Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām / (1.1) Par.?
yajñe yajñe hi savanā bhuraṇyatho yat sunvate yajamānāya śikṣathaḥ // (1.2) Par.?
niṣṣidhvarīr oṣadhīr āpa ābhyām indrāvaruṇā mahimānam āśata / (2.1) Par.?
yā tasthatū rajasas pāre adhvano yayoḥ śatrur nakir ādeva ohate // (2.2) Par.?
satyaṃ tad indrāvaruṇā ghṛtaścutam madhva ūrmiṃ duhate sapta vāṇīḥ / (3.1) Par.?
tābhir dāśvāṃsam avataṃ śubhaspatī yo vām adabdho abhipāti cittibhiḥ // (3.2) Par.?
ghṛtapruṣaḥ saumyā jīradānavaḥ sapta svasāraḥ sadana ṛtasya / (4.1) Par.?
yā ha vām indrāvaruṇā ghṛtaścutā tābhir dakṣaṃ yajamānāya śikṣatam // (4.2) Par.?
avocāma mahate saubhagāya satyaṃ tveṣābhyām mahimānam indriyam / (5.1) Par.?
asmān sv indrāvaruṇā ghṛtaścutā tribhiḥ saptebhir avataṃ śubhaspatī // (5.2) Par.?
indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre / (6.1) Par.?
tāni chandāṃsy asṛjanta dhīrā yajñaṃ tanvānās tapasābhyapaśyan // (6.2) Par.?
indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam / (7.1) Par.?
prajāṃ puṣṭiṃ rayim asmāsu dhattaṃ dīrghāyutvāya pra tirataṃ na āyuḥ // (7.2) Par.?
Duration=0.026469945907593 secs.