yasya yasya yenārtho yena prayojanaṃ bhaviṣyati tasmai tasmai tatpradāsyāmi //
SDhPS, 3, 171.1 mayā hyete sattvā asmādevaṃrūpānmahato duḥkhaskandhāt parimocayitavyā mayā caiṣāṃ sattvānāmaprameyamacintyaṃ buddhajñānasukhaṃ dātavyaṃ yenaite sattvāḥ krīḍiṣyanti ramiṣyanti paricārayiṣyanti vikrīḍitāni ca kariṣyanti //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 5, 35.1 yaṃ ca te cintayanti yathā ca te cintayanti yena ca te cintayanti //
SDhPS, 8, 105.2 kiṃ mama baddhaṃ yena vā baddhaṃ ko hetuḥ kiṃnidānaṃ vā baddhametat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 54.1 umārudrāṅgasambhūtā yena caiṣā mahānadī /
SkPur (Rkh), Revākhaṇḍa, 26, 38.1 yena devāśca gandharvā ṛṣayaśca tapodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 132.1 śrutena yena subhage durbhagatvaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 33, 25.2 yena naṣṭo 'gniśālāyāṃ hutabhuk kena hetunā //
SkPur (Rkh), Revākhaṇḍa, 37, 1.3 yena devāstrayastriṃśat snātvā siddhiṃ parāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 4.3 yena te vismayaḥ sarvaḥ śrutvā gacchati bhārata //
SkPur (Rkh), Revākhaṇḍa, 42, 18.2 pratīkāro 'sya yenaiva vimṛśya kriyate tvarā //
SkPur (Rkh), Revākhaṇḍa, 47, 16.1 parābhavaḥ kṛto yena so 'dya yātu yamālayam /
SkPur (Rkh), Revākhaṇḍa, 48, 26.4 avaddhastapūto yenāhaṃ lokāngantāsmi śobhanān //
SkPur (Rkh), Revākhaṇḍa, 54, 56.3 yenābhivāñchitā siddhiḥ saphalā me bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 132.1 pāraṇaṃ kuru bhojendra vrataṃ yena na naśyati /
SkPur (Rkh), Revākhaṇḍa, 84, 7.2 yena rudravapuḥ puṇyaṃ na paśyāmyambikānvitam //
SkPur (Rkh), Revākhaṇḍa, 103, 18.1 yena putrā bhaviṣyanti āyuṣmanto guṇānvitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 18.2 tatkāryaṃ ca samīkṣasva yena tuṣyet prajāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 41.2 śrutamātreṇa yenaiva mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 12.2 yenauṃnamaḥ śivāyeti mantrābhyāsaḥ sthirīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 2.3 kathaṃ jātaṃ bhayaṃ tīvraṃ yena te tapasi sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 40.2 ajeyo yena saṃjātastīrthasyāsya prabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 65.2 asti tatkāraṇaṃ yena cāṇakyaḥ pāpapūruṣaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 73.2 sānukūlā bhavedyena tac chṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 171, 9.2 paraṃ kiṃ tu kariṣyāmi yena rāṣṭraṃ sarājakam //
SkPur (Rkh), Revākhaṇḍa, 171, 23.3 yena kaṣṭamidaṃ prāptaṃ sandhānaṃ śūlagarhitam //
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 2.1 dṛṣṭamātreṇa yeneha hyanṛṇo jāyate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 1.3 śrutamātreṇa yenāśu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 227, 58.1 yena yātrāṃ vrajan vetti phalamānaṃ nijārjitam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 25.2 yenaiva kṛtamātreṇa bhūto gṛhṇāti mānavam //
UḍḍT, 1, 44.2 yenaiva kṛtamātreṇa vidveṣo jāyate nṛṇām //
UḍḍT, 2, 11.2 cikitsāṃ tasya vakṣyāmi yena sampadyate sukham //
UḍḍT, 2, 22.2 yenaiva kṛtamātreṇa grāmasyoccāṭanaṃ bhavet //
UḍḍT, 2, 39.1 yena sampītamātreṇa kuṣṭhī bhavati mānavaḥ /
UḍḍT, 2, 48.1 yena vijñānamātreṇa loko bhavati kiṃkaraḥ /
UḍḍT, 6, 2.2 yena vijñānamātreṇa jāyate ca śubhāśubham //
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 8.0 ācamanaprabhṛti yenādhikaraṇena saṃyujyeta na tena vyāvarteta //
ŚāṅkhŚS, 1, 15, 12.1 kāmāya tvā vedo 'si yena tvaṃ veda devebhyo vedo 'bhavas tenāsmabhyaṃ veda edhi /
ŚāṅkhŚS, 4, 1, 3.0 yad anyan māṃsalavaṇamithunamāṣebhyo yena ca dravyeṇa yakṣyamāṇaḥ syāt //