Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Liṅgapurāṇa
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
Atharvaveda (Paippalāda)
AVP, 1, 111, 4.1 turāṇām aturāṇāṃ viśām urukṣitām uta /
AVP, 4, 21, 7.1 urvyā urukṣitas turāyā aturasya ca /
AVP, 5, 4, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
AVP, 5, 4, 7.1 uruvyacā no mahiṣaḥ śarma yacchād asmin vāje puruhūtaḥ purukṣuḥ /
AVP, 10, 9, 10.1 urūṇasāv asutṛpā udumbalau yamasya dūtau carato janāṁ anu /
AVP, 12, 16, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ no bhavantu pradiśaś catasraḥ /
AVP, 12, 17, 5.2 te no rāsantām urugāyam adya yūyaṃ pāta svastibhiḥ sadā naḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 21, 4.2 urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ //
AVŚ, 5, 3, 3.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāmāyāsmai //
AVŚ, 5, 3, 8.1 uruvyacā no mahiṣaḥ śarma yacchatv asmin have puruhūtaḥ purukṣu /
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 6, 4, 3.1 dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan /
AVŚ, 7, 26, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
AVŚ, 7, 77, 3.1 samvatsarīṇā marutaḥ svarkā urukṣayāḥ sagaṇā mānuṣāsaḥ /
AVŚ, 11, 9, 12.2 urugrāhair bāhvaṅkair vidhyāmitrān nyarbude //
AVŚ, 18, 3, 49.1 upa sarpa mātaraṃ bhūmim etām uruvyacasaṃ pṛthivīṃ suśevām /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 16, 26, 1.1 athaitāṃ sahasratamīm uttareṇāgnīdhraṃ paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayed ājighra kalaśaṃ mahi urudhārā payasvati ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Gopathabrāhmaṇa
GB, 2, 3, 6, 7.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīr ity ātmānaṃ pratyabhimṛśati //
Jaiminīyabrāhmaṇa
JB, 2, 251, 14.0 tām kalaśam apaghrāpayaty apajighra kalaśaṃ mahyā tvā viśantv indavaḥ sā no dhukṣaḥ sahasram urudhārā payasvatīti //
Jaiminīyaśrautasūtra
JaimŚS, 13, 19.0 samudro 'sy uruvyacā iti brahmasadanam //
Kaṭhopaniṣad
KaṭhUp, 2, 11.2 stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 14, 9.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāti bhūri //
MS, 1, 3, 9, 2.1 diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 1, 3, 9, 3.1 upayāmagṛhīto 'si viṣṇos tvorukrame gṛhṇāmi viṣṇa urukramaiṣa te somas taṃ rakṣasva mā tvā dabhan duścakṣās te māvakśad ayaṃ vasuḥ purovasur vākpā vācaṃ me pātv ayaṃ vasur vidadvasuś cakṣuṣpāś cakṣur me pātv ayaṃ vasuḥ saṃyadvasuḥ śrotrapāḥ śrotraṃ me pātu //
MS, 2, 2, 5, 14.0 yad adho 'vamṛdyeta yac ca sphya āśliṣyet tad viṣṇava urukramāyāvadyet //
MS, 2, 12, 6, 6.2 uruvyacaso dhāmnā patyamānāḥ //
MS, 3, 11, 1, 4.2 uruprathāḥ prathamānaṃ syonam ādityair aktaṃ vasubhiḥ sajoṣāḥ //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.3 urujrayasaṃ ghṛtayonim āhutam /
Taittirīyasaṃhitā
TS, 1, 3, 6, 2.2 atrāha tad urugāyasya viṣṇoḥ paramam padam avabhāti bhūreḥ //
TS, 1, 6, 5, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe asmin /
TS, 2, 1, 11, 6.7 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /
Vaitānasūtra
VaitS, 3, 9, 18.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 22.6 uruprathā uru prathasvoru te yajñapatiḥ prathatām /
VSM, 4, 23.1 samakhye devyā dhiyā saṃ dakṣiṇayorucakṣasā /
VSM, 6, 3.2 atrāha tad urugāyasya viṣṇoḥ paramaṃ padam avabhāri bhūri /
VSM, 8, 42.2 punarūrjā nivartasva sā naḥ sahasraṃ dhukṣvorudhārā payasvatī punar māviśatād rayiḥ //
VSM, 10, 9.7 āvittāditir uruśarmā //
Vārāhagṛhyasūtra
VārGS, 4, 3.8 śaṃ na indraś cāgniś ca śaṃ no viṣṇur urukramaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 21.3 sūryāyā ūdho 'diter upastha urudhārā pṛthivī yajñe asmin //
VārŚS, 2, 2, 5, 7.9 uruśaṃsa mā nā āyuḥ pra moṣīḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 16, 12, 1.4 divo rukma urucakṣā udeti dūrearthas taraṇir bhrājamānaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 6.1 ato vṛddho japati prāṇāpānayor uruvyacāstayā prapadye devāya savitre paridadāmīty ṛcaṃ ca //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 3, 7, 1, 15.2 yā te dhāmānyuśmasi gamadhyai yatra gāvo bhūriśṛṅgā ayāsaḥ atrāha tadurugāyasya viṣṇoḥ paramam padamavabhāri bhūrīty etayā triṣṭubhā minoti vajrastriṣṭubvajro yūpastasmāttriṣṭubhā minoti //
ŚBM, 4, 5, 8, 9.1 urudhārā payasvatī punar māviśatād rayir iti /
ŚBM, 5, 3, 5, 37.1 āvittāditiruruśarmeti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 18, 3.0 prāṇāpānā uruvyacās tvayā prapadye devāya tvā goptre paridadāmi deva savitar eṣa te brahmacārī taṃ te paridadāmi taṃ gopāyasva taṃ mā mṛdha ity upāṃśu //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 18, 10.0 uruvyacasā mahinī asaścateti mahadvat //
Ṛgveda
ṚV, 1, 2, 9.1 kavī no mitrāvaruṇā tuvijātā urukṣayā /
ṚV, 1, 24, 11.2 aheḍamāno varuṇeha bodhy uruśaṃsa mā na āyuḥ pra moṣīḥ //
ṚV, 1, 25, 5.2 mṛḍīkāyorucakṣasam //
ṚV, 1, 25, 16.2 icchantīr urucakṣasam //
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 90, 9.2 śaṃ na indro bṛhaspatiḥ śaṃ no viṣṇur urukramaḥ //
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 138, 3.3 aheᄆamāna uruśaṃsa sarī bhava vāje vāje sarī bhava //
ṚV, 1, 154, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
ṚV, 1, 154, 3.1 pra viṣṇave śūṣam etu manma girikṣita urugāyāya vṛṣṇe /
ṚV, 1, 154, 6.2 atrāha tad urugāyasya vṛṣṇaḥ paramam padam ava bhāti bhūri //
ṚV, 1, 155, 4.2 yaḥ pārthivāni tribhir id vigāmabhir uru kramiṣṭorugāyāya jīvase //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 2, 26, 4.2 uruṣyatīm aṃhaso rakṣatī riṣo 'ṃhoś cid asmā urucakrir adbhutaḥ //
ṚV, 2, 27, 9.2 asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya //
ṚV, 2, 28, 3.1 tava syāma puruvīrasya śarmann uruśaṃsasya varuṇa praṇetaḥ /
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 3, 50, 1.2 oruvyacāḥ pṛṇatām ebhir annair āsya havis tanvaḥ kāmam ṛdhyāḥ //
ṚV, 3, 54, 14.2 urukramaḥ kakuho yasya pūrvīr na mardhanti yuvatayo janitrīḥ //
ṚV, 3, 62, 17.1 uruśaṃsā namovṛdhā mahnā dakṣasya rājathaḥ /
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 44, 6.2 mahīm asmabhyam uruṣām uru jrayo bṛhat suvīram anapacyutaṃ sahaḥ //
ṚV, 5, 46, 6.2 bhago vibhaktā śavasāvasā gamad uruvyacā aditiḥ śrotu me havam //
ṚV, 5, 67, 4.2 sunīthāsaḥ sudānavo 'ṃhoś cid urucakrayaḥ //
ṚV, 5, 87, 4.1 sa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut /
ṚV, 6, 36, 3.2 samudraṃ na sindhava ukthaśuṣmā uruvyacasaṃ gira ā viśanti //
ṚV, 6, 51, 9.2 tāṁ ā namobhir urucakṣaso nṝn viśvān va ā name maho yajatrāḥ //
ṚV, 7, 31, 11.1 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ /
ṚV, 7, 35, 8.1 śaṃ naḥ sūrya urucakṣā ud etu śaṃ naś catasraḥ pradiśo bhavantu /
ṚV, 7, 35, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 39, 3.2 arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jagmuṣo no asya //
ṚV, 7, 63, 4.1 divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ /
ṚV, 7, 99, 6.1 iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī /
ṚV, 7, 100, 4.2 dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra //
ṚV, 8, 1, 10.2 indraṃ dhenuṃ sudughām anyām iṣam urudhārām araṅkṛtam //
ṚV, 8, 2, 5.1 na yaṃ śukro na durāśīr na tṛprā uruvyacasam /
ṚV, 8, 6, 27.2 urujrayasam indubhiḥ //
ṚV, 8, 18, 5.2 aṃhoś cid urucakrayo 'nehasaḥ //
ṚV, 8, 26, 14.1 yo vām uruvyacastamaṃ ciketati nṛpāyyam /
ṚV, 8, 48, 4.2 sakheva sakhya uruśaṃsa dhīraḥ pra ṇa āyur jīvase soma tārīḥ //
ṚV, 8, 67, 12.1 aneho na uruvraja urūci vi prasartave /
ṚV, 8, 75, 11.2 urukṛd uru ṇas kṛdhi //
ṚV, 8, 77, 10.1 viśvet tā viṣṇur ābharad urukramas tveṣitaḥ /
ṚV, 8, 93, 3.2 urudhāreva dohate //
ṚV, 8, 98, 9.1 yuñjanti harī iṣirasya gāthayorau ratha uruyuge /
ṚV, 8, 101, 2.1 varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā /
ṚV, 9, 62, 13.2 urugāyaḥ kavikratuḥ //
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 84, 1.2 kṛdhī no adya varivaḥ svastimad urukṣitau gṛṇīhi daivyaṃ janam //
ṚV, 9, 89, 4.1 madhupṛṣṭhaṃ ghoram ayāsam aśvaṃ rathe yuñjanty urucakra ṛṣvam /
ṚV, 9, 90, 4.1 urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī /
ṚV, 10, 18, 10.1 upa sarpa mātaram bhūmim etām uruvyacasam pṛthivīṃ suśevām /
ṚV, 10, 65, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 66, 15.2 te no rāsantām urugāyam adya yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 128, 2.2 mamāntarikṣam urulokam astu mahyaṃ vātaḥ pavatāṃ kāme asmin //
ṚV, 10, 128, 8.1 uruvyacā no mahiṣaḥ śarma yaṃsad asmin have puruhūtaḥ purukṣuḥ /
Ṛgvedakhilāni
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 157.0 priyasthirasphirorubahulaguruvṛddhatṛpradīrghavṛndārakāṇāṃ prasthasphavarbaṃhigarvarṣitrabdrāghivṛndāḥ //
Aṣṭādhyāyī, 8, 4, 27.0 naś ca dhātusthoruṣubhyaḥ //
Mahābhārata
MBh, 1, 51, 11.9 puraṃdarastu taṃ yajñaṃ dṛṣṭvorubhayam āviśat /
MBh, 1, 160, 21.1 sa kadācid atho rājā śrīmān uruyaśā bhuvi /
MBh, 1, 192, 7.63 yuktaṃ hyurukavāṭaiśca dravyāgāratuṣādikaiḥ /
MBh, 2, 42, 1.2 tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ /
MBh, 3, 213, 35.3 tathā sa bhavitā garbho balavān uruvikramaḥ //
Rāmāyaṇa
Rām, Ay, 20, 28.2 hastyaśvanarahastoruśirobhir bhavitā mahī //
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Su, 33, 32.2 strīhetor vālinā bhrātrā nirastam urutejasā //
Rām, Yu, 44, 22.1 pradhāvann uruvegena prabhañjaṃstarasā drumān /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 232.2 kulatthasthūlapulakam urujaṅghoruvistṛtam //
BKŚS, 20, 338.2 viṣatoyalaveneva dugdhakuṇḍam urūdaram //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Harivaṃśa
HV, 7, 29.3 uruprabhṛtayo rājan ṣaṣṭhaṃ manvantaraṃ smṛtam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kirātārjunīya
Kir, 3, 45.2 dviṣatpratāpāntaritorutejāḥ śaradghanākīrṇa ivādirahnaḥ //
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 6, 18.1 anusānu puṣpitalatāvitatiḥ phalitorubhūruhaviviktavanaḥ /
Kir, 8, 3.1 nivṛttavṛttorupayodharaklamaḥ pravṛttainirhrādivibhūṣaṇāravaḥ /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 12, 5.2 sattvam urudhṛti rajastamasī na hataḥ sma tasya hataśaktipelave //
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Kir, 13, 26.1 paramāstraparigrahorutejaḥ sphuradulkākṛti vikṣipan vaneṣu /
Kir, 14, 34.1 pṛthūruparyastabṛhallatātatir javānilāghūrṇitaśālacandanā /
Kir, 14, 39.2 vanodayeneva ghanoruvīrudhā samandhakārīkṛtam uttamācalam //
Kir, 14, 45.1 kirātasainyād urucāpanoditāḥ samaṃ samutpetur upāttaraṃhasaḥ /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kir, 17, 3.1 tejaḥ samāśritya parair ahāryaṃ nijaṃ mahanmitram ivorudhairyam /
Liṅgapurāṇa
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
Viṣṇupurāṇa
ViPur, 1, 15, 147.2 nāntāya sarpapatayo babhūvur urutejasaḥ //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 15, 31.1 tatprasādavivardhamānorumahimā ca yoganidrā nandagopapatnyā yaśodāyā garbham adhiṣṭhitavatī //
ViPur, 5, 7, 10.1 tadetannātidūrasthaṃ kadambamuruśākhinam /
ViPur, 5, 7, 44.2 āruhyābhugnaśirasi prananartoruvikramaḥ //
ViPur, 5, 11, 15.1 imamadrimahaṃ dhairyādutpāṭyoruśilāghanam /
ViPur, 5, 25, 2.1 niṣpāditorukāryasya kāryeṇorvīvicāriṇaḥ /
ViPur, 5, 26, 3.2 bhīṣmako rukmiṇā sārdhaṃ rukmiṇīmuruvikramaḥ //
ViPur, 6, 5, 84.2 icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 40.1 lalitagativilāsavalguhāsapraṇayanirīkṣaṇakalpitorumānāḥ /
BhāgPur, 1, 12, 1.2 aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā /
BhāgPur, 1, 17, 26.1 iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī /
BhāgPur, 1, 18, 2.2 na saṃmumohorubhayādbhagavatyarpitāśayaḥ //
BhāgPur, 1, 18, 10.1 yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ /
BhāgPur, 2, 6, 23.2 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ //
BhāgPur, 2, 6, 30.2 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ //
BhāgPur, 2, 7, 12.2 visraṃsitān urubhaye salile mukhān me ādāya tatra vijahāra ha vedamārgān //
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
BhāgPur, 2, 7, 15.1 antaḥsarasyurubalena pade gṛhīto grāheṇa yūthapatirambujahasta ārtaḥ /
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 2, 7, 40.2 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ yasmāt trisāmyasadanādurukampayānam //
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 3, 28.1 annaṃ corurasaṃ tebhyo dattvā bhagavadarpaṇam /
BhāgPur, 3, 4, 27.2 iti saha vidureṇa viśvamūrter guṇakathayā sudhayā plāvitorutāpaḥ /
BhāgPur, 3, 5, 22.1 atha te bhagavallīlā yogamāyorubṛṃhitāḥ /
BhāgPur, 3, 5, 38.3 yanmūlaketā yatayo 'ñjasorusaṃsāraduḥkhaṃ bahir utkṣipanti //
BhāgPur, 3, 8, 24.1 prekṣāṃ kṣipantaṃ haritopalādreḥ saṃdhyābhranīver ururukmamūrdhnaḥ /
BhāgPur, 3, 9, 16.2 bhittvā tripād vavṛdha eka uruprarohas tasmai namo bhagavate bhuvanadrumāya //
BhāgPur, 3, 14, 12.1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ /
BhāgPur, 3, 14, 36.1 sa naḥ prasīdatāṃ bhāmo bhagavān urvanugrahaḥ /
BhāgPur, 3, 14, 44.3 bhagavaty urumānāc ca bhave mayy api cādarāt //
BhāgPur, 3, 17, 3.2 divi bhuvy antarikṣe ca lokasyorubhayāvahāḥ //
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 3, 30, 1.2 tasyaitasya jano nūnaṃ nāyaṃ vedoruvikramam /
BhāgPur, 3, 30, 18.2 mriyate rudatāṃ svānām uruvedanayāstadhīḥ //
BhāgPur, 3, 31, 6.2 mūrchām āpnoty urukleśas tatratyaiḥ kṣudhitair muhuḥ //
BhāgPur, 3, 31, 15.1 yanmāyayoruguṇakarmanibandhane 'smin sāṃsārike pathi caraṃs tadabhiśrameṇa /
BhāgPur, 3, 32, 18.2 kathāyāṃ kathanīyoruvikramasya madhudviṣaḥ //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 8, 31.1 munayaḥ padavīṃ yasya niḥsaṅgenorujanmabhiḥ /
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 7.1 ekas tvam eva bhagavann idam ātmaśaktyā māyākhyayoruguṇayā mahadādyaśeṣam /
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
BhāgPur, 11, 2, 54.1 bhagavata uruvikramāṅghriśākhānakhamaṇicandrikayā nirastatāpe /
BhāgPur, 11, 3, 37.3 jñānakriyārthaphalarūpatayoruśakti /
BhāgPur, 11, 3, 40.1 yarhy abjanābhacaraṇaiṣaṇayorubhaktyā cetomalāni vidhamed guṇakarmajāni /
BhāgPur, 11, 6, 7.3 yac cintyate 'ntar hṛdi bhāvayuktair mumukṣubhiḥ karmamayorupāśāt //
BhāgPur, 11, 19, 10.1 daṣṭaṃ janaṃ saṃpatitaṃ bile 'smin kālāhinā kṣudrasukhorutarṣam /
Bhāratamañjarī
BhāMañj, 6, 129.1 paśyāmyudagragīrvāṇagrāmavyāptoruvigraham /
BhāMañj, 6, 301.2 garjannurugadāghātairjaghāna ghanavikramaḥ //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 13, 882.1 vikośāśāpalāśe 'sminsaṃsārorusaroruhe /
BhāMañj, 13, 1474.1 hemastanorujaghanāṃ kāñcanīmiva putrikām /
BhāMañj, 14, 138.2 prāvartatoruratnāḍhyaḥ saṃbhāro bahukautukaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 21.1 aṣṭame merudevyāṃ tu nābherjāta urukramaḥ /
Rasaratnasamuccaya
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 5, 77.1 kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram /
Tantrāloka
TĀ, 16, 205.1 tasmāduruśiṣyamatau śivabhāvanirūḍhivitaraṇasamartham /
Ānandakanda
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 9, 97.2 yā dugdhakandā vaṭapatrapatrā vicitraparṇoruphalā sudīrghā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 192, 13.1 yogayuktau mahātmānāvāsthitāvurutāpasau /
Sātvatatantra
SātT, 2, 26.1 dugdhāmbudhāv ururujāṃ pracikīrṣur īśa ādāya pūrṇakalaśaṃ sudhayā nitāntam /
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 4.0 śaṃgayī jīradānū atrasnū apravede urugavyūtī abhayam kṛtāv ity avasāya //
ŚāṅkhŚS, 4, 11, 1.2 sūryāyā ūdho 'dityā upastha urudhārā pṛthivī yajñe 'smin /