Occurrences

Baudhāyanadharmasūtra
Mānavagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 3.2 śuklapuṇyadinaṛkṣeṣu keśaśmaśrūṇi vāpayet //
Mānavagṛhyasūtra
MānGS, 2, 12, 17.0 prācīm āpātikebhyaḥ sampātikebhya ṛkṣebhyo yakṣebhyaḥ pipīlikābhyaḥ piśācebhyo 'psarobhyo gandharvebhyo guhyakebhyaḥ śailebhyaḥ pannagebhyaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
Ṛgveda
ṚV, 1, 24, 10.1 amī ya ṛkṣā nihitāsa uccā naktaṃ dadṛśre kuha cid diveyuḥ /
Carakasaṃhitā
Ca, Sū., 27, 35.1 gokharāśvataroṣṭrāśvadvīpisiṃharkṣavānarāḥ /
Mahābhārata
MBh, 1, 78, 1.4 tasmin nakṣatrasaṃyoge śukle puṇyarkṣagendunā /
MBh, 1, 160, 12.1 artharkṣaputraḥ kaunteya kurūṇām ṛṣabho balī /
MBh, 1, 212, 1.256 ayanaṃ caiva māsaśca ṛkṣaṃ pakṣastathā tithiḥ /
MBh, 3, 12, 13.2 rajasā saṃvṛtaṃ tena naṣṭarkṣam abhavan nabhaḥ //
MBh, 13, 14, 21.1 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ /
MBh, 14, 44, 2.2 śraviṣṭhādīni ṛkṣāṇi ṛtavaḥ śiśirādayaḥ //
Manusmṛti
ManuS, 2, 101.2 paścimāṃ tu samāsīnaḥ samyag ṛkṣavibhāvanāt //
ManuS, 3, 9.1 na ṛkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
ManuS, 3, 277.1 yukṣu kurvan dinarkṣeṣu sarvān kāmān samaśnute /
ManuS, 6, 10.1 ṛkṣeṣṭyāgrayaṇaṃ caiva cāturmāsyāni cāharet /
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //
Rāmāyaṇa
Rām, Bā, 3, 18.1 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam /
Rām, Ār, 68, 16.1 sa ṛkṣarajasaḥ putraḥ pampām aṭati śaṅkitaḥ /
Rām, Ki, 23, 4.2 ṛkṣavānaramukhyās tvāṃ balinaṃ paryupāsate //
Rām, Utt, 39, 1.1 tathā sma teṣāṃ vasatām ṛkṣavānararakṣasām /
Amarakośa
AKośa, 1, 109.1 nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 95.2 vyāghrarkṣakapimārjārayakṣānūkāś ca paittikāḥ //
AHS, Nidānasthāna, 1, 22.1 duṣṭānnāt parvatāśleṣād grahair janmarkṣapīḍanāt /
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
Bodhicaryāvatāra
BoCA, 5, 4.1 vyāghrāḥ siṃhā gajā ṛkṣāḥ sarpāḥ sarve ca śatravaḥ /
Kūrmapurāṇa
KūPur, 1, 41, 42.1 graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
KūPur, 2, 27, 9.2 ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
Liṅgapurāṇa
LiPur, 1, 21, 8.1 ṛkṣāṇāṃ prabhave tubhyaṃ grahāṇāṃ prabhave namaḥ /
LiPur, 1, 21, 23.1 varāhāyāprameyāya ṛkṣāya virajāya ca /
LiPur, 1, 54, 19.1 trayodaśārdhamṛkṣāṇāmahnā tu carate raviḥ /
LiPur, 1, 54, 19.2 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
LiPur, 1, 54, 25.2 trayodaśārdham ṛkṣāṇi naktaṃ dvādaśabhī raviḥ /
LiPur, 1, 54, 25.3 muhūrtais tāvad ṛkṣāṇi divāṣṭādaśabhiścaran //
LiPur, 1, 57, 16.2 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit //
LiPur, 1, 57, 21.1 tāvantyastārakāḥ koṭyo yāvantyṛkṣāṇi sarvaśaḥ /
LiPur, 1, 57, 21.2 dhruvāt tu niyamāccaiṣāmṛkṣamārge vyavasthitiḥ //
LiPur, 1, 57, 34.1 nityamṛkṣeṣu yujyante gacchanto'harniśaṃ kramāt /
LiPur, 1, 58, 2.3 ṛkṣāṇāmoṣadhīnāṃ ca somaṃ brahmā prajāpatiḥ //
LiPur, 1, 59, 44.1 candrarkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
LiPur, 1, 60, 22.2 harikeśaḥ purastād yo ṛkṣayoniḥ prakīrtyate //
LiPur, 1, 61, 8.2 manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ //
LiPur, 1, 61, 20.1 nakṣatraṛkṣanāminyo dākṣāyaṇyastu tāḥ smṛtāḥ /
LiPur, 1, 61, 21.1 somarkṣagrahasūryeṣu kīrtitāstvabhimāninaḥ /
LiPur, 1, 61, 36.1 prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit /
LiPur, 1, 72, 5.1 ṛkṣāṇi ca tadā tasya vāmasyaiva tu bhūṣaṇam /
Matsyapurāṇa
MPur, 4, 53.1 aśvaṛkṣamukhāḥ kecitkecit siṃhānanāstathā /
MPur, 54, 8.1 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet /
MPur, 54, 9.2 jaṅghe'bhipūjye varadāya caiva dve jānunī vāśvikumāraṛkṣe //
MPur, 54, 12.2 ṛkṣe'nurādhāsu ca mādhavāya namastathoraḥsthalameva pūjyam //
MPur, 54, 20.2 upoṣitenarkṣadineṣu bhaktyā saṃpūjanīyā dvijapuṃgavāḥ syuḥ //
MPur, 54, 28.1 bhuñjītātailalavaṇaṃ sarvarkṣeṣvapyupoṣitaḥ /
MPur, 55, 10.1 cakṣuḥsthalaṃ dhvāntavināśanāya jalādhiparkṣe paripūjanīyam /
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 64, 2.1 yadā śuklatṛtīyāyāmāṣāḍharkṣaṃ bhavetkvacit /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 64, 2.2 brahmarkṣaṃ vā mṛgarkṣaṃ vā hasto mūlamathāpi vā /
MPur, 68, 37.1 karturjanmadinarkṣaṃ ca tyaktvā sampūjayetsadā /
MPur, 69, 19.3 anyeṣvapi dinarkṣeṣu na śaktastvam upoṣitum //
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ /
MPur, 124, 33.1 bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ /
MPur, 124, 71.2 trayodaśārdhamṛkṣāṇāṃ madhye carati maṇḍalam //
MPur, 124, 72.1 muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran /
MPur, 124, 74.2 trayodaśānāṃ madhye tu ṛkṣāṇāṃ carate raviḥ /
MPur, 124, 74.3 muhūrtaistāni ṛkṣāṇi rātrau dvādaśabhiścaran //
MPur, 125, 5.1 yo'sau caturdaśarkṣeṣu śiśumāro vyavasthitaḥ /
MPur, 125, 36.2 grahannivṛttyā sūryāttu carate ṛkṣamaṇḍalam //
MPur, 128, 28.2 candra ṛkṣagrahāḥ sarve vijñeyāḥ sūryasambhavāḥ //
MPur, 128, 70.2 yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ //
MPur, 141, 42.1 amā vasetāmṛkṣe tu yadā candradivākarau /
MPur, 173, 7.2 yuktamṛkṣasahasreṇa samṛddhāmbudanāditam //
MPur, 174, 25.1 tamṛkṣapūgānugataṃ śiśirāṃśuṃ dvijeśvaram /
MPur, 176, 9.2 saumyastvaṃ sarvabhūtānāṃ timiraghnastvam ṛkṣarāṭ //
Suśrutasaṃhitā
Su, Sū., 29, 3.2 ṛkṣaṃ velā tithiś caiva nimittaṃ śakuno 'nilaḥ //
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Ka., 3, 38.2 yāmye sapitrye parivarjanīyā ṛkṣe narā marmasu ye ca daṣṭāḥ //
Sūryasiddhānta
SūrSiddh, 1, 24.1 graharkṣadevadaityādi sṛjato 'sya carācaram /
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 12, 91.2 sitārkatanayādīnāṃ sarvarkṣāṇāṃ tathā dhruva //
ViPur, 2, 8, 34.2 trayodaśārdham ṛkṣāṇām ahnā tu carate dvija /
ViPur, 2, 8, 34.3 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
ViPur, 2, 8, 38.1 trayodaśārdham ahnaiva ṛkṣāṇāṃ carate raviḥ /
ViPur, 2, 8, 38.2 muhūrtaistāvadṛkṣāṇi rātrau dvādaśabhiścaran //
ViPur, 2, 9, 15.1 kṛttikādiṣu ṛkṣeṣu viṣameṣvambu yaddivaḥ /
ViPur, 2, 9, 16.1 yugmarkṣeṣu tu yattoyaṃ patatyarkojjhitaṃ divaḥ /
ViPur, 2, 12, 2.1 vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa veginā /
ViPur, 2, 12, 25.1 graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
ViPur, 3, 11, 99.1 dināntasaṃdhyāṃ sūryeṇa pūrvāmṛkṣairyutāṃ budhaḥ /
ViPur, 3, 11, 113.2 punnāmarkṣe śubhe kāle jyeṣṭhayugmāsu rātriṣu //
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
ViPur, 3, 14, 9.1 vāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatām /
ViPur, 3, 14, 10.1 navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 5, 1, 20.1 graharkṣatārakācitragaganāgnijalānilāḥ /
ViPur, 5, 2, 12.1 graharkṣatārakāgarbhā dyaur asyākhilahaitukī /
ViPur, 5, 2, 14.2 graharkṣatārakācitraṃ vimānaśatasaṃkulam /
Viṣṇusmṛti
ViSmṛ, 77, 5.1 janmarkṣam //
Ṭikanikayātrā
Ṭikanikayātrā, 1, 6.1 janmarkṣodayalagne tad api yayor vā yiyāsataḥ praśne /
Ṭikanikayātrā, 9, 32.1 pātālarkṣe rāhuketavo pure 'retoyocchittiḥ sālapātaś ca kāryaḥ /
Ṭikanikayātrā, 9, 33.2 vigajaturaśastrānārtabhītāṃś ca hanyāc chubhatithidivasarkṣe hṛṣṭasainye viśet tu //
Abhidhānacintāmaṇi
AbhCint, 2, 22.1 dhiṣṇyamṛkṣamathāśvinyaśvakinī dasradevatā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 390.1 uḍu nakṣatramṛkṣaṃ bhaṃ doṣā naktaṃ niśā kṣapā /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 30.2 vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ //
BhāgPur, 2, 5, 11.2 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ //
BhāgPur, 2, 6, 14.2 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ //
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 10, 3, 1.3 yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam //
BhāgPur, 10, 3, 1.3 yarhyevājanajanmarkṣaṃ śāntarkṣagrahatārakam //
Garuḍapurāṇa
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 46, 27.2 ṛkṣaṃ caturguṇaṃ kṛtvā navabhirbhāgahāritam //
GarPur, 1, 59, 6.1 maitramṛkṣamanūrādhā jyeṣṭhā śākraṃ prakīrtitam /
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
GarPur, 1, 59, 9.2 pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam //
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
GarPur, 1, 59, 16.1 hastādipañcaṛkṣāṇi uttarātrayameva ca /
GarPur, 1, 60, 18.1 yasminṛkṣe vasadbhānustadāndi trīṇi mastake /
GarPur, 1, 60, 19.2 hṛdaye pañca ṛkṣāṇi ekaṃ nābhau pradāpayet //
GarPur, 1, 60, 20.1 ṛkṣamekaṃ nyasedguhye ekaikaṃ jānuke nyaset /
GarPur, 1, 60, 21.1 caraṇasyena ṛkṣeṇa alpāyurjāyate naraḥ /
GarPur, 1, 61, 3.1 triṣu triṣu ca ṛkṣeṣu aśvinyādi vadāmyaham /
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 113, 25.1 karmāṇyatra pradhānāni samyagṛkṣe śubhagrahe /
GarPur, 1, 116, 1.3 sarvamāsarkṣatithiṣu vāreṣu harirarcitaḥ //
GarPur, 1, 127, 1.2 māghamāse śuklapakṣe sūryarkṣeṇa yutā purā /
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
GarPur, 1, 146, 23.1 duṣṭāmānnair atiślaiṣmagrahair janmarkṣapīḍanāt /
Kṛṣiparāśara
KṛṣiPar, 1, 47.2 ārdrādīni ca ṛkṣāṇi vṛṣṭihetorviśodhayet //
KṛṣiPar, 1, 109.3 śobhane divase ṛkṣe kuddālaistolayettataḥ //
KṛṣiPar, 1, 242.2 mīnalagne śubhe ṛkṣe dhānyasthāpanamuttamam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 476.1 narkṣavṛkṣanadīnāmnīṃ nāntyaparvatanāmikām /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 16.1 śārdūlasiṃhaśarabharkṣatarakṣumukhyā ye 'nye prasahya vinihantyabhivartayanti /
Skandapurāṇa
SkPur, 9, 6.2 somasūryarkṣamālāya akṣasūtrakarāya ca //
SkPur, 9, 26.2 siṃhebhaśarabhākīrṇaṃ śārdūlarkṣamṛgākulam /
Ānandakanda
ĀK, 1, 3, 10.1 grahaṇe śivarātre ca janmarkṣe sumuhūrtake /
ĀK, 1, 7, 26.1 śubharkṣe sumuhūrte ca candratārābalānvite /
ĀK, 1, 15, 23.1 puṇyarkṣe brahmavṛkṣasya pallavāni samāharet /
ĀK, 1, 15, 92.2 śvetārkamūlaṃ puṣyarkṣe gṛhītvā kāṣṭhavarjitam //
ĀK, 1, 15, 239.1 kumāryā dalamādāya hastarkṣe sādhake'hani /
ĀK, 1, 15, 268.1 āṣāḍhe śuklapakṣe ca śubharkṣe śubhavāsare /
ĀK, 1, 15, 539.2 kuṭīṃ praviśya nivṛtāṃ puṇyarkṣe śubhavāsare //
ĀK, 1, 16, 2.1 samavetaḥ sādhakendraiḥ puṇyarkṣeṣvārabhecca tat /
ĀK, 1, 22, 49.1 palāśasya tu vandākaṃ hastarkṣe vidhināharet /
ĀK, 1, 22, 73.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 22, 75.2 palāśasya tu vandākaṃ hastarkṣe vidhināharet //
ĀK, 1, 23, 13.1 śubharkṣe śubhalagneṣu sumuhūrte suvāsare /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 61.1 tatra puṇyāsu tithiṣu puṇyarkṣe puṇyavāsare /
GokPurS, 4, 22.1 dadau muhūrte kalyāṇe svātyṛkṣe candravāsare /
GokPurS, 12, 34.1 phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha /
Haribhaktivilāsa
HBhVil, 1, 218.4 ṛkṣarāśivicāro vā na kartavyo manau priye //
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
HBhVil, 2, 102.2 graharkṣakaraṇādibhyo baliṃ dadyād yathoditam //
HBhVil, 4, 274.1 pīḍayanti na tatraiva grahā ṛkṣāṇi rāśayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 52.1 ṛkṣacandrārkavitataṃ tadeva ca nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 14, 10.2 na sūryo na grahāstatra na ṛkṣāṇi diśastathā //
SkPur (Rkh), Revākhaṇḍa, 48, 84.2 ṛkṣagrahādikaṃ sarvaṃ yaddṛśyaṃ tattvameva ca //
SkPur (Rkh), Revākhaṇḍa, 203, 4.1 tasyāṃ tithau ca hastarkṣaṃ sarvapāpapraṇāśanam /
Uḍḍāmareśvaratantra
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 3.14 puṣyarkṣe hastarkṣe vā strīpuṣpeṇa saha gorocanakaśmīrakuṅkumaśvetacandanaraktacandanakastūrīkarpūrahastimadena sahābhimantrya tilakaṃ kuryāt tadā strī kāmabāṇavimohitā vihvalā bhavati /
UḍḍT, 9, 15.2 puṣyarkṣayoge vihitaṃ dampatyor mohanaṃ param //