Occurrences

Ṛgvedakhilāni

Ṛgvedakhilāni
ṚVKh, 1, 1, 3.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 2, 1.1 śaśvan nāsatyā yuvayor mahitvaṃ gāvo arcanti sadam it purukṣū /
ṚVKh, 1, 2, 2.2 taṃ vāṃ ratiṃ vidatheṣu viprā rebhanto dasrāv agaman manasyum //
ṚVKh, 1, 2, 3.1 ā no vipanyū savanaṃ juṣethām ā vāṃ haṃsāḥ suyujo vahantu /
ṚVKh, 1, 2, 3.2 yuvāṃ stomāso janayo na maryā uśanto dasrā vṛṣaṇā sacante //
ṚVKh, 1, 2, 4.2 stīrṇaṃ vāṃ barhiḥ suṣutā madhūni yuktā hotāro rathināḥ suhastāḥ //
ṚVKh, 1, 2, 10.1 iheha vo maghavan ni dadhāmi dhruvaṃ tīvraṃ ca taṃ hṛdiyantaṃ bṛhaspatim /
ṚVKh, 1, 2, 14.2 āyāṃ indraḥ ṣoḍaśī śarma yacchatu ṣaḍvarmiṇam ekaṃ dhruvaṃ te sākam //
ṚVKh, 1, 3, 3.1 ye vām aśvāso rathirā vipaścito vātadhrājiṣaḥ suyujo ghṛtaścutaḥ /
ṚVKh, 1, 3, 4.1 yad vāṃ reto aśvinā poṣayitnu yad rāsabho vadhrimatyaiḥ sudānū /
ṚVKh, 1, 3, 6.1 vaṣaḍ vāṃ dasrāv asmin sute nāsatyā hotā kṛṇotu vedhāḥ /
ṚVKh, 1, 3, 7.1 evā niṣac copaniṣac ca viprā yuvāṃ rebhatyau sayujā suparṇyau /
ṚVKh, 1, 4, 1.2 citrāmaghā yasya yoge idhi jajñe taṃ vāṃ huve atiriktaṃ pibadhyai //
ṚVKh, 1, 4, 2.1 yuvaṃ devā kratunā pūrvyeṇa yuktā rathena taviṣaṃ yajatrā /
ṚVKh, 1, 4, 3.1 yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt /
ṚVKh, 1, 4, 4.1 panāyyaṃ tad aśvinākṛtaṃ vāṃ vṛṣabho divo rajasaḥ pṛthivyāḥ /
ṚVKh, 1, 4, 5.1 ayaṃ vāṃ bhāgo nihito yajatremā giro nāsatyopa yātam /
ṚVKh, 1, 4, 7.2 saṃ vām aśvibhyām uṣasā sajūs tam ūrvaṃ gavyaṃ mahi gṛṇāna indra //
ṚVKh, 1, 4, 9.2 indrasyādhipatyam me bṛhaspate havīṃṣi te //
ṚVKh, 1, 4, 10.2 yas tvedam brāhmaṇo vidyāt tasya devā asan vaśe //
ṚVKh, 1, 5, 1.1 kṛśas tvaṃ bhuvanapate pāti devānām adbhutaḥ /
ṚVKh, 1, 5, 2.1 tvaṃ taṃ suparṇa ā bhara divas putrā niṣedire /
ṚVKh, 1, 5, 6.1 udyantaṃ tvā mitramaha ārohantaṃ vicakṣaṇa /
ṚVKh, 1, 5, 8.1 yo vāṃ somair haviṣā yo ghṛtena vedena yo manasā vāśa śakrā /
ṚVKh, 1, 5, 9.1 pra vāṃ narā saptavadhrir manīṣā giraṃ hinvat prativābhyām idānīm /
ṚVKh, 1, 5, 10.2 arūrujataṃ yuvam asya vṛkṣam adriṃ na vajrī suvṛṣāyamāṇaḥ //
ṚVKh, 1, 5, 11.2 brahmacakre yuvayor vardhanāni dhattaṃ tasmai sadam arātidabdhim //
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 6, 3.2 tābhir dāśvāṃsam avataṃ śubhaspatī yo vām adabdho abhipāti cittibhiḥ //
ṚVKh, 1, 6, 4.2 yā ha vām indrāvaruṇā ghṛtaścutā tābhir dakṣaṃ yajamānāya śikṣatam //
ṚVKh, 1, 7, 1.2 gobhiḥ śrīto matsaraḥ sāmagīto makṣū parvate pari vāṃ suśiprā //
ṚVKh, 1, 7, 3.2 vi svā mandrā pururejamānā yuvāyatī havate vām manīṣā //
ṚVKh, 1, 7, 4.1 sukhaṃ nāsatyā ratham aṃśumantaṃ syonaṃ suvahnim adhi tiṣṭhataṃ yuvam /
ṚVKh, 1, 7, 4.2 yaṃ vāṃ vahanti harito vahiṣṭhā śatam aśvā yadi vā sapta devāḥ //
ṚVKh, 1, 7, 5.2 abībhayuḥ sadhamādaṃ cakānaś cyavano devān yuvayoḥ sa eṣaḥ //
ṚVKh, 1, 7, 6.2 śṛṇvantā vām avase johavīmi vṛdhe ca no bhavataṃ vājasātau //
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //
ṚVKh, 1, 9, 2.1 yā daṃsāṃsi jaritā duṣṭarā vāṃ yā śaṃsanti jaritāraḥ suteṣu /
ṚVKh, 1, 9, 3.2 tad vāṃ matī madhunā taṃ yuvānā vaṣaṭkṛtaṃ bhasatho mandasānā //
ṚVKh, 1, 9, 4.1 mā voca ātharvaṇa yad bravīmi madhu te 'nyair vīratarair acittam /
ṚVKh, 1, 9, 4.2 yad anv aśāsan maghavā dadhīcaṃ tad vām avakṣacchirasā hayasya //
ṚVKh, 1, 9, 5.2 ā tireyaṃ duḥśute mā vadeti yadā vadat sā yuvayoḥ sukīrtiḥ //
ṚVKh, 1, 10, 1.1 ayaṃ somo devayā vāṃ sumedhā hṛdispṛg yāti dhiṣaṇāṃ miyānaḥ /
ṚVKh, 1, 10, 1.2 svādiṣṭho havyān madhuno ghṛtād vā nūtno vāṃ stomo aśvināham emi //
ṚVKh, 1, 10, 2.1 pra vāṃ mahī mandate devakāmā yayer ayāso vayunāni viśvā /
ṚVKh, 1, 10, 3.1 yo vāṃ gomān aśvavān sūnṛtāvān puruścandra spārhāṇi spārhayiṣṇuḥ /
ṚVKh, 1, 10, 4.1 suvṛd ratho vāṃ vṛṣaṇā suvahniḥ puruspṛho vasuvid yo vayodhāḥ /
ṚVKh, 1, 11, 2.2 tad vāṃ naraḥ sariraṃ cāru citraṃ sadā gṛṇanti kavayaḥ suteṣu //
ṚVKh, 1, 11, 5.1 yad vām mātā upa ātiṣṭhad ugraṃ suvṛdratham avyatheyaṃ saraṇyūḥ /
ṚVKh, 1, 11, 5.2 tatra vām mādhvī madhvāhitaṃ sunīthaṃ pratnam aśvinā mayobhu //
ṚVKh, 1, 11, 6.1 yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam /
ṚVKh, 1, 11, 6.1 yuvaṃ stribhiś citayatho 'pi nākaṃ yuvaṃ payāṃsi śakvarīṣu dhattam /
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 11, 6.2 yuvaṃ vīrudbhiḥ sṛjatam mahīmaṃ yuvaṃ sartave sṛjataṃ vi sindhūn //
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.1 yuvaṃ mādhvī madhubhiḥ sāraghebhir yuvaṃ bheṣajā stho bhiṣajā supāṇī /
ṚVKh, 1, 11, 7.2 yuvaṃ rathebhī rathirai stha ugrā sumaṅgalāv amīvacātanebhiḥ //
ṚVKh, 1, 11, 8.2 yenābhikhyāya vidhavāma śakraṃ durhaṇād vām aśvinā śūrasātau //
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 1, 12, 1.2 yuvor dānāso divi nāditeyo yuvoḥ payāṃsi rurucire suśukrā //
ṚVKh, 1, 12, 2.2 un ninyathur aśvinā vadhrim āśuṃ tad vāṃ vrataṃ mahayanty ukthaśāsaḥ //
ṚVKh, 1, 12, 3.1 yā vāṃ nu sarire yā pṛthivyāṃ yā vīrutsu grāvasu yāntarikṣe /
ṚVKh, 1, 12, 4.1 yo vāṃ bharitrā stuvato maghāni prayantrīṇi dviṣato barhaṇāni /
ṚVKh, 1, 12, 5.1 yo vāṃ tricakraḥ supaviḥ suṣaptis trivandhuraḥ ketumān vātaraṃhāḥ /
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
ṚVKh, 1, 12, 6.1 yuvam ūhathur vimadāya jāyāṃ yuvaṃ vaśāṃ śayave dhenum akratām /
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
ṚVKh, 1, 12, 6.2 yuvam āyuṣā tārayataṃ pra bandhanam attrim amuktaṃ yuvam aṁhaso vi //
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
ṚVKh, 2, 1, 1.1 mā bibher na mariṣyasi pari tvā pāmi sarvataḥ /
ṚVKh, 2, 1, 1.3 tvam agne dyubhis tvam āśuśukṣaṇiḥ //
ṚVKh, 2, 1, 1.3 tvam agne dyubhis tvam āśuśukṣaṇiḥ //
ṚVKh, 2, 1, 5.1 bho sarpa bhadra bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 8.2 namo 'stu narmade tubhyaṃ trāhi māṃ viṣasarpataḥ //
ṚVKh, 2, 1, 9.2 tasya sarpo 'pi bhadraṃ te dūraṃ gaccha mahāyaśāḥ /
ṚVKh, 2, 1, 9.3 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 2, 5.3 āvadaṃstvaṃ śakune bhadram ā vada //
ṚVKh, 2, 3, 1.1 jāgarṣi tvaṃ bhuvane jātavedo jāgarṣi yatra yajate haviṣmān /
ṚVKh, 2, 5, 1.1 varṣantu te vibhāvari divo abhrasya vidyutaḥ /
ṚVKh, 2, 6, 5.2 tām padmanemiṃ śaraṇaṃ pra padye alakṣmīr me naśyatāṃ tvāṃ vṛṇomi //
ṚVKh, 2, 6, 6.1 ādityavarṇe tapaso 'dhi jāto vanaspatis tava vṛkṣo 'tha bilvaḥ /
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 2.2 davidhvato vibhāvaso jāgāram uta te dhiyam //
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 10, 1.1 ā te garbho yonim etu pumān bāṇa iveṣudhim /
ṚVKh, 2, 10, 1.2 ā vīro atra jāyatāṃ putras te daśamāsyaḥ //
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 10, 2.1 karomi te prājāpatyam ā garbho yonim etu te /
ṚVKh, 2, 10, 3.1 pumāṃs te putro jāyatāṃ pumān anujāyatām /
ṚVKh, 2, 10, 4.1 tāni bhadrāṇi bījāny ṛṣabhā janayantu te /
ṚVKh, 2, 10, 4.2 tais tvaṃ putraṃ janayeḥ sa jāyatāṃ vīratamaḥ svānām //
ṚVKh, 2, 10, 5.2 tais tvaṃ putrān vindasva sā prasūr dhenukā bhava //
ṚVKh, 2, 10, 6.1 saṃ vo manāṃsi jānātāṃ saṃ nābhiḥ saṃ tato 'sat /
ṚVKh, 2, 10, 6.2 saṃ tvā kāmasya yoktreṇa yuñjāny avimocanāya //
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
ṚVKh, 2, 11, 3.1 mā te gṛhe niśi ghora utthād anyatra tvad rudatyaḥ saṃviśantu /
ṚVKh, 2, 11, 3.2 mā tvaṃ vikeśy ura āvadhiṣṭhā jīvaputrā patiloke virāja prajāṃ paśyantī sumanasyamānā //
ṚVKh, 2, 11, 5.2 kravyādo mṛtyūn adharān pātayāmi dīrgham āyus tava jīvantu putrāḥ /
ṚVKh, 2, 11, 5.3 tvaṃ hy agne prathamo manotā //
ṚVKh, 2, 13, 4.2 mā tvā somasya barbṛhat sutasya madhumattamaḥ //
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
ṚVKh, 2, 14, 2.2 tasmin hi sarpaḥ sudhitas tena tvā svāpayāmasi //
ṚVKh, 2, 14, 6.2 tṛptāṃ juhur mātuᄆasyeva yoṣā bhāgas te paitṛṣvaseyī vapām iva //
ṚVKh, 2, 14, 8.2 tasya sarpasya sarpatvaṃ tasmai sarpa namo 'stu te //
ṚVKh, 2, 14, 9.2 yamunanadī kāᄆikaṃ te viṣṇustotram anusmaram //
ṚVKh, 2, 14, 12.2 ye devā asurān parābhavan tāṃs tvaṃ vajreṇa maghavan nivāraya //
ṚVKh, 3, 1, 1.1 abhi pra vaḥ surādhasam indram arca yathā vide /
ṚVKh, 3, 1, 3.1 ā tvā sutāsa indavo madā ya indra girvaṇaḥ /
ṚVKh, 3, 1, 5.2 yaṃ te svadhāvan svadayanti dhenava indra kaṇveṣu rātayaḥ //
ṚVKh, 3, 1, 8.1 ajirāso harayo ye ta āśavo vātā iva prasakṣiṇaḥ /
ṚVKh, 3, 1, 9.1 etāvatas ta īmaha indra sumnasya gomataḥ /
ṚVKh, 3, 2, 4.1 anehasaṃ vo havamānam ūtaye madhvaḥ kṣaranti dhītayaḥ /
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚVKh, 3, 2, 5.2 yaṃ te svadhāvan svadhayanti gūrtayaḥ paure chandayase havam //
ṚVKh, 3, 2, 8.1 rathirāso harayo ye te asridha ojo vātasya piprati /
ṚVKh, 3, 2, 9.1 etāvatas te vaso vidyāma śūra navyasaḥ /
ṚVKh, 3, 3, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyaspoṣam aśnute /
ṚVKh, 3, 3, 6.2 taṃ tvā vayaṃ maghavann indra girvaṇaḥ sutāvanto havāmahe //
ṚVKh, 3, 3, 7.2 upopennu maghavan bhūya in nu te dānaṃ devasya pṛcyate //
ṚVKh, 3, 3, 9.2 tiras cid arye ruśame pavīravi tubhyet so ajyate rayiḥ //
ṚVKh, 3, 4, 4.1 yasya tvam indra stomeṣu cākano vāje vājiñchatakrato /
ṚVKh, 3, 4, 4.2 taṃ tvā vayaṃ sudughām iva goduhe juhūmasi śravassu ca //
ṚVKh, 3, 4, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyaspoṣam invati /
ṚVKh, 3, 4, 7.2 turīyāditya savanaṃ ta indriyam ātasthāv amṛtaṃ divi //
ṚVKh, 3, 4, 8.1 yasmai tvaṃ maghavann indra girvaṇaḥ śikṣo śikṣasi dāśuṣe /
ṚVKh, 3, 5, 1.1 upamaṃ tvā maghonāṃ jyeṣṭhaṃ ca vṛṣabhāṇām /
ṚVKh, 3, 5, 2.2 taṃ tvā vayaṃ haryaśvaṃ śatakratuṃ vājayanto havāmahe //
ṚVKh, 3, 5, 4.2 śīrṣṭeṣu cit te madirāso aṃśavo yatrā somasya tṛmpasi //
ṚVKh, 3, 5, 6.2 pra sū tirā śacībhir ye ta ukthinaḥ kratuṃ punata ānuṣak //
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 5, 7.1 yas te sādhiṣṭho 'vase te syāma bhareṣu te /
ṚVKh, 3, 5, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 6, 1.1 etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ /
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
ṚVKh, 3, 6, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚVKh, 3, 6, 8.1 vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato /
ṚVKh, 3, 7, 1.2 rādhas te dasyave vṛka //
ṚVKh, 3, 8, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚVKh, 3, 9, 1.1 tvaṃ drapsaṃ dhanuṣā yudhyamānam upātiṣṭho maghavann aṃśumatyāḥ /
ṚVKh, 3, 9, 1.2 pra śūra āpaḥ sanitā dhanānīndra tāni te purukṛt sahāṃsi /
ṚVKh, 3, 9, 1.3 tvaṃ ha tyat saptabhyo jāyamānaḥ //
ṚVKh, 3, 11, 1.1 iḍaiva vām anuvastāṃ ghṛtena yasyāḥ pade punate devayantaḥ /
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 1.1 mama vrate hṛdayaṃ te dadhāmi mama cittam anu cittaṃ te astu /
ṚVKh, 3, 15, 1.2 mama vācam ekavratā juṣasva bṛhaspatis tvā niyunaktu mahyam //
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.1 dhātā tvā mahyam adadan mahyam dhātā dadhātu tvā /
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 3, 15, 4.1 āharayat te hṛdayaṃ tad astu hṛdayaṃ mama /
ṚVKh, 3, 15, 4.2 atho yan mama hṛdayaṃ tad astu hṛdayaṃ tava //
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 3, 15, 7.2 badhnāmi satyagranthinā hṛdayaṃ ca manaś ca te //
ṚVKh, 3, 15, 8.1 āvartanaṃ nivartanaṃ mayā saṃvananaṃ tava /
ṚVKh, 3, 15, 9.1 yena cittena vadasi yena tvānyo 'bhidāsati /
ṚVKh, 3, 15, 10.2 gharmasya paśya rūpāṇi tena badhnāmi te manaḥ //
ṚVKh, 3, 15, 12.2 anantaro 'haṃ tubhyaṃ bhūyāsaṃ hṛdayam me bhūyāsam anantaram //
ṚVKh, 3, 15, 14.1 ya padena ta ā te prāṇān samādade /
ṚVKh, 3, 15, 14.1 ya padena ta ā te prāṇān samādade /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 15.1 ahaṃ te cakṣuṣā cakṣur ahaṃ te manasā manaḥ /
ṚVKh, 3, 15, 15.2 ahaṃ gandharvarūpeṇa san āvartayāmi te //
ṚVKh, 3, 15, 16.1 hatacitto hatamano hato anyeṣu te manaḥ /
ṚVKh, 3, 15, 16.2 sarveṣu kṛṣṇakeśeṣu hato anyeṣu te manaḥ //
ṚVKh, 3, 15, 17.1 sarvāsu śuddhadantīṣu hato anyāsu te manaḥ /
ṚVKh, 3, 15, 18.1 smṛtir asi kāmasañjananī mayi te kāmo astu /
ṚVKh, 3, 15, 18.2 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam //
ṚVKh, 3, 15, 19.1 samudram iva saritaḥ sarvaṃ tvānuvartayāmasi /
ṚVKh, 3, 15, 19.2 ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi //
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
ṚVKh, 3, 15, 20.1 eṣa te hṛdaye 'ṅgāro dīptas te asmi dahyase /
ṚVKh, 3, 15, 20.2 mayā te dahyamānasyāgnir dāṃsena na tṛpyatu bhūmir dāṃsena tṛpyatu //
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 21.1 cittaṃ ca te manaś ca te mayi dhātā niyacchatu /
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
ṚVKh, 3, 15, 21.2 mayi te cittam āyattam manas te mayi samaśnute //
ṚVKh, 3, 15, 22.1 āvṛtās te mayā prā... //
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 3, 15, 26.1 naṣṭaṃ te kṛpam anyasmin mayi te ramatām manaḥ /
ṚVKh, 3, 15, 27.1 cakṣuḥ śrotraṃ cādhītaṃ ca sarvaṃ te aham ādade /
ṚVKh, 3, 15, 30.2 kuśikābhyavarāṇāṃ ca mana āvartayāmi te //
ṚVKh, 3, 15, 31.1 yat te mano vareṇyaṃ lokeṣu bahudhā kṛtam /
ṚVKh, 3, 15, 31.2 tat ta āvartayāmasy adhriś cāhaś ca brāhmaṇaḥ //
ṚVKh, 3, 16, 6.1 ṛtubhiṣṭvārtavebhir āyuṣā saha varcasā /
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 17, 1.1 dhruvaidhi poṣyā mayi mahyaṃ tvādād bṛhaspatiḥ /
ṚVKh, 3, 17, 3.2 bhartā te somapā nityaṃ bhaved dharmaparāyaṇaḥ //
ṚVKh, 3, 17, 4.1 aṣṭaputrā bhava tvaṃ ca subhagā ca pativratā /
ṚVKh, 3, 17, 6.2 kauśikasya yathā satī tathā tvam api bhartari //
ṚVKh, 3, 19, 1.3 pra te mahe vidathe śaṃsiṣaṃ harī //
ṚVKh, 3, 21, 2.2 teṣāṃ vo agnidagdhānām indro hantu varaṃ varam //
ṚVKh, 3, 22, 10.3 asāvi somaḥ puruhūta tubhyam //
ṚVKh, 4, 1, 1.2 anādhṛṣṭaṃ vipanyayā prati śrutāya vo dhṛṣat /
ṚVKh, 4, 2, 2.1 ye te rātri nṛcakṣaso yuktāso navatir nava /
ṚVKh, 4, 2, 6.2 ṛgvede tvaṃ samutpannārātīyato ni dahāti vedaḥ //
ṚVKh, 4, 2, 7.1 ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm /
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
ṚVKh, 4, 3, 1.2 imaṃ no yajñaṃ vihave juṣasveha kurmo harivo vedinaṃ tvā //
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.1 namas te astu vidyute namas te stanayitnave /
ṚVKh, 4, 4, 1.2 namas te astv aśmane yo mā dūṇāso asyasi //
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /
ṚVKh, 4, 4, 3.2 vidmā te nāma paramaṃ guhā yat samudre antar nihitāpi nāsi //
ṚVKh, 4, 4, 4.1 yāṃ tvā devā ajaniṣṭa dhiṣva dhiyaṃ kṛṇvānā asanāya vājam /
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 2.2 yaḥ pra hiṇomi hādya tvā vi tat tvaṃ yojayāśubhi //
ṚVKh, 4, 5, 3.2 tam evaṃ te ni kṛtye ha māsmāṁ ṛṣyo anāgasaḥ //
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 5.1 yas tvā kṛtye cakāreha taṃ tvaṃ gaccha punarnave /
ṚVKh, 4, 5, 7.1 yas tvā kṛtye pra jigāti ... //
ṚVKh, 4, 5, 10.1 yas te parūṃṣi saṃdadhau rathasyeva ṛbhur dhiyā /
ṚVKh, 4, 5, 10.2 taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ //
ṚVKh, 4, 5, 10.2 taṃ gṛccha tatra te janam ajñātas te 'yaṃ janaḥ //
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
ṚVKh, 4, 5, 12.1 bh ...sya te pāpakṛtvane /
ṚVKh, 4, 5, 12.2 harasvatīs tvaṃ ca kṛtye nocchiṣas tasya kiṃcana //
ṚVKh, 4, 5, 20.2 tasya tvam bhinddhy adhiṣṭhāya padā viṣpūryate śiraḥ //
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
ṚVKh, 4, 5, 25.2 mṛgasya hi mṛgāris tvaṃ taṃ tvaṃ nikartum arhasi //
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 28.2 ahorātrāś cābdāś ca tvaṃ diśaḥ pradiśaś ca me //
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 31.2 tathā tvayā yujā vayaṃ tasya nikṛṇma sthās tu jaṅgamam //
ṚVKh, 4, 5, 32.2 grīvās te kṛtye padā cāpi kartsyāmi nirdrava //
ṚVKh, 4, 5, 33.1 svāyasā santi no 'sayo vidmaś caiva parūṃṣi te /
ṚVKh, 4, 5, 35.2 tatas tathā tvā nudatu yo 'yam antar mayi śritaḥ //
ṚVKh, 4, 5, 36.1 evaṃ tvaṃ nikṛtāsmābhir brahmaṇā devi sarvaśaḥ /
ṚVKh, 4, 5, 40.1 kuvīrān te sukhaṃ rudraṃ nandīmānaṃ vimatha ha /
ṚVKh, 4, 7, 1.1 bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ /
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 7, 2.1 yas tvā pibati jīvati trāyase puruṣaṃ tvam /
ṚVKh, 4, 7, 3.2 tasya tvam asi niṣkṛtis sānau niṣkṛtya oṣadhīḥ //
ṚVKh, 4, 7, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
ṚVKh, 4, 10, 3.3 akṣībhyāṃ te nāsikābhyām //
ṚVKh, 4, 11, 13.3 tubhyedam indra pariṣicyate madhu //