Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 3.1 tvayā sūta mahābuddhe bhagavān brahmavittamaḥ /
KūPur, 1, 1, 4.1 tasya te sarvaromāṇi vacasā hṛṣitāni yat /
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
KūPur, 1, 1, 41.2 brūhi tvaṃ puṇḍarīkākṣa yadi kālatraye 'pi ca /
KūPur, 1, 1, 46.2 vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 1, 55.2 kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 1, 68.3 kṛṣṇa viṣṇo hṛṣīkeśa tubhyaṃ viśvātmane namaḥ //
KūPur, 1, 1, 69.1 namo 'stu te purāṇāya haraye viśvamūrtaye /
KūPur, 1, 1, 70.1 nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 1, 70.2 puruṣāya namastubhyaṃ viśvarūpāya te namaḥ //
KūPur, 1, 1, 71.1 namaste vāsudevāya viṣṇave viśvayonaye /
KūPur, 1, 1, 71.2 ādimadhyāntahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 1, 72.1 namaste nirvikārāya niṣprapañcāya te namaḥ /
KūPur, 1, 1, 72.1 namaste nirvikārāya niṣprapañcāya te namaḥ /
KūPur, 1, 1, 73.2 anantamūrtaye tubhyamamūrtāya namo namaḥ //
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 74.1 namaste paramārthāya māyātītāya te namaḥ /
KūPur, 1, 1, 74.2 namaste parameśāya brahmaṇe paramātmane //
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 1, 75.2 namaḥ śivāya śuddhāya namaste parameṣṭhine //
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 76.1 tvayaiva sṛṣṭamakhilaṃ tvameva paramā gatiḥ /
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 77.1 tvamakṣaraṃ paraṃ dhāma cinmātraṃ vyoma niṣkalam /
KūPur, 1, 1, 82.1 tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
KūPur, 1, 1, 83.1 namo bhagavate tubhyaṃ vāsudevāya vedhase /
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 91.3 kiṃ kāryaṃ kāraṇaṃ kastvaṃ pravṛttiścāpi kā tava //
KūPur, 1, 1, 95.2 tatastvaṃ karmayogena śāśvataṃ samyagarcaya //
KūPur, 1, 1, 121.2 śuśrūṣuścāpyayaṃ śakraḥ sakhā tava jaganmaya //
KūPur, 1, 2, 65.1 ahiṃsā priyavāditvam apaiśunyam akalkatā /
KūPur, 1, 3, 28.1 etad vaḥ kathitaṃ sarvaṃ cāturāśramyamuttamam /
KūPur, 1, 6, 11.2 namaste devadevāya brahmaṇe parameṣṭhine /
KūPur, 1, 6, 12.1 namaḥ svayaṃbhuve tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 6, 13.1 namaste vāsudevāya viṣṇave viśvayonaye /
KūPur, 1, 6, 14.1 namo 'stu te caturvaktre śārṅgacakrāsidhāriṇe /
KūPur, 1, 6, 15.1 namo vedarahasyāya namaste vedayonaye /
KūPur, 1, 6, 15.2 namo buddhāya śuddhāya namaste jñānarūpiṇe //
KūPur, 1, 6, 17.1 namaste pañcabhūtāya pañcabhūtātmane namaḥ /
KūPur, 1, 6, 17.2 namo mūlaprakṛtaye māyārūpāya te namaḥ //
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 18.1 namo 'stu te varāhāya namaste matsyarūpiṇe /
KūPur, 1, 6, 18.2 namo yogādhigamyāya namaḥ saṃkarṣaṇāya te //
KūPur, 1, 6, 19.1 namastrimūrtaye tubhyaṃ tridhāmne divyatejase /
KūPur, 1, 6, 20.1 namo 'stvādityavarṇāya namaste padmayonaye /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 21.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva layameṣyati /
KūPur, 1, 6, 21.2 pālayaitajjagat sarvaṃ trātā tvaṃ śaraṇaṃ gatiḥ //
KūPur, 1, 7, 29.3 prajāḥ srakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 9, 16.2 mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam //
KūPur, 1, 9, 17.1 mayi paśya jagat kṛtsnaṃ tvāṃ ca lokapitāmaham /
KūPur, 1, 9, 34.1 kiṃtu līlārthamevaitanna tvāṃ bādhitumicchayā /
KūPur, 1, 9, 35.1 na te 'nyathāvagantavyaṃ mānyo me sarvathā bhavān /
KūPur, 1, 9, 35.2 sarvamanvaya kalyāṇaṃ yanmayāpahṛtaṃ tava //
KūPur, 1, 9, 47.2 na me 'styaviditaṃ brahman nānyathāhaṃ vadāmi te //
KūPur, 1, 9, 61.2 vedāṃśca pradadau tubhyaṃ so 'yamāyāti śaṅkaraḥ //
KūPur, 1, 9, 63.2 divyaṃ bhavatu te cakṣuryena drakṣyasi tatparam //
KūPur, 1, 9, 68.1 matsamastvaṃ na saṃdeho madbhaktaśca yato bhavān /
KūPur, 1, 9, 69.1 tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 71.2 tvāmeva putramicchāmi tvayā vā sadṛśaṃ sutam //
KūPur, 1, 9, 72.1 mohito 'smi mahādeva māyayā sūkṣmayā tvayā /
KūPur, 1, 9, 72.2 na jāne paramaṃ bhāvaṃ yāthātathyena te śiva //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 9, 75.2 vijñānamaiśvaraṃ divyamutpatsyati tavānagha //
KūPur, 1, 9, 76.1 tvameva sarvabhūtānāmādikartā niyojitaḥ /
KūPur, 1, 9, 77.2 bhaviṣyati taveśāno yogakṣemavaho hariḥ //
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 9, 79.1 tuṣṭo 'smi sarvathāhaṃ te bhaktyā tava jaganmaya /
KūPur, 1, 9, 81.2 paśyāmi paramātmānaṃ bhaktirbhavatu me tvayi //
KūPur, 1, 9, 83.1 manmayaṃ tvanmayaṃ caiva sarvametanna saṃśayaḥ /
KūPur, 1, 9, 86.2 tvām anāśritya viśvātman na yogī māmupaiṣyati /
KūPur, 1, 10, 8.1 asmānmayocyamānastvaṃ padmādavatara prabho /
KūPur, 1, 10, 17.3 yaduktavānātmano 'sau putratve tava śaṅkaraḥ //
KūPur, 1, 10, 37.2 nāsti me tādṛśaḥ sargaḥ sṛja tvamaśubhāḥ prajāḥ //
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 43.2 namaste 'stu mahādeva namaste parameśvara /
KūPur, 1, 10, 43.3 namaḥ śivāya devāya namaste brahmarūpiṇe //
KūPur, 1, 10, 44.1 namo 'stu te maheśāya namaḥ śāntāya hetave /
KūPur, 1, 10, 46.1 namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
KūPur, 1, 10, 46.1 namastrimūrtaye tubhyaṃ brahmaṇo janakāya te /
KūPur, 1, 10, 47.1 namo vedarahasyāya kālakālāya te namaḥ /
KūPur, 1, 10, 48.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya te //
KūPur, 1, 10, 49.2 triyambakāya devāya namaste parameṣṭhine //
KūPur, 1, 10, 50.1 namo digvāsase tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 10, 50.2 anādimalahīnāya jñānagamyāya te namaḥ //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 52.1 namaste niṣprapañcāya nirābhāsāya te namaḥ /
KūPur, 1, 10, 52.1 namaste niṣprapañcāya nirābhāsāya te namaḥ /
KūPur, 1, 10, 52.2 brahmaṇe viśvarūpāya namaste paramātmane //
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 53.1 tvayaiva sṛṣṭamakhilaṃ tvayyeva sakalaṃ sthitam /
KūPur, 1, 10, 53.2 tvayā saṃhriyate viśvaṃ pradhānādyaṃ jaganmaya //
KūPur, 1, 10, 54.1 tvamīśvaro mahādevaḥ paraṃ brahma maheśvaraḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 55.1 tvamakṣaraṃ paraṃ jyotistvaṃ kālaḥ parameśvaraḥ /
KūPur, 1, 10, 55.2 tvameva puruṣo 'nantaḥ pradhānaṃ prakṛtistathā //
KūPur, 1, 10, 61.2 śaktirmāheśvarī tubhyaṃ tasmai vāyvātmane namaḥ //
KūPur, 1, 10, 74.1 yattvayābhyarthitaṃ brahman putratve bhavato mama /
KūPur, 1, 10, 76.1 sa tvaṃ mamāgrajaḥ putraḥ sṛṣṭihetorvinirmitaḥ /
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 10, 88.2 sthānābhimāninaḥ sarvān yathā te kathitaṃ purā //
KūPur, 1, 11, 15.1 etad vaḥ kathitaṃ viprāḥ putratvaṃ parameṣṭhinaḥ /
KūPur, 1, 11, 61.2 kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
KūPur, 1, 11, 61.3 na jāne tvāmahaṃ vatse yathāvad brūhi pṛcchate //
KūPur, 1, 11, 65.2 divyaṃ dadāmi te cakṣuḥ paśya me rūpamaiśvaram //
KūPur, 1, 11, 212.1 yadetadaiśvaraṃ rūpaṃ ghoraṃ te parameśvari /
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 220.1 tvayā sṛṣṭaṃ jagat sarvaṃ pradhānādyaṃ tvayi sthitam /
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 221.1 vadanti kecit tvāmeva prakṛtiṃ prakṛteḥ parām /
KūPur, 1, 11, 222.1 tvayi pradhānaṃ puruṣo mahān brahmā tatheśvaraḥ /
KūPur, 1, 11, 223.1 tvaṃ hi sā paramā śaktiranantā parameṣṭhinī /
KūPur, 1, 11, 224.1 tvāmadhiṣṭhāya yogeśi mahādevo maheśvaraḥ /
KūPur, 1, 11, 225.1 tvayaiva saṃgato devaḥ svamānandaṃ samaśnute /
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 225.2 tvameva paramānandastvamevānandadāyinī //
KūPur, 1, 11, 226.1 tvamakṣaraṃ paraṃ vyoma mahajjyotirnirañjanam /
KūPur, 1, 11, 227.1 tvaṃ śakraḥ sarvadevānāṃ brahmā brahmavidāmasi /
KūPur, 1, 11, 228.1 ṛṣīṇāṃ ca vasiṣṭhastvaṃ vyāso vedavidāmasi /
KūPur, 1, 11, 229.1 ādityānāmupendrastvaṃ vasūnāṃ caiva pāvakaḥ /
KūPur, 1, 11, 229.2 vedānāṃ sāmavedastvaṃ gāyatrī chandasāmasi //
KūPur, 1, 11, 230.2 māyā tvaṃ sarvaśaktīnāṃ kālaḥ kalayatāmasi //
KūPur, 1, 11, 232.1 puṃsāṃ tvamekaḥ puruṣaḥ sarvabhūtahṛdi sthitaḥ /
KūPur, 1, 11, 234.1 tvaṃ lakṣmīścārurūpāṇāṃ viṣṇurmāyāvināmasi /
KūPur, 1, 11, 234.2 arundhatī satīnāṃ tvaṃ suparṇaḥ patatāmasi //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 236.2 sarveṣāṃ tvaṃ paraṃ brahma tvanmayaṃ sarvameva hi //
KūPur, 1, 11, 237.1 rūpaṃ tavāśeṣakalāvihīnam agocaraṃ nirmalamekarūpam /
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 11, 241.2 sūkṣmaṃ vicitraṃ triguṇaṃ pradhānaṃ nato 'smi te rūpamaluptabhedam //
KūPur, 1, 11, 242.1 ādyaṃ mahat te puruṣātmarūpaṃ prakṛtyavasthaṃ triguṇātmabījam /
KūPur, 1, 11, 243.2 anantabhūtairadhivāsitaṃ te nato 'smi rūpaṃ jagadaṇḍasaṃjñam //
KūPur, 1, 11, 246.2 aśeṣabhūtāṇḍavināśahetuṃ namāmi rūpaṃ tava kālasaṃjñam //
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 250.1 oṃ namaste mahādevi namaste parameśvari /
KūPur, 1, 11, 250.2 namo bhagavatīśāni śivāyai te namo namaḥ //
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.1 tvanmayo 'haṃ tvadādhārastvameva ca gatirmama /
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 11, 254.2 namāmi tava pādābjaṃ vrajāmi śaraṇaṃ śivām //
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 11, 264.2 prāpyāhaṃ te giriśreṣṭha nānyathā karmakoṭibhiḥ //
KūPur, 1, 11, 300.1 tasmāt tvamakṣaraṃ rūpaṃ nityaṃ cārūpamaiśvaram /
KūPur, 1, 11, 313.1 eṣa guhyopadeśaste mayā datto girīśvara /
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 11, 316.1 sa tvaṃ niyogād devasya brahmaṇaḥ paramātmanaḥ /
KūPur, 1, 11, 317.2 tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ //
KūPur, 1, 13, 19.2 matprasādādasaṃdigdhaṃ putrau tava bhaviṣyataḥ /
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 13, 45.1 tasmāt tvamapi rājendra tapoyogasamanvitaḥ /
KūPur, 1, 13, 58.1 anye jāmātaraḥ śreṣṭhā bhartustava pinākinaḥ /
KūPur, 1, 13, 58.2 tvamapyasatsutāsmākaṃ gṛhād gaccha yathāgatam //
KūPur, 1, 13, 64.1 etad vaḥ kathitaṃ sarvaṃ manoḥ svāyaṃbhuvasya tu /
KūPur, 1, 14, 13.2 kiṃ tvayā bhagavāneṣa sahasrāṃśurna dṛśyate /
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 57.2 yasmāt prasahya tasmād vo nāśayāmyadya garvitam //
KūPur, 1, 14, 73.1 tvameva jagataḥ sraṣṭā śāsitā caiva rakṣakaḥ /
KūPur, 1, 14, 76.1 tvaṃ cāpi śṛṇu me dakṣa vacanaṃ sarvarakṣaṇam /
KūPur, 1, 14, 80.2 kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
KūPur, 1, 14, 86.1 yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
KūPur, 1, 14, 97.1 etad vaḥ kathitaṃ sarvaṃ dakṣayajñaniṣūdanam /
KūPur, 1, 15, 25.2 tvaṃ gatiḥ sarvabhūtānāmananto 'syakhilātmakaḥ /
KūPur, 1, 15, 26.1 tvamātmā sarvabhūtānāṃ pradhānaṃ prakṛtiḥ parā /
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 15, 29.2 imaṃ deśamanuprāptāḥ kiṃ vā kāryaṃ karomi vaḥ //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 31.2 hantumarhasi sarveṣāṃ tvaṃ trātāsi jaganmaya //
KūPur, 1, 15, 34.1 hatvā taṃ daityarājaṃ tvaṃ hiraṇyakaśipuṃ punaḥ /
KūPur, 1, 15, 83.2 sā bhaktirvaiṣṇavī divyā vināśaṃ te gamiṣyati //
KūPur, 1, 15, 101.1 govadhyeyaṃ dvijaśreṣṭha yāvat tava śarīragā /
KūPur, 1, 15, 101.2 tāvat te 'nnaṃ na bhoktavyaṃ gacchāmo vayameva hi //
KūPur, 1, 15, 115.3 vartadhvaṃ matprasādena nānyathā niṣkṛtirhi vaḥ //
KūPur, 1, 15, 150.2 kastvaṃ vibhrājase kāntyā keyaṃ bālaraviprabhā /
KūPur, 1, 15, 177.2 tvāmṛte bhagavān śakto hantā nānyo 'sya vidyate //
KūPur, 1, 15, 178.1 tvaṃ hartā sarvalokānāṃ kālātmā hyaiśvarī tanuḥ /
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 15, 182.2 tvaṃ brahmā tvaṃ mahādevastvaṃ dhāma paramaṃ padam //
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 193.1 tvamakṣaraṃ brahma paraṃ pavitramānandarūpaṃ praṇavābhidhānam /
KūPur, 1, 15, 193.2 tvamīśvaro vedapadeṣu siddhaḥ svayaṃ prabho 'śeṣaviśeṣahīnaḥ //
KūPur, 1, 15, 194.1 tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 15, 195.1 nārāyaṇastvaṃ jagatāmathādiḥ pitāmahastvaṃ prapitāmahaśca /
KūPur, 1, 15, 195.2 vedāntaguhyopaniṣatsu gītaḥ sadāśivastvaṃ parameśvaro 'si //
KūPur, 1, 15, 198.1 phaṇīndrahārāya namo 'stu tubhyaṃ munīndrasiddhārcitapādayugma /
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 199.2 namo 'stu te deva hiraṇyabāho namo 'mbikāyāḥ pataye mṛḍāya //
KūPur, 1, 15, 207.1 sthāne tava mahādeva prabhāvaḥ puruṣo mahān /
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 15, 223.2 bubhukṣitā mahādeva anujñā dīyatāṃ tvayā /
KūPur, 1, 15, 237.1 etad vaḥ kathitaṃ sarvaṃ mayāndhakanibarhaṇam /
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 20.1 namo viṣṇave kālarūpāya tubhyaṃ namo nārasiṃhāya śeṣāya tubhyam /
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 21.1 namo viśvamāyāvidhānāya tubhyaṃ namo yogagamyāya satyāya tubhyam /
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 16, 23.1 namaḥ śaṃbhave satyaniṣṭhāya tubhyaṃ namo hetave viśvarūpāya tubhyam /
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 16, 23.2 namo yogapīṭhāntarasthāya tubhyaṃ śivāyaikarūpāya bhūyo namaste //
KūPur, 1, 16, 25.2 tvāmeva putraṃ devānāṃ hitāya varaye varam //
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 16, 60.2 dāsye tavātmānamanantadhāmne trivikramāyāmitavikramāya //
KūPur, 1, 16, 69.1 eṣa vaḥ kathito viprā vāmanasya parākramaḥ /
KūPur, 1, 18, 7.2 naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 19, 52.2 hiraṇyamūrtaye tubhyaṃ sahasrākṣāya vedhase //
KūPur, 1, 19, 53.2 sāṃkhyayogādhigamyāya namaste jñānamūrtaye //
KūPur, 1, 19, 54.1 namastrimūrtaye tubhyaṃ sraṣṭre sarvārthavedine /
KūPur, 1, 19, 55.2 varaṃ varaya bhadraṃ te varado 'smītyabhāṣata //
KūPur, 1, 19, 65.1 namaste nīlakaṇṭhāya bhāsvate parameṣṭhine /
KūPur, 1, 20, 42.2 nayiṣye tvāṃ mahābāhuruktvā rāmaṃ yayau punaḥ //
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 68.1 tvadvākyācchinnasaṃdeho viṣṇuṃ satyaparākramam /
KūPur, 1, 22, 17.1 na bhetavyaṃ tvayā svāmin kāryaṃ pāpaviśodhanam /
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 22, 17.2 bhīte tvayi mahārāja rāṣṭraṃ te nāśameṣyati //
KūPur, 1, 22, 34.2 śāpaṃ dāsyati te kaṇvo mamāpi bhavataḥ priyā //
KūPur, 1, 22, 47.1 eṣa vaḥ kathitaḥ samyak sahasrajita uttamaḥ /
KūPur, 1, 23, 18.2 papāta daṇḍavad bhūmau tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 23, 83.1 mama tvaṃ puṇḍarīkākṣa viśiṣṭaṃ guṇavattamam /
KūPur, 1, 24, 29.1 svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
KūPur, 1, 24, 30.1 tvāṃ na paśyanti munayo yatanto 'pi hi yoginaḥ /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 61.2 namo 'stu te śāśvata sarvayone brahmādhipaṃ tvāmṛṣayo vadanti /
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 62.2 prāṇastvaṃ hutavahavāsavādibhedas tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 24, 64.2 sarvāghaṃ praṇudati siddhayogijuṣṭaṃ smṛtvā te padayugalaṃ bhavatprasādāt //
KūPur, 1, 24, 65.2 sthānaṃ prāhuranādimadhyanidhanaṃ yasmādidaṃ jāyate nityaṃ tvāmahamupaimi satyavibhavaṃ viśveśvaraṃ taṃ śivam //
KūPur, 1, 24, 66.2 mahādevāya te nityamīśānāya namo namaḥ //
KūPur, 1, 24, 67.1 namaḥ pinākine tubhyaṃ namo muṇḍāya daṇḍine /
KūPur, 1, 24, 67.2 namaste vajrahastāya digvastrāya kapardine //
KūPur, 1, 24, 68.2 nāgayajñopavītāya namaste vahniretase //
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 69.1 namo 'stu te girīśāya svāhākārāya te namaḥ /
KūPur, 1, 24, 70.1 namaste kāmanāśāya namaḥ kālapramāthine /
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 71.1 namo 'stu te tryambakāya namaste kṛttivāsase /
KūPur, 1, 24, 72.1 namaste vyomarūpāya vyomādhipataye namaḥ /
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 24, 74.1 namo yajñādhipataye namaste brahmacāriṇe /
KūPur, 1, 24, 75.2 yogine yogagamyāya yogamāyāya te namaḥ //
KūPur, 1, 24, 76.1 namaste prāṇapālāya ghaṇṭānādapriyāya ca /
KūPur, 1, 24, 76.2 kapāline namastubhyaṃ jyotiṣāṃ pataye namaḥ //
KūPur, 1, 24, 77.1 namo namo namastubhyaṃ bhūya eva namo namaḥ /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 1, 24, 81.1 tvaṃ hi sā paramā mūrtirmama nārāyaṇāhvayā /
KūPur, 1, 24, 81.2 nānavāptaṃ tvayā tāta vidyate puruṣottama //
KūPur, 1, 24, 84.2 icchāmyātmasamaṃ putraṃ tvadbhaktaṃ dehi śaṅkara //
KūPur, 1, 24, 87.1 vatsa jāne tavānantāṃ niścalāṃ sarvadācyuta /
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 24, 89.1 paśya tvamātmanātmānamātmīyamamalaṃ padam /
KūPur, 1, 25, 52.3 brūhi tvaṃ karmabhiḥ pūjyo yogināṃ dhyeya eva ca //
KūPur, 1, 25, 53.1 tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
KūPur, 1, 25, 72.1 kastvaṃ kuto vā kiṃ ceha tiṣṭhase vada me prabho /
KūPur, 1, 25, 76.1 tato māmāha bhagavānadho gaccha tvamāśu vai /
KūPur, 1, 25, 92.1 yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
KūPur, 1, 25, 93.1 prīto 'haṃ yuvayoḥ samyak varaṃ dadmi yathepsitam /
KūPur, 1, 25, 95.2 bhaktirbhavatu nau nityaṃ tvayi deva maheśvare //
KūPur, 1, 25, 99.2 bhaviṣyatyeṣa bhagavāṃstava putraḥ sanātanaḥ //
KūPur, 1, 25, 100.2 śūlapāṇirbhaviṣyāmi krodhajastava putrakaḥ //
KūPur, 1, 25, 103.1 etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 26, 18.1 dviṣanto devamīśānaṃ yuṣmākaṃ vaṃśasaṃbhavāḥ /
KūPur, 1, 26, 21.1 ityeṣa vaḥ samāsena rājñāṃ vaṃśo 'nukīrtitaḥ /
KūPur, 1, 27, 12.1 tvaṃ hi lokeṣu vikhyāto dhṛtimāñ janavatsalaḥ /
KūPur, 1, 27, 15.1 vakṣyāmi te samāsena yugadharmān nareśvara /
KūPur, 1, 28, 59.1 jñānaṃ tadaiśvaraṃ divyaṃ yathāvad viditaṃ tvayā /
KūPur, 1, 29, 17.3 kathaṃ tvāṃ puruṣo devamacirādeva paśyati //
KūPur, 1, 29, 21.3 vakṣye tava yathātattvaṃ yaduktaṃ paramarṣibhiḥ //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 26.2 kuruṣva taṃ namastubhyaṃ tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 1, 31, 28.1 yat tvayā bhagavān pūrvaṃ dṛṣṭo viśveśvaraḥ śivaḥ /
KūPur, 1, 31, 28.2 saṃspṛṣṭo vandito bhūyaḥ ko 'nyastvatsadṛśo bhuvi //
KūPur, 1, 31, 29.2 snānaṃ kuruṣva śīghraṃ tvamasmin kuṇḍe samāhitaḥ /
KūPur, 1, 31, 36.2 kapardinaṃ tvāṃ parataḥ parastād goptāramekaṃ puruṣaṃ purāṇam /
KūPur, 1, 31, 37.1 tvāṃ brahmapāraṃ hṛdi saṃniviṣṭaṃ hiraṇmayaṃ yoginamādimantam /
KūPur, 1, 31, 38.2 tvāṃ brahmapāraṃ praṇamāmi śaṃbhuṃ hiraṇyagarbhādhipatiṃ trinetram //
KūPur, 1, 31, 40.2 taṃ brahmapāraṃ parameśvaraṃ tvāṃ namaskariṣye na yato 'nyadasti //
KūPur, 1, 31, 42.2 taṃ brahmapāraṃ praṇato 'smi nityaṃ svayaṃbhuvaṃ tvāṃ śaraṇaṃ prapadye //
KūPur, 1, 31, 45.2 śivaṃ prapadye haramindumauliṃ pinākinaṃ tvāṃ śaraṇaṃ vrajāmi //
KūPur, 1, 31, 49.1 etad rahasyamākhyātaṃ māhātmyaṃ vaḥ kapardinaḥ /
KūPur, 1, 33, 12.1 tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
KūPur, 1, 33, 12.2 tasmāt pratiṣṭhitaṃ liṅgaṃnāmnā tava bhaviṣyati //
KūPur, 1, 33, 28.2 gṛhāṇa bhikṣāṃ mattastvamuktvaivaṃ pradadau śivā //
KūPur, 1, 33, 29.1 uvāca ca mahādevī krodhanastvaṃ bhavān yataḥ /
KūPur, 1, 33, 29.2 iha kṣetre na vastavyaṃ kṛtaghno 'si tvayā sadā //
KūPur, 1, 34, 3.2 śṛṇudhvamṛṣayaḥ sarve vistareṇa bravīmi vaḥ /
KūPur, 1, 34, 7.2 mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ //
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 8.2 svāgataṃ te mahāprājña svāgataṃ te mahāmune //
KūPur, 1, 34, 9.2 adya me pitarastuṣṭāstvayi tuṣṭe mahāmune //
KūPur, 1, 34, 12.2 kathaya tvaṃ samāsena yena mucyeta kilbiṣaiḥ //
KūPur, 1, 34, 18.2 bhavatā viditaṃ hyetat tanme brūhi namo 'stu te //
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 1, 35, 1.2 kathayiṣyāmi te vatsa tīrthayātrāvidhikramam /
KūPur, 1, 35, 13.2 matirutkramaṇīyā te prayāgagamanaṃ prati //
KūPur, 1, 39, 1.3 trailokyasyāsya mānaṃ vo na śakyaṃ vistareṇa tu //
KūPur, 1, 49, 1.3 tāni tvaṃ kathayāsmākaṃ vyāsāṃśca dvāpare yuge //
KūPur, 1, 49, 50.1 ityetad viṣṇumāhātmyamuktaṃ vo munipuṅgavāḥ /
KūPur, 1, 51, 32.1 ayaṃ vaḥ kathito hyaṃśaḥ pūrvo nārāyaṇeritaḥ /
KūPur, 2, 1, 2.2 jñānayogaratair nityam ārādhyaḥ kathitastvayā //
KūPur, 2, 1, 4.1 tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
KūPur, 2, 1, 4.2 avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ //
KūPur, 2, 1, 13.1 jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
KūPur, 2, 1, 24.1 tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
KūPur, 2, 1, 25.1 nahyanyo vidyate vettā tvāmṛte parameśvara /
KūPur, 2, 1, 35.2 jayāmbikāpate deva namaste parameśvara //
KūPur, 2, 1, 41.1 tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
KūPur, 2, 1, 41.2 tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya //
KūPur, 2, 2, 3.2 vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām //
KūPur, 2, 2, 40.1 etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
KūPur, 2, 2, 50.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ //
KūPur, 2, 4, 1.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 23.1 tvāṃ paśyanti munayo brahmayoniṃ dāntāḥ śāntā vimalaṃ rukmavarṇam /
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
KūPur, 2, 5, 26.2 paśyāmastvāṃ jagato hetubhūtaṃ nṛtyantaṃ sve hṛdaye saṃniviṣṭam //
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 5, 27.2 namāmastvāṃ śaraṇaṃ samprapannā yogātmānaṃ citpatiṃ divyanṛtyam //
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 5, 28.1 paśyāmas tvāṃ paramākāśamadhye nṛtyantaṃ te mahimānaṃ smarāmaḥ /
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 5, 29.1 oṅkāraste vācako muktibījaṃ tvamakṣaraṃ prakṛtau gūḍharūpam /
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 5, 30.2 śāntātmānaḥ satyasaṃdhā variṣṭhaṃ viśanti tvāṃ yatayo brahmaniṣṭhāḥ //
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
KūPur, 2, 5, 31.2 vedyaṃ tvāṃ śaraṇaṃ ye prapannāsteṣāṃ śāntiḥ śāśvatī netareṣām //
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 33.2 tvāmevānte nilayaṃ vindatīdaṃ namāmastvāṃ śaraṇaṃ samprapannāḥ //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 35.1 tvamakṣaraṃ paramaṃ veditavyaṃ tvamasya viśvasya paraṃ nidhānam /
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 36.2 tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si //
KūPur, 2, 5, 36.2 tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā sarveśvarastvaṃ parameśvaro 'si //
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 5, 38.2 kimapyacintyaṃ tava rūpametat tadantarā yatpratibhāti tattvam //
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 5, 40.1 tvatpādapadmasmaraṇādaśeṣasaṃsārabījaṃ vilayaṃ prayāti /
KūPur, 2, 5, 41.1 namo bhavāyāstu bhavodbhavāya kālāya sarvāya harāya tubhyam /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 5, 44.2 dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana //
KūPur, 2, 5, 45.2 asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī //
KūPur, 2, 5, 46.1 idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara /
KūPur, 2, 5, 46.2 bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 6, 52.1 ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
KūPur, 2, 9, 20.1 ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
KūPur, 2, 11, 140.1 tvatsaṃnidhāveṣu sūtaḥ śṛṇotu bhagavadvacaḥ /
KūPur, 2, 12, 3.2 samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama //
KūPur, 2, 14, 88.1 etad vidhānaṃ paramaṃ purāṇaṃ vedāgame samyagiheritaṃ vaḥ /
KūPur, 2, 18, 2.2 vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
KūPur, 2, 18, 35.2 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
KūPur, 2, 18, 35.3 namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe //
KūPur, 2, 18, 35.3 namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe //
KūPur, 2, 18, 36.1 tvameva brahma paramamāpo jyotī raso 'mṛtam /
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 36.3 puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam //
KūPur, 2, 18, 37.1 tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 18, 38.1 pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 39.1 hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ /
KūPur, 2, 18, 39.2 ambikāpataye tubhyamumāyāḥ pataye namaḥ //
KūPur, 2, 18, 40.1 namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
KūPur, 2, 18, 40.2 vilohitāya bhargāya sahasrākṣāya te namaḥ //
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.1 namo haṃsāya te nityamādityāya namo 'stu te /
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 41.2 namaste vajrahastāya tryambakāya namo 'stu te //
KūPur, 2, 18, 42.1 prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
KūPur, 2, 18, 43.1 namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
KūPur, 2, 18, 44.2 ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi //
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 18, 65.2 tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam //
KūPur, 2, 18, 85.2 ādāv oṅkāram uccārya namo'nte tarpayāmi vaḥ //
KūPur, 2, 22, 41.2 āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ //
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 23, 92.1 eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
KūPur, 2, 25, 1.2 eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
KūPur, 2, 29, 45.1 eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
KūPur, 2, 31, 8.1 kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
KūPur, 2, 31, 8.2 ajñānayogayuktasya na tvetaducitaṃ tava //
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 52.1 oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 31, 53.2 namaste kālakālāya īśvarāyai namo namaḥ //
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 54.2 namo namaste kāmāya māyāyai ca namo namaḥ //
KūPur, 2, 31, 55.2 namo 'stu te prakṛtaye namo nārāyaṇāya ca //
KūPur, 2, 31, 56.1 yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
KūPur, 2, 31, 58.1 oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
KūPur, 2, 31, 58.2 namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ //
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 31, 64.2 śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā //
KūPur, 2, 31, 68.1 cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
KūPur, 2, 31, 70.2 tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam //
KūPur, 2, 31, 90.2 na vidyate 'nābhyuditā tava tripuramardana //
KūPur, 2, 31, 110.1 etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
KūPur, 2, 33, 122.1 prapadye tvāṃ virūpākṣaṃ bhur bhuvaḥ svaḥ svarūpiṇam /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 34, 1.3 tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam //
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 51.2 na yuktaṃ tāpasasyaitat tvatto 'pyatrādhiko hyaham //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 34, 57.2 na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham //
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 34, 59.1 namo 'stu te mahādeva maheśvara namo 'stu te /
KūPur, 2, 34, 68.2 tavaitat kathitaṃ samyak sraṣṭvatvaṃ paramātmanaḥ //
KūPur, 2, 35, 30.1 namo namo namo 'stu te mahāvibhūtaye namaḥ /
KūPur, 2, 35, 30.2 vibhāgahīnarūpiṇe namo narādhipāya te //
KūPur, 2, 35, 31.1 namo 'stu te gaṇeśvara prapannaduḥkhanāśana /
KūPur, 2, 35, 32.1 namo vṛṣadhvajāya te kapālamāline namaḥ /
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 35, 32.2 namo mahānaṭāya te namo vṛṣadhvajāya te //
KūPur, 2, 37, 40.2 yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate //
KūPur, 2, 37, 57.1 tvaṃ hi vetsi jagatyasmin yat kiṃcid api ceṣṭitam /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
KūPur, 2, 37, 106.1 namo devādidevāya mahādevāya te namaḥ /
KūPur, 2, 37, 106.2 tryambakāya namastubhyaṃ triśūlavaradhāriṇe //
KūPur, 2, 37, 107.1 namo digvāsase tubhyaṃ vikṛtāya pinākine /
KūPur, 2, 37, 108.1 antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
KūPur, 2, 37, 110.1 vibhīṣaṇāya rudrāya namaste kṛttivāsase /
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
KūPur, 2, 37, 110.2 namaste lelihānāya śitikaṇṭhāya te namaḥ //
KūPur, 2, 37, 113.1 prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
KūPur, 2, 37, 113.2 namaste ghanavāhāya daṃṣṭriṇe vahniretase //
KūPur, 2, 37, 114.1 brahmaṇaśca śiro hartre namaste kālarūpiṇe /
KūPur, 2, 37, 114.2 āgatiṃ te na jānīmo gatiṃ naiva ca naiva ca /
KūPur, 2, 37, 114.3 viśveśvara mahādeva yo 'si so 'si namo 'stu te //
KūPur, 2, 37, 115.2 kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 37, 115.2 kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
KūPur, 2, 37, 115.3 namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ //
KūPur, 2, 37, 116.1 namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
KūPur, 2, 37, 116.3 kirīṭine kuṇḍaline kālakālāya te namaḥ //
KūPur, 2, 37, 117.2 kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ //
KūPur, 2, 37, 120.2 ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā //
KūPur, 2, 37, 125.1 kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
KūPur, 2, 37, 127.2 etad vaḥ sampravakṣyāmi gūḍhaṃ gahanamuttamam /
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 40, 36.1 etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
KūPur, 2, 41, 6.3 deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha //
KūPur, 2, 41, 20.2 ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam //
KūPur, 2, 41, 35.1 japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 41, 38.1 jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava /
KūPur, 2, 42, 18.1 tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
KūPur, 2, 43, 3.2 bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam //
KūPur, 2, 43, 10.2 naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ //
KūPur, 2, 44, 54.2 namaste kūrmarūpāya viṣṇave paramātmane /
KūPur, 2, 44, 54.3 nārāyaṇāya viśvāya vāsudevāya te namaḥ //
KūPur, 2, 44, 55.1 namo namaste kṛṣṇāya govindāya namo namaḥ /
KūPur, 2, 44, 55.2 mādhavāya namastubhyaṃ namo yajñeśvarāya ca //
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
KūPur, 2, 44, 56.1 sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
KūPur, 2, 44, 57.2 ānandāya namastubhyaṃ māyātītāya te namaḥ //
KūPur, 2, 44, 58.1 namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
KūPur, 2, 44, 59.1 namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
KūPur, 2, 44, 60.2 parāvarāṇāṃ prabhave vedavedyāya te namaḥ //
KūPur, 2, 44, 61.2 namo namo namastubhyaṃ māyine vedhase namaḥ //
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 62.1 namo 'stu te varāhāya nārasiṃhāya te namaḥ /
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
KūPur, 2, 44, 62.2 vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ //
KūPur, 2, 44, 63.1 namo 'stu kālarudrāya kālarūpāya te namaḥ /
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
KūPur, 2, 44, 64.2 devānāṃ pataye tubhyaṃ devārtiśamanāya te //
KūPur, 2, 44, 65.1 bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
KūPur, 2, 44, 67.1 tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
KūPur, 2, 44, 67.2 trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ //
KūPur, 2, 44, 68.2 etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /