Occurrences

Aitareya-Āraṇyaka
Jaiminīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareya-Āraṇyaka
AĀ, 2, 3, 3, 3.0 sa eṣa puruṣaḥ pañcavidhas tasya yad uṣṇaṃ taj jyotir yāni khāni sa ākāśo 'tha yal lohitaṃ śleṣmā retas tā āpo yaccharīraṃ sā pṛthivī yaḥ prāṇaḥ sa vāyuḥ //
Jaiminīyabrāhmaṇa
JB, 1, 167, 7.0 tasmāddhemann upari śīto 'dha uṣṇam adhigamyate //
Vasiṣṭhadharmasūtra
VasDhS, 11, 32.1 yāvad uṣṇaṃ bhavaty annaṃ yāvad aśnanti vāgyatāḥ /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 15.9 tasmāt prathamadugdham uṣṇam bhavati /
Aṣṭasāhasrikā
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Carakasaṃhitā
Ca, Sū., 1, 60.1 sasnehamuṣṇaṃ tīkṣṇaṃ ca dravamamlaṃ saraṃ kaṭu /
Ca, Sū., 1, 94.2 uṣṇaṃ tīkṣṇamatho 'rūkṣaṃ kaṭukaṃ lavaṇānvitam //
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 7, 20.2 kṣudveganigrahāttatra snigdhoṣṇaṃ laghu bhojanam //
Ca, Sū., 13, 15.2 tvacyamuṣṇaṃ sthirakaraṃ tailaṃ yoniviśodhanam //
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 22.2 vasāmajjñostu maṇḍaḥ syāt sarveṣūṣṇamathāmbu vā //
Ca, Sū., 13, 60.1 dravoṣṇamanabhiṣyandi bhojyamannaṃ pramāṇataḥ /
Ca, Sū., 17, 21.2 snigdhoṣṇamupaśete ca śiroroge 'nilātmake //
Ca, Sū., 22, 14.2 rūkṣaṃ laghu kharaṃ tīkṣṇamuṣṇaṃ sthiramapicchilam //
Ca, Sū., 22, 16.1 uṣṇaṃ tīkṣṇaṃ saraṃ snigdhaṃ rūkṣaṃ sūkṣmaṃ dravaṃ sthiram /
Ca, Sū., 26, 45.2 tayoramlaṃ yaduṣṇaṃ ca yaddravyaṃ kaṭukaṃ tayoḥ //
Ca, Sū., 26, 48.1 madhuraṃ kiṃciduṣṇaṃ syāt kaṣāyaṃ tiktameva ca /
Ca, Sū., 26, 49.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ tathā /
Ca, Sū., 26, 49.2 arkāguruguḍūcīnāṃ tiktānāmuṣṇamucyate //
Ca, Sū., 26, 65.1 śītoṣṇamiti vīryaṃ tu kriyate yena yā kriyā /
Ca, Sū., 26, 84.17 madhu coṣṇam uṣṇārtasya ca madhu maraṇāya /
Ca, Sū., 27, 80.2 snigdhoṣṇaṃ madhuraṃ vṛṣyaṃ māhiṣaṃ guru tarpaṇam //
Ca, Sū., 27, 92.1 laghūṣṇaṃ vātalaṃ rūkṣaṃ kālāyaṃ śākamucyate /
Ca, Sū., 27, 110.1 rūkṣāmlamuṣṇaṃ kausumbhaṃ kaphaghnaṃ pittavardhanam /
Ca, Sū., 27, 133.1 nātyuṣṇaṃ guru sampakvaṃ svāduprāyaṃ mukhapriyam /
Ca, Sū., 27, 134.1 dvividhaṃ śītamuṣṇaṃ ca madhuraṃ cāmlameva ca /
Ca, Sū., 27, 146.2 aiṅgudaṃ tiktamadhuraṃ snigdhoṣṇaṃ kaphavātajit //
Ca, Sū., 27, 150.1 snigdhoṣṇaṃ dāḍimaṃ hṛdyaṃ kaphapittavirodhi ca /
Ca, Sū., 27, 151.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaṇi śasyate //
Ca, Sū., 27, 160.1 gurūṣṇaṃ madhuraṃ rūkṣaṃ keśaghnaṃ ca śamīphalam /
Ca, Vim., 1, 14.2 sarpiḥ khalvevameva pittaṃ jayati mādhuryācchaityānmandatvācca pittaṃ hy amadhuram uṣṇaṃ tīkṣṇaṃ ca /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 3, 41.3 ye tu śītakṛtā rogāsteṣāmuṣṇaṃ bhiṣagjitam //
Ca, Vim., 8, 97.1 pittamuṣṇaṃ tīkṣṇaṃ dravaṃ visramamlaṃ kaṭukaṃ ca /
Ca, Śār., 8, 55.2 tasya viśeṣāḥ śyāvāruṇavarṇaṃ kaṣāyānurasaṃ viśadamanālakṣyagandhaṃ rūkṣaṃ dravaṃ phenilaṃ laghvatṛptikaraṃ karśanaṃ vātavikārāṇāṃ kartṛ vātopasṛṣṭaṃ kṣīramabhijñeyaṃ kṛṣṇanīlapītatāmrāvabhāsaṃ tiktāmlakaṭukānurasaṃ kuṇaparudhiragandhi bhṛśoṣṇaṃ pittavikārāṇāṃ kartṛ ca pittopasṛṣṭaṃ kṣīram abhijñeyam atyarthaśuklam atimādhuryopapannaṃ lavaṇānurasaṃ ghṛtatailavasāmajjagandhi picchilaṃ tantumad udakapātre 'vasīdacchleṣmavikārāṇāṃ kartṛ śleṣmopasṛṣṭaṃ kṣīramabhijñeyam //
Ca, Cik., 3, 42.2 uṣṇamuṣṇena saṃvṛddhaṃ pittaṃ śaradi kupyati //
Ca, Cik., 3, 239.2 peyaṃ taduṣṇaṃ śītaṃ vā yathāsvaṃ bheṣajaiḥ śṛtam //
Ca, Cik., 3, 296.1 kaṣāyoṣṇaṃ ca viṣame jvare śastaṃ kaphottare /
Ca, Cik., 4, 6.1 tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca /
Ca, Cik., 4, 23.1 snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam /
Ca, Cik., 5, 111.1 hitamuṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vātagulminām /
Ca, Cik., 23, 126.1 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam /
Garbhopaniṣat
GarbhOp, 1, 2.2 tatra pañcātmake śarīre yat kaṭhinaṃ sā pṛthivī yad dravaṃ tā āpaḥ yad uṣṇaṃ tat tejaḥ yat saṃcarati sa vāyuḥ yacchuṣiraṃ tad ākāśam /
Mahābhārata
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
MBh, 3, 177, 23.2 yathā śītoṣṇayor madhye bhaven noṣṇaṃ na śītatā //
MBh, 4, 60, 4.1 athāsya bāṇena vidāritasya prādurbabhūvāsṛg ajasram uṣṇam /
MBh, 5, 75, 9.2 śītam uṣṇaṃ tathā varṣaṃ kṣutpipāse ca bhārata //
MBh, 12, 16, 12.2 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ prabādhyate //
MBh, 12, 195, 3.1 noṣṇaṃ na śītaṃ mṛdu nāpi tīkṣṇaṃ nāmlaṃ kaṣāyaṃ madhuraṃ na tiktam /
MBh, 13, 126, 26.3 bhavāñśītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati //
MBh, 14, 8, 9.1 noṣṇaṃ na śiśiraṃ tatra na vāyur na ca bhāskaraḥ /
MBh, 14, 12, 3.3 uṣṇena bādhyate śītaṃ śītenoṣṇaṃ ca bādhyate //
Manusmṛti
ManuS, 3, 236.1 atyuṣṇaṃ sarvam annaṃ syād bhuñjīraṃs te ca vāgyatāḥ /
Agnipurāṇa
AgniPur, 7, 7.2 teṣām yadrudhiraṃ soṣṇaṃ pāyayiṣyasi māṃ yadi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 11.2 pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam //
AHS, Sū., 4, 12.1 tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam /
AHS, Sū., 6, 81.1 vārtākaṃ kaṭutiktoṣṇaṃ madhuraṃ kaphavātajit /
AHS, Sū., 6, 101.1 rūkṣoṣṇam amlaṃ kausumbhaṃ guru pittakaraṃ saram /
AHS, Sū., 6, 101.2 gurūṣṇaṃ sārṣapaṃ baddhaviṇmūtraṃ sarvadoṣakṛt //
AHS, Sū., 6, 102.2 tan mūlakaṃ doṣaharaṃ laghu soṣṇaṃ niyacchati //
AHS, Sū., 6, 107.1 vidāhi kaṭu rūkṣoṣṇaṃ hṛdyaṃ dīpanarocanam /
AHS, Sū., 6, 118.1 pittāvirodhi nātyuṣṇam amlaṃ vātakaphāpaham /
AHS, Sū., 6, 129.2 vṛkṣāmlaṃ grāhi rūkṣoṣṇaṃ vātaśleṣmaharaṃ laghu //
AHS, Sū., 6, 130.1 śamyā gurūṣṇaṃ keśaghnaṃ rūkṣaṃ pīlu tu pittalam /
AHS, Sū., 6, 131.1 satiktaṃ svādu yat pīlu nātyuṣṇaṃ tat tridoṣajit /
AHS, Sū., 6, 135.1 svādv amlaṃ śītam uṣṇaṃ ca dvidhā pālevataṃ guru /
AHS, Sū., 6, 144.1 vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt /
AHS, Sū., 6, 160.2 pittaprakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocanadīpanam //
AHS, Sū., 6, 164.1 rucyaṃ laghu svādupākaṃ snigdhoṣṇaṃ kaphavātajit /
AHS, Sū., 6, 168.1 jayet kaṣāyatiktoṣṇaṃ pañcamūlaṃ kaphānilau /
AHS, Sū., 6, 169.1 svādupākarasaṃ nātiśītoṣṇaṃ sarvadoṣajit /
AHS, Sū., 7, 37.2 kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare //
AHS, Sū., 9, 18.2 tatroṣṇaṃ bhramatṛḍglānisvedadāhāśupākitāḥ //
AHS, Sū., 13, 10.2 annaṃ rūkṣālpatīkṣṇoṣṇaṃ kaṭutiktakaṣāyakam //
AHS, Sū., 17, 18.1 svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anyathā /
AHS, Sū., 22, 5.2 sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam //
AHS, Sū., 23, 2.1 uṣṇaṃ vāte kaphe koṣṇaṃ tacchītaṃ raktapittayoḥ /
AHS, Sū., 27, 1.3 madhuraṃ lavaṇaṃ kiṃcid aśītoṣṇam asaṃhatam /
AHS, Sū., 29, 57.2 āvikājinakauśeyam uṣṇaṃ kṣaumaṃ tu śītalam //
AHS, Sū., 29, 58.1 śītoṣṇaṃ tulāsaṃtānakārpāsasnāyuvalkajam /
AHS, Sū., 30, 49.2 tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam //
AHS, Śār., 4, 49.2 raktaṃ saśabdaphenoṣṇaṃ dhamanīsthe vicetasaḥ //
AHS, Nidānasthāna, 9, 36.2 uṣṇaṃ punaḥ punaḥ kṛcchrād uṣṇavātaṃ vadanti tam //
AHS, Cikitsitasthāna, 1, 14.1 uṣṇam evaṃguṇatve 'pi yuñjyān naikāntapittale /
AHS, Cikitsitasthāna, 4, 50.1 sakṛd uṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitāmadhu /
AHS, Cikitsitasthāna, 4, 57.2 yat kiṃcit kaphavātaghnam uṣṇaṃ vātānulomanam //
AHS, Cikitsitasthāna, 6, 7.2 kiṃciduṣṇaṃ viśeṣeṇa sakāsahṛdayadravām //
AHS, Cikitsitasthāna, 7, 17.2 abhyaṅgodvartanasnānam uṣṇaṃ prāvaraṇaṃ ghanam //
AHS, Cikitsitasthāna, 14, 60.1 mitam uṣṇaṃ dravaṃ snigdhaṃ bhojanaṃ vātagulminām /
AHS, Cikitsitasthāna, 16, 34.2 ślaiṣmike kaṭurūkṣoṣṇaṃ vimiśraṃ sāṃnipātike //
AHS, Cikitsitasthāna, 16, 50.1 bhṛśāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca śasyate /
AHS, Kalpasiddhisthāna, 2, 52.1 ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca /
AHS, Utt., 10, 4.2 raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet //
AHS, Utt., 15, 8.2 antaḥkledo 'śru pītoṣṇaṃ rāgaḥ pītābhadarśanam //
AHS, Utt., 20, 2.2 laghvamlalavaṇaṃ snigdham uṣṇaṃ bhojanam adravam //
AHS, Utt., 27, 19.2 sukhoṣṇaṃ vāvacāryaṃ syāccakratailaṃ vijānatā //
AHS, Utt., 34, 50.2 yonyāṃ balāsaduṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham //
AHS, Utt., 36, 2.2 viśeṣād rūkṣakaṭukam amloṣṇaṃ svāduśītalam //
AHS, Utt., 39, 131.1 sarvaṃ ca tiktakaṭukaṃ nātyuṣṇaṃ kaṭu pākataḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 24.2 kaphaghnamuṣṇaṃ kaṭukaṃ śilājatu rasāyanam //
ASaṃ, 1, 12, 27.2 vātaghnaṃ pāki tīkṣṇoṣṇaṃ rocanaṃ kaphapittakṛt //
Kūrmapurāṇa
KūPur, 2, 22, 57.1 uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
Matsyapurāṇa
MPur, 119, 19.1 sukhoṣṇaṃ caiva tattoyaṃ snānācchītavināśanam /
MPur, 122, 98.2 na tatra meghā varṣanti śītoṣṇaṃ ca na tadvidham //
MPur, 123, 24.2 na tatra varṣaṃ nadyo vā śītoṣṇaṃ ca na vidyate //
Suśrutasaṃhitā
Su, Sū., 12, 20.1 pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham /
Su, Sū., 12, 21.2 tasmāt sukhayati hyuṣṇaṃ natu śītaṃ kathaṃcana //
Su, Sū., 12, 38.2 śītavarṣānilair dagdhe snigdhamuṣṇaṃ ca śasyate //
Su, Sū., 13, 5.2 uṣṇaṃ samadhurasnigdhaṃ gavāṃ śṛṅgaṃ prakīrtitam /
Su, Sū., 19, 19.1 madyamamlaṃ tathā rūkṣaṃ tīkṣṇamuṣṇaṃ ca vīryataḥ /
Su, Sū., 21, 11.2 uṣṇaṃ kaṭurasaṃ caiva vidagdhaṃ cāmlam eva ca //
Su, Sū., 40, 5.4 tacca vīryaṃ dvividhamuṣṇaṃ śītaṃ ca agnīṣomīyatvājjagataḥ /
Su, Sū., 40, 5.5 kecidaṣṭavidhamāhuḥ śītamuṣṇaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti /
Su, Sū., 45, 53.2 rūkṣoṣṇaṃ lavaṇaṃ kiṃcidauṣṭraṃ svādurasaṃ laghu //
Su, Sū., 45, 56.2 uṣṇamaikaśaphaṃ balyaṃ śākhāvātaharaṃ payaḥ //
Su, Sū., 45, 65.1 dadhi tu madhuramamlamatyamlaṃ ceti tatkaṣāyānurasaṃ snigdhamuṣṇaṃ pīnasaviṣamajvarātisārārocakamūtrakṛcchrakārśyāpahaṃ vṛṣyam prāṇakaraṃ maṅgalyaṃ ca //
Su, Sū., 45, 73.1 rūkṣamuṣṇaṃ kaṣāyaṃ ca kaphamūtrāpahaṃ ca tat /
Su, Sū., 45, 74.2 laghu pāke balāsaghnaṃ vīryoṣṇaṃ paktināśanam //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 45, 116.2 kaṭupākamacakṣuṣyaṃ snigdhoṣṇaṃ guru pittalam //
Su, Sū., 45, 134.1 viśeṣātpauttikaṃ teṣu rūkṣoṣṇaṃ saviṣānvayāt /
Su, Sū., 45, 139.2 kaṣāyamuṣṇamamlaṃ ca pittakṛt kaṭupāki ca //
Su, Sū., 45, 171.1 pāke laghu vidāhyuṣṇaṃ tīkṣṇamindriyabodhanam /
Su, Sū., 45, 199.1 ahṛdyaṃ taruṇaṃ tīkṣṇamuṣṇaṃ durbhājanasthitam /
Su, Sū., 45, 201.2 pittaprakopi bahalaṃ tīkṣṇamuṣṇaṃ vidāhi ca //
Su, Sū., 45, 211.1 tīkṣṇoṣṇaṃ mūtralaṃ hṛdyaṃ kaphaghnaṃ kaṭupāki ca /
Su, Sū., 45, 218.2 tatsarvaṃ kaṭu tīkṣṇoṣṇaṃ lavaṇānurasaṃ laghu /
Su, Sū., 45, 220.1 gomūtraṃ kaṭu tīkṣṇoṣṇaṃ sakṣāratvānna vātalam /
Su, Sū., 45, 224.2 sakṣāraṃ tiktakaṭukamuṣṇaṃ vātaghnamāvikam //
Su, Sū., 45, 225.1 dīpanaṃ kaṭu tīkṣṇoṣṇaṃ vātacetovikāranut /
Su, Sū., 46, 159.2 grāhyuṣṇaṃ dīpanaṃ rucyaṃ sampakvaṃ kaphavātanut //
Su, Sū., 46, 167.2 amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam //
Su, Sū., 46, 174.2 kaṭutiktakaṣāyoṣṇaṃ bālaṃ bilvamudāhṛtam //
Su, Sū., 46, 192.2 snigdhoṣṇaṃ tiktamadhuraṃ vātaśleṣmaghnamaiṅgudam //
Su, Sū., 46, 193.1 śamīphalaṃ guru svādu rūkṣoṣṇaṃ keśanāśanam /
Su, Sū., 46, 195.2 tīkṣṇoṣṇaṃ kaṭukaṃ pīlu sasnehaṃ kaphavātajit //
Su, Sū., 46, 196.2 uṣṇaṃ kṛmijvarānāhamehodāvartanāśanam /
Su, Sū., 46, 198.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
Su, Sū., 46, 199.1 vraṇyamuṣṇaṃ saraṃ medhyaṃ doṣaghnaṃ śophakuṣṭhanut /
Su, Sū., 46, 200.1 bhedanaṃ laghu rūkṣoṣṇaṃ vaisvaryaṃ krimināśanam /
Su, Sū., 46, 209.3 grāhyuṣṇaṃ dīpanaṃ taddhi kaṣāyaṃ kaṭu tiktakam //
Su, Sū., 46, 213.2 śuklaṃ laghūṣṇaṃ sakṣāraṃ dīpanaṃ bastiśodhanam //
Su, Sū., 46, 224.2 kaṭūṣṇaṃ laghu tacchuṣkamavṛṣyaṃ kaphavātajit //
Su, Sū., 46, 225.1 nātyuṣṇaṃ nātiśītaṃ ca vīryato maricaṃ sitam /
Su, Sū., 46, 226.2 vṛṣyoṣṇaṃ rocanaṃ hṛdyaṃ sasnehaṃ laghu dīpanam //
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Sū., 46, 228.1 laghūṣṇaṃ pācanam hiṅgu dīpanaṃ kaphavātajit /
Su, Sū., 46, 229.1 tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /
Su, Sū., 46, 238.1 vidāhi baddhaviṇmūtraṃ rūkṣaṃ tīkṣṇoṣṇam eva ca /
Su, Sū., 46, 268.1 kaphapittaharaṃ vraṇyamuṣṇaṃ tiktamavātalam /
Su, Sū., 46, 272.2 kausumbhaṃ madhuraṃ rūkṣamuṣṇaṃ śleṣmaharaṃ laghu //
Su, Sū., 46, 279.1 tāmbūlapatraṃ tīkṣṇoṣṇaṃ kaṭu pittaprakopaṇam /
Su, Sū., 46, 282.1 āgastyaṃ nātiśītoṣṇaṃ naktāndhānāṃ praśasyate //
Su, Sū., 46, 288.1 campakaṃ raktapittaghnaṃ śītoṣṇaṃ kaphanāśanam /
Su, Sū., 46, 293.2 tatra palālajātaṃ madhuraṃ madhuravipākaṃ rūkṣaṃ doṣapraśamanaṃ ca ikṣujaṃ madhuraṃ kaṣāyānurasaṃ kaṭukaṃ śītalaṃ ca tadvadevoṣṇaṃ kārīṣaṃ kaṣāyaṃ vātakopanaṃ ca veṇujātaṃ kaṣāyaṃ vātakopanaṃ ca bhūmijaṃ guru nātivātalaṃ bhūmitaścāsyānurasaḥ //
Su, Sū., 46, 315.1 sāmudraṃ madhuraṃ pāke nātyuṣṇamavidāhi ca /
Su, Sū., 46, 316.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Su, Sū., 46, 317.1 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /
Su, Sū., 46, 318.1 romakaṃ tīkṣṇamatyuṣṇaṃ vyavāyi kaṭupāki ca /
Su, Sū., 46, 319.1 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam /
Su, Sū., 46, 358.1 māṃsaṃ yattailasiddhaṃ tadvīryoṣṇaṃ pittakṛdguru /
Su, Sū., 46, 430.1 snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate /
Su, Sū., 46, 430.1 snigdhoṣṇaṃ mārute pathyaṃ kaphe rūkṣoṣṇamiṣyate /
Su, Sū., 46, 435.1 uṣṇaṃ vāte kaphe toyaṃ pitte rakte ca śītalam /
Su, Sū., 46, 460.1 manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /
Su, Sū., 46, 467.1 laghu śīghraṃ vrajet pākaṃ snigdhoṣṇaṃ balavahnidam /
Su, Cik., 24, 61.2 atyuṣṇam uṣṇakāle ca pittaśoṇitakopanam //
Su, Cik., 29, 12.22 sukhoṣṇaṃ ca payaḥ pariṣekārthe /
Su, Ka., 2, 19.2 rūkṣamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmamāśuvyavāyi ca //
Su, Ka., 3, 30.1 yasmādatyarthamuṣṇaṃ ca tīkṣṇaṃ ca paṭhitaṃ viṣam /
Su, Ka., 3, 31.1 mandaṃ kīṭeṣu nātyuṣṇaṃ bahuvātakaphaṃ viṣam /
Su, Ka., 8, 69.1 lepe svede sukhoṣṇaṃ ca gomayaṃ hitamiṣyate /
Su, Utt., 9, 12.1 kaṇṭakāryāśca mūleṣu sukhoṣṇaṃ secane hitam /
Su, Utt., 21, 37.1 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam /
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 24, 21.1 nivātaśayyāsanaceṣṭanāni mūrdhno gurūṣṇaṃ ca tathaiva vāsaḥ /
Su, Utt., 25, 6.1 yasyoṣṇamaṅgāracitaṃ yathaiva dahyeta dhūpyeta śiro'kṣināsam /
Su, Utt., 47, 3.1 madyamuṣṇaṃ tathā tīkṣṇaṃ sūkṣmaṃ viśadam eva ca /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 50, 17.2 nārīpayaḥpiṣṭamaśuklacandanaṃ ghṛtaṃ sukhoṣṇaṃ ca sasaindhavaṃ tathā //
Su, Utt., 50, 30.1 virecanaṃ pathyatamaṃ sasaindhavaṃ ghṛtaṃ sukhoṣṇaṃ ca sitopalāyutam /
Su, Utt., 51, 25.1 kaṭūṣṇaṃ pītametaddhi śvāsāmayavināśanam /
Su, Utt., 55, 34.1 kṣudvighāte hitaṃ snigdhamuṣṇamalpaṃ ca bhojanam /
Su, Utt., 64, 8.1 nātisnigdhaṃ nātirūkṣamuṣṇaṃ dīpanam eva ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 7.2 svādupāko 'pi cayakṛtsnigdhoṣṇaṃ guru phāṇitam //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 50.1 paṭolaṃ kaṭukaṃ tiktamuṣṇaṃ pittavirodhi ca /
DhanvNigh, 1, 66.1 tiktaṃ puṣkaramūlaṃ tu kaṭūṣṇaṃ kaphavātajit /
DhanvNigh, 1, 77.1 devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
DhanvNigh, 1, 101.2 vṛntākaṃ svādu tīkṣṇoṣṇaṃ kaṭupākamapittalam //
DhanvNigh, 1, 107.1 kaṭutiktakaṣāyoṣṇaṃ tīkṣṇaṃ vātakaphāpaham /
DhanvNigh, 1, 175.2 raktapittaharaṃ bhedi laghūṣṇaṃ pakvam agnikṛt //
DhanvNigh, 1, 176.2 śīrṇavṛntaṃ laghu svādu bhedyuṣṇaṃ vahnipittakṛt //
DhanvNigh, 1, 244.2 vīryoṣṇaṃ kāmalāpittakaphaślīpadanāśanam //
DhanvNigh, 2, 8.1 vacādvayaṃ tu kaṭukaṃ rūkṣoṣṇaṃ malamūtralam /
DhanvNigh, 2, 12.1 rūkṣoṣṇaṃ kaṭukaṃ pāke laghu vātakaphāpaham /
DhanvNigh, 2, 29.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
DhanvNigh, 2, 31.1 laghu sauvarcalaṃ pāke vīryoṣṇaṃ viśadaṃ kaṭu /
DhanvNigh, 2, 33.1 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam /
DhanvNigh, 2, 35.1 sāmudralavaṇaṃ pāke nātyuṣṇamavidāhi ca /
DhanvNigh, 2, 37.1 hiṅgūṣṇaṃ kaṭukaṃ hṛdyaṃ saraṃ vātakaphau kṛmīn /
DhanvNigh, 2, 41.1 nāḍīhiṅgu kaṭūṣṇaṃ ca kaphavātātiśāntikṛt /
DhanvNigh, Candanādivarga, 12.1 kuṅkumaṃ kaṭukaṃ tiktamuṣṇaṃ śleṣmasamīrajit /
DhanvNigh, Candanādivarga, 25.1 kaṭutiktoṣṇamaguru snigdhaṃ vātakaphāpaham /
DhanvNigh, Candanādivarga, 34.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
DhanvNigh, Candanādivarga, 36.1 kaṅkolaṃ kaṭutiktoṣṇaṃ vaktravairasyanāśanam /
DhanvNigh, Candanādivarga, 48.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutaraktajit /
DhanvNigh, Candanādivarga, 52.1 tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut /
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, Candanādivarga, 113.2 kāsīsaṃ tu kaṣāyoṣṇamamlaṃ vātabalāsajit //
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
DhanvNigh, Candanādivarga, 127.1 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīrye coṣṇaṃ prakīrtitam /
DhanvNigh, Candanādivarga, 134.1 mākṣikaṃ kaṭutiktoṣṇaṃ rasāyanamanuttamam /
DhanvNigh, Candanādivarga, 147.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
DhanvNigh, 6, 14.1 trapu satiktamuṣṇaṃ ca rūkṣaṃ śleṣmavighātakṛt /
DhanvNigh, 6, 38.1 hiṅgulaṃ kaṭukaṃ pāke vīrye coṣṇaṃ prakīrtitam /
DhanvNigh, 6, 39.1 hiṅgulaṃ madhuraṃ tiktam uṣṇaṃ vātakaphāpaham /
Garuḍapurāṇa
GarPur, 1, 114, 32.2 śītakāle bhaveduṣṇamuṣṇakāle ca śītalam //
GarPur, 1, 147, 71.2 raktaniṣṭhīvanaṃ tṛṣṇā rūkṣoṣṇaṃ pīḍakodyamaḥ //
GarPur, 1, 147, 82.2 tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate //
GarPur, 1, 159, 3.2 visram uṣṇaṃ salavaṇaṃ raktābhaṃ raktamehataḥ //
GarPur, 1, 168, 16.2 pittam amlakaṭūṣṇaṃ cāpaṅktī rogakāraṇam //
GarPur, 1, 168, 23.1 śītoṣṇaṃ lavaṇaṃ vīryamatha vā śaktiriṣyate /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 43.1 bilvaṃ grāhi kaṣāyoṣṇaṃ kaṭu dīpanapācanam /
MPālNigh, Abhayādivarga, 67.2 balyam pittānilaharaṃ nātyuṣṇaṃ svādu bṛṃhaṇam /
MPālNigh, Abhayādivarga, 87.1 eraṇḍayugmam madhuram uṣṇaṃ guru vināśayet /
MPālNigh, Abhayādivarga, 88.2 tatphalam bhedanaṃ svādu śāramuṣṇaṃ samīrajit //
MPālNigh, Abhayādivarga, 104.2 tīkṣṇoṣṇaṃ hanti pittāsrakaphaśophodarakṛmīn //
MPālNigh, Abhayādivarga, 116.2 vīryoṣṇaṃ kāmalāpittakaphaplīhodarāpaham //
MPālNigh, Abhayādivarga, 131.2 tatphalam bhedanaṃ snigdhamuṣṇaṃ kuṣṭhaharaṃ laghu //
MPālNigh, Abhayādivarga, 147.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
MPālNigh, Abhayādivarga, 192.1 devadāru kaṭusnigdhaṃ tiktoṣṇaṃ laghu nāśayet /
MPālNigh, Abhayādivarga, 196.1 pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān /
MPālNigh, Abhayādivarga, 198.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukrapradaṃ laghu /
MPālNigh, Abhayādivarga, 202.1 rohiṣaṃ kaṭukam pāke tiktoṣṇaṃ tuvaraṃ jayet /
MPālNigh, Abhayādivarga, 234.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhadadrukaṇḍūviṣānilān /
MPālNigh, 2, 7.0 uṣṇam pittakaraṃ rūkṣaṃ śvāsakāsakṛmīñjayet //
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 15.1 dīpanam pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu /
MPālNigh, 2, 30.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
MPālNigh, 2, 41.1 viḍaṅgaṃ kaṭu tiktoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
MPālNigh, 2, 47.1 hiṅgupattrīdvayaṃ hṛdyaṃ tīkṣṇoṣṇaṃ pācanaṃ kaṭu /
MPālNigh, 2, 49.1 hiṅgūṣṇam pācanaṃ rucyaṃ tīkṣṇoṣṇaṃ kaphavātajit /
MPālNigh, 2, 49.1 hiṅgūṣṇam pācanaṃ rucyaṃ tīkṣṇoṣṇaṃ kaphavātajit /
MPālNigh, 2, 54.1 sauvarcalaṃ vahnikaraṃ kaṭūṣṇaṃ viśadaṃ laghu /
MPālNigh, 2, 55.2 viḍaṃ laghūṣṇaṃ viṣṭambhaśūlahṛdgauravārucīḥ /
MPālNigh, 2, 56.2 sāmudraṃ dīpanaṃ svādu nātyuṣṇam bhedanaṃ kaṭu /
MPālNigh, 2, 58.2 gaḍākhyaṃ laghu vātaghnam atyuṣṇam bhedi mūtralam //
MPālNigh, 2, 60.2 kācaṃ dīpanam atyuṣṇaṃ raktapittavivarddhanam //
MPālNigh, 4, 9.2 kāṃsyaṃ gurūṣṇaṃ cakṣuṣyaṃ kaphapittaharaṃ saram //
MPālNigh, 4, 10.3 pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //
MPālNigh, 4, 11.2 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
MPālNigh, 4, 27.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ viṣaṃ jayet /
MPālNigh, 4, 33.1 kāsīsadvayamamloṣṇaṃ tiktaṃ keśyaṃ dṛśe hitam /
MPālNigh, 4, 36.1 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
MPālNigh, 4, 40.2 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣajit //
MPālNigh, 4, 41.2 puṣpāñjanaṃ kṣāramuṣṇaṃ kācāmapaṭalāpaham //
MPālNigh, 4, 43.1 śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /
Rasahṛdayatantra
RHT, 19, 46.1 dagdham apakvam amadhuram uṣṇaṃ kṣīraṃ na naṣṭamāṃsaṃ tu /
Rasamañjarī
RMañj, 3, 94.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
RMañj, 3, 96.1 śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam /
Rasaratnasamuccaya
RRS, 2, 106.2 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
RRS, 3, 118.1 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 5, 96.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RRS, 5, 171.1 atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /
RRS, 5, 207.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
Rasaratnākara
RRĀ, R.kh., 9, 63.1 kāṃsyaṃ kaṣāyamuṣṇaṃ ca laghu rūkṣaṃ ca tiktakam /
RRĀ, R.kh., 10, 65.1 tāmrād barhiṇakaṇṭhābhaṃ tīkṣṇoṣṇaṃ pacyate kaṭu /
Rasendracintāmaṇi
RCint, 6, 80.0 rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //
RCint, 7, 118.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhasamudbhavam /
Rasendracūḍāmaṇi
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 10, 100.1 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /
RCūM, 11, 73.2 kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam //
RCūM, 11, 79.1 puṣpādikāsīsam atiprasiddhaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 14, 94.2 gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //
RCūM, 14, 146.1 atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātāpaham /
RCūM, 14, 176.1 kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /
Rasendrasārasaṃgraha
RSS, 1, 53.2 uṣṇaṃ heyaṃ tathaiva tadūrdhvapātanena nirmmalaḥ śivajaḥ //
RSS, 1, 278.1 tāmram uṣṇaṃ garaharaṃ yakṛtplīhodarāpaham /
Rasārṇava
RArṇ, 7, 51.1 tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam /
Rājanighaṇṭu
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, 2, 20.2 yat tiktaṃ lavaṇaṃ ca dīpyamarujic coṣṇaṃ ca tat taijasaṃ vāyavyaṃ tu himoṣṇam amlam abalaṃ syān nābhasaṃ nīrasam //
RājNigh, Guḍ, 115.1 guñjādvayaṃ tu tiktoṣṇaṃ bījaṃ vāntikarī śiphā /
RājNigh, Pipp., 23.1 kaṭūṣṇaṃ pippalīmūlaṃ śleṣmakrimivināśanam /
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Pipp., 32.1 maricaṃ kaṭu tiktoṣṇaṃ laghu śleṣmavināśanam /
RājNigh, Pipp., 34.1 kaṭūṣṇaṃ śvetamaricaṃ viṣaghnaṃ bhūtanāśanam /
RājNigh, Pipp., 74.1 hṛdyaṃ hiṅgu kaṭūṣṇaṃ ca krimivātakaphāpaham /
RājNigh, Pipp., 92.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmajantujit /
RājNigh, Pipp., 97.1 viḍam uṣṇaṃ ca lavaṇaṃ dīpanaṃ vātanāśanam /
RājNigh, Pipp., 103.1 drauṇeyaṃ lavaṇaṃ pāke nātyuṣṇam avidāhi ca /
RājNigh, Pipp., 107.1 romakaṃ tīkṣṇamatyuṣṇaṃ kaṭu tiktaṃ ca dīpanam /
RājNigh, Pipp., 116.1 bolaṃ tu kaṭutiktoṣṇaṃ kaṣāyaṃ raktadoṣanut /
RājNigh, Pipp., 128.1 amlavetasam atyamlaṃ kaṣāyoṣṇaṃ ca vātajit /
RājNigh, Pipp., 154.1 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
RājNigh, Pipp., 175.1 patrakaṃ laghu tiktoṣṇaṃ kaphavātaviṣāpaham /
RājNigh, Pipp., 178.1 nāgakeśaram alpoṣṇaṃ laghu tiktaṃ kaphāpaham /
RājNigh, Pipp., 184.1 tālīsapatraṃ tiktoṣṇaṃ madhuraṃ kaphavātanut /
RājNigh, Pipp., 242.1 suśvetaṃ ṭaṅkaṇaṃ snigdhaṃ kaṭūṣṇaṃ kaphavātanut /
RājNigh, Pipp., 252.1 loṇārakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam /
RājNigh, Pipp., 254.1 vajrakaṃ kṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca recanam /
RājNigh, Śat., 149.1 cuñcubījaṃ kaṭūṣṇaṃ ca gulmaśūlodarārtijit /
RājNigh, Mūl., 20.1 gṛñjanaṃ kaṭukoṣṇaṃ ca kaphavātarujāpaham /
RājNigh, Mūl., 21.2 piṇḍamūlaṃ kaṭūṣṇaṃ ca gulmavātādidoṣanut //
RājNigh, Mūl., 22.1 soṣṇaṃ tīkṣṇaṃ ca tiktaṃ madhurakaṭurasaṃ mūtradoṣāpahāri śvāsārśaḥkāsagulmakṣayanayanarujānābhiśūlāmayaghnam /
RājNigh, Mūl., 22.2 kaṇṭhyaṃ balyaṃ ca rucyaṃ malavikṛtiharaṃ mūlakaṃ bālakaṃ syāt uṣṇaṃ jīrṇaṃ ca śoṣapradam uditam idaṃ dāhapittāsradāyi //
RājNigh, Mūl., 23.1 āmaṃ saṃgrāhi rucyaṃ kaphapavanaharaṃ pakvam etat kaṭūṣṇaṃ bhukteḥ prāgbhakṣitaṃ cet sapadi vitanute pittadāhāsrakopam /
RājNigh, Mūl., 96.1 nākulīyugalaṃ tiktaṃ kaṭūṣṇaṃ ca tridoṣajit /
RājNigh, Mūl., 125.1 cukraṃ syād amlapattraṃ tu laghūṣṇaṃ vātagulmanut /
RājNigh, Mūl., 131.2 kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param //
RājNigh, Mūl., 143.1 kausumbhaśākaṃ madhuraṃ kaṭūṣṇaṃ viṇmūtradoṣāpaharaṃ madaghnam /
RājNigh, Mūl., 144.1 śatapuṣpādalaṃ soṣṇaṃ madhuraṃ gulmaśūlajit /
RājNigh, Mūl., 146.1 kaṭūṣṇaṃ rājikāpattraṃ krimivātakaphāpaham /
RājNigh, Mūl., 147.1 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Śālm., 35.2 tatphalaṃ tu guru svādu tiktoṣṇaṃ keśanāśanam //
RājNigh, Śālm., 48.1 karīram ādhmānakaraṃ kaṣāyaṃ kaṭūṣṇam etat kaphakāri bhūri /
RājNigh, Śālm., 63.1 latākarañjapattraṃ tu kaṭūṣṇaṃ kaphavātanut /
RājNigh, Śālm., 78.1 rāmakāṇḍajamūlaṃ syād īṣad uṣṇaṃ rucipradam /
RājNigh, Śālm., 100.1 dīrgharohiṣakaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Śālm., 152.1 paripellaṃ kaṭūṣṇaṃ ca kaphamārutanāśanam /
RājNigh, Prabh, 31.1 ṭeṇṭuphalaṃ kaṭūṣṇaṃ ca kaphavātaharaṃ laghu /
RājNigh, Prabh, 34.1 ajaśṛṅgīphalaṃ tiktaṃ kaṭūṣṇaṃ kaphavātajit /
RājNigh, Kar., 38.1 tasya puṣpaṃ ca soṣṇaṃ ca kaṇḍūkuṣṭhārttināśanam /
RājNigh, Kar., 170.1 kaṭūṣṇaṃ suraparṇaṃ ca krimiśvāsabalāsajit /
RājNigh, Āmr, 75.2 grāhi dīpanakaraṃ ca laghūṣṇaṃ śītalaṃ śramaharaṃ rucidāyi //
RājNigh, Āmr, 97.1 bhavyam amlaṃ kaṭūṣṇaṃ ca bālaṃ vātakaphāpaham /
RājNigh, Āmr, 111.2 soṣṇaṃ ca pakvaṃ madhuraṃ rucipradaṃ pittāpahaṃ śophaharaṃ ca pītam //
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 148.1 bījapūraphalam amlakaṭūṣṇaṃ śvāsakāsaśamanaṃ pacanaṃ ca /
RājNigh, Āmr, 150.1 tvak tiktā durjarā syāt kṛmikaphapavanadhvaṃsinī snigdham uṣṇaṃ madhyaṃ śūlārtipittapraśamanam akhilārocakaghnaṃ ca gaulyam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 172.1 nāraṅgaṃ madhuraṃ cāmlaṃ gurūṣṇaṃ caiva rocanam /
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 182.1 āmaṃ kapittham amloṣṇaṃ kaphaghnaṃ grāhi vātalam /
RājNigh, Āmr, 187.1 rudrākṣam amlam uṣṇaṃ ca vātaghnaṃ kaphanāśanam /
RājNigh, Āmr, 192.2 kaṭutiktakaṣāyoṣṇaṃ saṃgrāhi ca tridoṣajit //
RājNigh, Āmr, 256.1 kṛṣṇaṃ parṇaṃ tiktam uṣṇaṃ kaṣāyaṃ dhatte dāhaṃ vaktrajāḍyaṃ malaṃ ca /
RājNigh, 12, 15.1 kairātam uṣṇaṃ kaṭuśītalaṃ ca śleṣmānilaghnaṃ śramapittahāri /
RājNigh, 12, 29.1 snigdhadāru smṛtaṃ tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
RājNigh, 12, 31.1 devakāṣṭhaṃ tu tiktoṣṇaṃ rūkṣaṃ śleṣmānilāpaham /
RājNigh, 12, 40.1 kuṅkumaṃ surabhi tiktakaṭūṣṇaṃ kāsavātakaphakaṇṭharujāghnam /
RājNigh, 12, 42.1 tṛṇakuṅkumaṃ kaṭūṣṇaṃ kaphamārutaśophanut /
RājNigh, 12, 70.1 saugandhikaṃ javādi syāt snigdhaṃ coṣṇaṃ sukhāvaham /
RājNigh, 12, 77.1 jātīphalaṃ kaṣāyoṣṇaṃ kaṭu kaṇṭhāmayārtijit /
RājNigh, 12, 79.1 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
RājNigh, 12, 86.1 kṛṣṇāgaru kaṭūṣṇaṃ ca tiktaṃ lepe ca śītalam /
RājNigh, 12, 88.0 kāṣṭhāgaru kaṭūṣṇaṃ ca lepe rūkṣaṃ kaphāpaham //
RājNigh, 12, 90.1 dāhāgaru kaṭukoṣṇaṃ keśānāṃ vardhanaṃ ca varṇyaṃ ca /
RājNigh, 12, 114.1 kuṣṭhaṃ kaṭūṣṇaṃ tiktaṃ syāt kaphamārutakuṣṭhajit /
RājNigh, 13, 26.2 uṣṇaṃ ca kaphavātaghnam arśoghnaṃ guru lekhanam //
RājNigh, 13, 33.1 kāṃsyaṃ tu tiktam uṣṇaṃ cakṣuṣyaṃ vātakaphavikāraghnam /
RājNigh, 13, 36.1 idaṃ lohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
RājNigh, 13, 42.1 lohakiṭṭaṃ tu madhuraṃ kaṭūṣṇaṃ krimivātanut /
RājNigh, 13, 52.1 sindūraṃ kaṭukaṃ tiktam uṣṇaṃ vraṇaviropaṇam /
RājNigh, 13, 66.1 haritālaṃ kaṭūṣṇaṃ ca snigdhaṃ tvagdoṣanāśanam /
RājNigh, 13, 73.1 śilājatu bhavet tiktaṃ kaṭūṣṇaṃ ca rasāyanam /
RājNigh, 13, 102.1 tutthaṃ kaṭu kaṣāyoṣṇaṃ śvitranetrāmayāpaham /
RājNigh, 13, 140.1 vimalaṃ kaṭutiktoṣṇaṃ tvagdoṣavraṇanāśanam /
RājNigh, 13, 191.1 vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /
RājNigh, Pānīyādivarga, 8.1 sāgarasalilaṃ visraṃ lavaṇaṃ raktāmayapradaṃ coṣṇam /
RājNigh, Pānīyādivarga, 63.1 uṣṇaṃ kvāpi kvāpi śītaṃ kavoṣṇaṃ kvāpi kvāpi kvāthaśītaṃ ca pāthaḥ /
RājNigh, Pānīyādivarga, 80.1 kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam /
RājNigh, Pānīyādivarga, 128.2 pauttikaṃ madhu rūkṣoṣṇam asrapittādidāhakṛt //
RājNigh, Pānīyādivarga, 134.1 uṣṇaiḥ sahoṣṇakāle vā svayam uṣṇam athāpi vā /
RājNigh, Kṣīrādivarga, 24.2 uṣṇaṃ tu doṣaṃ kurute tadūrdhvaṃ viṣopamaṃ syād uṣitaṃ daśānām //
RājNigh, Kṣīrādivarga, 28.1 pittaghnaṃ śṛtaśītalaṃ kaphaharaṃ pakvaṃ taduṣṇaṃ bhavecchītaṃ yattu na pācitaṃ tadakhilaṃ viṣṭambhadoṣapradam /
RājNigh, Kṣīrādivarga, 42.1 dadhyājaṃ kaphavātaghnaṃ laghūṣṇaṃ netradoṣanut /
RājNigh, Kṣīrādivarga, 44.1 hastinīdadhi kaṣāyalaghūṣṇaṃ paktiśūlaśamanaṃ rucipradam /
RājNigh, Kṣīrādivarga, 46.1 gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam /
RājNigh, Kṣīrādivarga, 50.1 dadhi madhuramīṣadamlaṃ madhurāmlaṃ vā hitaṃ na cātyuṣṇam /
RājNigh, Kṣīrādivarga, 71.2 cakṣuṣyaṃ kaṭukaṃ coṣṇam īṣad vātāpahārakam //
RājNigh, Kṣīrādivarga, 72.2 balyaṃ dīpanadaṃ pāke laghūṣṇaṃ mūtradoṣanut //
RājNigh, Kṣīrādivarga, 98.1 gomūtraṃ kaṭutiktoṣṇaṃ kaphavātaharaṃ laghu /
RājNigh, Kṣīrādivarga, 99.2 kaṭūṣṇaṃ kuṣṭhakaṇḍūtiśūlodararujāpaham //
RājNigh, Kṣīrādivarga, 100.1 ajāmūtraṃ kaṭūṣṇaṃ ca rūkṣaṃ nāḍīviṣārtijit /
RājNigh, Kṣīrādivarga, 101.1 āvikaṃ tiktakaṭukaṃ mūtram uṣṇaṃ ca kuṣṭhajit /
RājNigh, Kṣīrādivarga, 102.1 hastimūtraṃ tu tiktoṣṇaṃ lavaṇaṃ vātabhūtanut /
RājNigh, Kṣīrādivarga, 103.1 aśvamūtraṃ tu tiktoṣṇaṃ tīkṣṇaṃ ca viṣadoṣajit /
RājNigh, Kṣīrādivarga, 104.1 kharamūtraṃ kaṭūṣṇaṃ ca kṣāraṃ tīkṣṇaṃ kaphāpaham /
RājNigh, Kṣīrādivarga, 105.1 auṣṭrakaṃ kaṭu tiktoṣṇaṃ lavaṇaṃ pittakopanam /
RājNigh, Kṣīrādivarga, 106.2 tiktoṣṇaṃ lavaṇaṃ rūkṣaṃ bhūtatvagdoṣavātajit //
RājNigh, Kṣīrādivarga, 110.1 sarṣapatailaṃ tiktaṃ kaṭukoṣṇaṃ vātakaphavikāraghnam /
RājNigh, Kṣīrādivarga, 117.0 nimbatailaṃ tu nātyuṣṇaṃ krimikuṣṭhakaphāpaham //
RājNigh, Kṣīrādivarga, 119.1 śigrutailaṃ kaṭūṣṇaṃ ca vātajitkaphanāśanam /
RājNigh, Kṣīrādivarga, 120.1 kaṭu jyotiṣmatītailaṃ tiktoṣṇaṃ vātanāśanam /
RājNigh, Māṃsādivarga, 12.2 plavasaṃjñāḥ kathitāste tanmāṃsaṃ gurūṣṇaṃ ca baladāyi //
RājNigh, Māṃsādivarga, 28.1 aśvamāṃsaṃ bhaved uṣṇaṃ vātaghnaṃ baladaṃ laghu /
RājNigh, Māṃsādivarga, 59.2 vahnikṛt sarvaśūlaghnam uṣṇaṃ vātāmayāpaham //
RājNigh, Sattvādivarga, 18.1 pittaṃ ca tiktāmlarasaṃ ca sārakaṃ coṣṇaṃ dravaṃ tīkṣṇam idaṃ madhau bahu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
SarvSund zu AHS, Sū., 9, 19.2, 1.0 tatra tayor uṣṇaśītayor madhye uṣṇam uṣṇavīryaṃ bhramādīn karoti //
SarvSund zu AHS, Sū., 9, 29, 8.3 tayoramlaṃ yaduṣṇaṃ ca yaccoktaṃ kaṭukaṃ tayoḥ //
SarvSund zu AHS, Sū., 9, 29, 16.2 yathā madhuraṃ kiṃcid uṣṇaṃ syātkaṣāyaṃ tiktameva ca /
SarvSund zu AHS, Sū., 9, 29, 17.1 lavaṇaṃ saindhavaṃ noṣṇamamlamāmalakaṃ yathā /
SarvSund zu AHS, Sū., 9, 29, 17.2 arkāguruguḍūcīnāṃ tiktānāṃ coṣṇam ucyate //
SarvSund zu AHS, Sū., 16, 1.4, 5.0 tathā uṣṇam api matsyamahiṣamāṃsaṃ snehanaṃ bhavati //
Smaradīpikā
Smaradīpikā, 1, 58.1 śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam /
Smaradīpikā, 1, 58.1 śītalaṃ coṣṇam atyuṣṇaṃ gojihvāsadṛśaṃ kharam /
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Smaradīpikā, 1, 59.2 atyuṣṇam asukhaṃ caiva kharaṃ prāṇaharaṃ smṛtam //
Ānandakanda
ĀK, 1, 3, 120.1 pāpaṃ puṇyaṃ sukhaṃ duḥkhaṃ śītamuṣṇaṃ priyāpriye /
ĀK, 1, 7, 80.2 svādu tiktaṃ kaṣāyaṃ ca śītam uṣṇaṃ rasāyanam //
ĀK, 1, 19, 65.1 śauce sukhoṣṇaṃ salilaṃ soṣmalaṃ cāru mandiram /
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 2, 1, 139.2 uṣṇaṃ rasāyanaṃ kuṣṭhaśoṣahidhmāvamipraṇut //
ĀK, 2, 1, 212.1 śilājaṃ kaphavātaghnaṃ tīkṣṇoṣṇaṃ dīpanaṃ param /
ĀK, 2, 1, 252.2 tutthaṃ kaṭukaṣāyoṣṇaṃ śvitranetrāmayāpaham //
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 274.2 sindūraṃ kaṭukaṃ tiktamuṣṇaṃ vraṇaviropaṇam //
ĀK, 2, 1, 279.1 kiṃcid uṣṇaṃ kaphaharaṃ chedanaṃ lekhanaṃ laghu /
ĀK, 2, 1, 331.2 loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //
ĀK, 2, 1, 333.2 vajrakakṣāram atyuṣṇaṃ tīkṣṇaṃ kṣāraṃ ca rodhanam //
ĀK, 2, 1, 343.1 biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
ĀK, 2, 1, 345.1 sauvarcalaṃ laghu kṣāraṃ kaṭūṣṇaṃ gulmaśūlanut /
ĀK, 2, 6, 37.2 atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham //
ĀK, 2, 7, 17.2 kāṃsyaṃ tu laghutiktoṣṇaṃ lekhanaṃ dṛkprasādanam //
ĀK, 2, 7, 23.1 vartalohaṃ kaṭūṣṇaṃ ca tiktaṃ ca śiśiraṃ tathā /
ĀK, 2, 8, 150.2 gomūtrābhaṃ yanmṛdu snigdhamuṣṇaṃ śuddhacchāyaṃ gauravaṃ yacca dhatte /
ĀK, 2, 8, 154.2 gomedako'mlamuṣṇaṃ ca vātakopavikārajit //
ĀK, 2, 8, 163.2 vaiḍūryamamlamuṣṇaṃ ca kaphamārutanāśanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 34.0 anurasasamanvita iti sarvānurasayukte yathā viṣe vacanaṃ hi uṣṇam anirdeśyarasam ityādi //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 2.0 yaddravyaṃ rase pāke ca madhuraṃ tacchītaṃ vīryeṇa jñeyaṃ tathā tayoriti rasapākayor yadamlaṃ dravyaṃ taduṣṇaṃ vīryeṇa tathā yacca dravyaṃ tayoriti rasapākayoḥ kaṭukam uktaṃ taccoṣṇaṃ vīryeṇa bhavati iti śeṣaḥ //
ĀVDīp zu Ca, Sū., 26, 45.2, 3.0 kiṃvā yaccoṣṇaṃ kaṭukaṃ tayoḥ iti pāṭhaḥ //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 49.2, 2.0 kiṃcit kaṣāyaṃ coṣṇaṃ tiktaṃ coṣṇam iti yojanā kaṣāyatiktalavaṇānām udāharaṇam asūtritānām api prakaraṇāt kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 16.0 nanu lavaṇasya madhurapākitve pittaraktādikartṛtvam anupapannaṃ tathā tiktakaṣāyayoḥ kaṭupākitve pittahantṛtvamanupapannaṃ naivaṃ satyapi lavaṇasya madhurapākitve tatra lavaṇarasa uṣṇaṃ ca vīryaṃ yadasti tena tat pittaraktādikārakaṃ vipākastu tatra pittaraktaharaṇalakṣaṇe kārye bādhitaḥ san sṛṣṭaviṇmūtra ityādinā lakṣaṇena lakṣyata eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 49.0 paryayaḥ viparyayaḥ tena śītoṣṇaviparītaguṇair ityarthaḥ tena śītasamutthe male uṣṇaṃ tathoṣṇasamutthe śītamupacāro bhavati //
ĀVDīp zu Ca, Vim., 1, 24, 6.0 uṣṇamityādau samyagiti chedaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 6.0 vīryaṃ tu tāmrabhavasyoṣṇasya tathā trayāṇāṃ ca śītatvayuktānām atyuṣṇaśītavīryatāyā avakāśo nāsti ataḥ sāmānyaguṇakathane nātyuṣṇaśītam itipadena uṣṇasya śītasya ca vīryasya prakarṣo niṣidhyate tenānuṣṇāśītatvaṃ vidhīyate tataśca śilājatuni vīryaṃ śītam uṣṇaṃ vābhihitamapi na balavadbhavatīti labhyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.2 māṃsaṃ yattailasiddhaṃ tu vīryoṣṇaṃ pittakṛdguru /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
Abhinavacintāmaṇi
ACint, 1, 105.2 madhuraṃ malinahṛt syāt tiktam īṣat kaṭūṣṇam /
ACint, 1, 108.1 patrakaṃ laghutiktoṣṇaṃ viṣānilakaphāpaham /
ACint, 1, 126.1 vāte 'tyuṣṇaṃ kaphe coṣṇaṃ pitte rakte 'tiśītalam /
ACint, 1, 126.1 vāte 'tyuṣṇaṃ kaphe coṣṇaṃ pitte rakte 'tiśītalam /
ACint, 1, 126.2 saṃsarge tat samoṣṇaṃ syāt sannipāte tv aśītalam //
Bhāvaprakāśa
BhPr, 6, 2, 61.2 uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet //
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 65.2 dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu //
BhPr, 6, 2, 74.2 tīkṣṇoṣṇaṃ pācanaṃ śreṣṭhaṃ dīpanaṃ kaphavātanut /
BhPr, 6, 2, 75.2 pañcakolaguṇaṃ tattu rūkṣamuṣṇaṃ viṣāpaham //
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 2, 102.1 hiṅgūṣṇaṃ pācanaṃ rucyaṃ tīkṣṇaṃ vātabalāsanut /
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
BhPr, 6, 2, 175.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu /
BhPr, 6, 2, 177.1 pauṣkaraṃ kaṭukaṃ tiktam uṣṇaṃ vātakaphajvarān /
BhPr, 6, 2, 207.0 uṣṇaṃ rasāyanaṃ tiktaṃ chedanaṃ vraṇadoṣahṛt //
BhPr, 6, 2, 214.1 hantyuṣṇaṃ tatphalaṃ kuṣṭhakaṇḍūdadruviṣānilān /
BhPr, 6, 2, 231.2 kaṣāyaṃ pācanaṃ snigdhaṃ tīkṣṇoṣṇaṃ chedi bhedanam //
BhPr, 6, 2, 245.1 guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam /
BhPr, 6, 2, 245.2 tīkṣṇoṣṇaṃ cāpi sūkṣmaṃ cābhiṣyandi kaṭupāki ca //
BhPr, 6, 2, 247.2 nātyuṣṇaṃ dīpanaṃ bhedi sakṣāram avidāhi ca /
BhPr, 6, 2, 249.1 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca /
BhPr, 6, 2, 253.1 caṇakāmlakamatyuṣṇaṃ dīpanaṃ dantaharṣaṇam /
BhPr, 6, 2, 262.2 cukramatyamlamuṣṇaṃ ca dīpanaṃ pācanaṃ param //
BhPr, 6, Karpūrādivarga, 22.1 agurūṣṇaṃ kaṭu tvacyaṃ tiktaṃ tīkṣṇaṃ ca pittalam /
BhPr, 6, Karpūrādivarga, 25.1 devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca /
BhPr, 6, Karpūrādivarga, 29.1 tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam /
BhPr, 6, Karpūrādivarga, 54.2 jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu /
BhPr, 6, Karpūrādivarga, 64.2 tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam //
BhPr, 6, Karpūrādivarga, 68.2 pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
BhPr, 6, Karpūrādivarga, 70.0 nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam //
BhPr, 6, Karpūrādivarga, 73.1 taddvayaṃ rocanaṃ rūkṣaṃ tīkṣṇoṣṇaṃ mukhagandhahṛt /
BhPr, 6, Karpūrādivarga, 82.1 laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham /
BhPr, 6, Karpūrādivarga, 108.1 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, Karpūrādivarga, 114.2 tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān /
BhPr, 6, Karpūrādivarga, 116.1 kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam /
BhPr, 6, Guḍūcyādivarga, 11.2 tāmbūlaṃ viśadaṃ rucyaṃ tīkṣṇoṣṇaṃ tuvaraṃ saram //
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 48.2 nātyuṣṇaṃ bṛṃhaṇaṃ grāhi jvaraśvāsāśmarīpraṇut //
BhPr, 6, 8, 31.1 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
BhPr, 6, 8, 71.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 6, 8, 77.2 sindūramuṣṇaṃ vīsarpakuṣṭhakaṇḍūviṣāpaham /
BhPr, 6, 8, 80.2 śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //
BhPr, 6, 8, 84.2 tāmraṃ mayūrakaṇṭhābhaṃ tīkṣṇamuṣṇaṃ ca jāyate //
BhPr, 6, 8, 130.2 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
BhPr, 6, 8, 152.1 kāśīśamamlamuṣṇaṃ ca tiktaṃ ca tuvaraṃ tathā /
BhPr, 6, 8, 163.1 kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /
BhPr, 7, 3, 98.2 yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ //
BhPr, 7, 3, 124.1 kāṃsyaṃ kaṣāyaṃ tīkṣṇoṣṇaṃ lekhanaṃ viśadaṃ saram /
BhPr, 7, 3, 144.1 śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /
BhPr, 7, 3, 227.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
Gheraṇḍasaṃhitā
GherS, 4, 5.1 śītaṃ vāpi tathā coṣṇaṃ yan manaḥsparśayogataḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 13.2 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //
KaiNigh, 2, 20.2 trapukaṃ tiktakaṃ bhedi laghūṣṇaṃ lekhanaṃ paṭu //
KaiNigh, 2, 47.2 haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //
KaiNigh, 2, 59.1 kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /
KaiNigh, 2, 62.2 hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //
KaiNigh, 2, 62.2 hiṅgulaṃ laghu tiktoṣṇaṃ kaṭūṣṇaṃ rasapākayoḥ //
KaiNigh, 2, 65.1 śilāhvaṃ kaṭutiktoṣṇaṃ kaṭupākaṃ rasāyanam /
KaiNigh, 2, 68.1 sindūraṃ kaṭukaṃ coṣṇaṃ vraṇaśodhanaropaṇam /
KaiNigh, 2, 93.2 tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //
KaiNigh, 2, 96.2 vīryoṣṇaṃ dīpanaṃ tīkṣṇaṃ kaphapittavivardhanam //
KaiNigh, 2, 102.1 vīryoṣṇaṃ kaṭukaṃ pāke sugandhyudgāraśodhanam /
KaiNigh, 2, 105.2 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca //
KaiNigh, 2, 111.1 raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /
KaiNigh, 2, 112.2 vātaghnaṃ tīkṣṇamatyuṣṇaṃ bhedi sūkṣmaṃ vyavāyi ca //
Mugdhāvabodhinī
MuA zu RHT, 19, 46.2, 1.1 dagdhaṃ dravyaṃ rasāyane neṣṭaṃ apakvaṃ ca neṣṭaṃ amadhuraṃ kaṭutiktakaṣāyāmlalavaṇaṃ ca neṣṭaṃ uṣṇaṃ vahnitaptamiti tu punaḥ naṣṭamāṃsaṃ ninditamāṃsaṃ neṣṭaṃ punaḥ paryuṣitaṃ saṃdhānīkṛtaṃ evaṃvidhaṃ phalamūlaṃ phalaṃ mūlaṃ ca atra rasāyane bhakṣyaṃ na nirdiṣṭaṃ kathitaṃ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 9, 16.3, 5.0 evaṃ yāvat sarvaṃ pātraṃ uṣṇaṃ bhavet tāvat kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 32.2 tvatto na śītaṃ ca na keśavoṣṇaṃ sarvasvarūpātiśayī tvameva //
Yogaratnākara
YRā, Dh., 49.1 kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram /
YRā, Dh., 113.1 atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /
YRā, Dh., 181.1 haritālaṃ kaṭu snigdhaṃ kaṣāyoṣṇaṃ haredviṣam /
YRā, Dh., 289.1 kāṃsyake guru viṣṭambhi tīkṣṇaṃ coṣṇaṃ bhṛśaṃ tathā /
YRā, Dh., 331.1 śilājatu rasāyanaṃ kaṭukatiktamuṣṇaṃ kṛmikṣayodarabhidaśmarīśvayathupāṇḍukaṇḍūharam /
YRā, Dh., 380.3 laghūṣṇaṃ kṛmikaṇḍūghnaṃ bhakṣitaṃ viṣavanmatam //