Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasaratnākara
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 26.2 śuklakṛṣṇakṛtāt pāpān mucyate abdasya parvabhiḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 4.1 kṛṣṇāyā goḥ sarūpavatsāyāḥ payasi kṛṣṇaṣaṣṭikānāṃ sthālīpākaṃ śrapayitvā kṛṣṇapañcamyām udite some tvam imā oṣadhīr ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
SVidhB, 3, 6, 12.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ śavād aṅgāram āhṛtya catuṣpathe bādhakam idhmam upasamādhāya vaibhītakena sruveṇa sarṣapatailenāhutisahasraṃ juhuyāt saṃmīlyena yatra vṛścaśabdaḥ syāt /
Vasiṣṭhadharmasūtra
VasDhS, 23, 46.1 māsasya kṛṣṇapakṣādau grāsān adyāccaturdaśa /
Āpastambaśrautasūtra
ĀpŚS, 19, 26, 15.0 kṛṣṇoṣṇīṣāḥ kṛṣṇavasanā nivītā ṛtvijaḥ pracaranti //
Arthaśāstra
ArthaŚ, 2, 12, 6.1 śaṅkhakarpūrasphaṭikanavanītakapotapārāvatavimalakamayūragrīvāvarṇāḥ sasyakagomedakaguḍamatsyaṇḍikāvarṇāḥ kovidārapadmapāṭalīkalāyakṣaumātasīpuṣpavarṇāḥ sasīsāḥ sāñjanā visrā bhinnāḥ śvetābhāḥ kṛṣṇāḥ kṛṣṇābhāḥ śvetāḥ sarve vā lekhābinducitrā mṛdavo dhmāyamānā na sphuṭanti bahuphenadhūmāśca rūpyadhātavaḥ //
ArthaŚ, 14, 3, 28.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śvapākīhastād vilekhāvalekhanaṃ krīṇīyāt //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 44.2 kṛṣṇakaṃsopacāraṃ ca paulomīṃ ca yaśasvinīm //
ArthaŚ, 14, 3, 49.1 caturbhaktopavāsī kṛṣṇacaturdaśyām asaṃkīrṇa ādahane baliṃ kṛtvaitena mantreṇa śavaśārikāṃ gṛhītvā pautrīpoṭṭalikaṃ badhnīyāt //
ArthaŚ, 14, 3, 58.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ bhagnasya puruṣasyāsthnā ṛṣabhaṃ kārayet abhimantrayeccaitena //
ArthaŚ, 14, 3, 69.1 kṛṣṇacaturdaśyāṃ śastrahatāyā goḥ kapilāyāḥ pittena rājavṛkṣamayīm amitrapratimām añjyāt andhīkaraṇam //
ArthaŚ, 14, 3, 70.1 caturbhaktopavāsī kṛṣṇacaturdaśyāṃ baliṃ kṛtvā śūlaprotasya puruṣasyāsthnā kīlakān kārayet //
ArthaŚ, 14, 3, 85.1 kṛṣṇacaturdaśyāṃ puṣyayoginyāṃ śuno lagnakasya yonau kālāyasīṃ mudrikāṃ preṣayet //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
Mahābhārata
MBh, 1, 1, 118.1 yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya /
MBh, 1, 1, 139.2 yātaṃ vārṣṇeyaṃ yatra tau kṛṣṇapārthau tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 148.3 śvetābhiṣekaḥ kṛṣṇokto vicitro bahuvistaraḥ /
MBh, 1, 2, 165.4 vyāsasya cāpyāgamanaṃ māhātmyaṃ kṛṣṇapārthayoḥ /
MBh, 1, 2, 182.1 yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt /
MBh, 1, 2, 191.3 kṛṣṇopanītāṃ yatrāsāvāyasīṃ pratimāṃ dṛḍhām /
MBh, 1, 39, 29.5 hrasvakaḥ kṛṣṇanayanastāmro varṇena śaunaka //
MBh, 1, 55, 42.6 vārṣṇeye nilayaṃ prāpte kṛṣṇadārān prarakṣya ca /
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 1, 99, 14.2 loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca //
MBh, 1, 115, 28.61 māsaiḥ ṣaḍbhir mahātmānaḥ sarve kṛṣṇaparāyaṇāḥ /
MBh, 1, 135, 4.1 kṛṣṇapakṣe caturdaśyāṃ rātrāvasya purocanaḥ /
MBh, 1, 137, 16.83 vimalaṃ kṛṣṇapakṣānte jagaccandram ivoditam /
MBh, 1, 190, 5.6 tata ājagmatustatra tau kṛṣṇadrupadāvubhau /
MBh, 1, 192, 7.57 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau /
MBh, 1, 199, 27.1 tataste pāṇḍavāstatra gatvā kṛṣṇapurogamāḥ /
MBh, 1, 210, 4.2 dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau //
MBh, 1, 210, 8.1 tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau /
MBh, 1, 212, 1.69 parvate tau vihṛtyaiva yatheṣṭaṃ kṛṣṇapāṇḍavau /
MBh, 1, 212, 1.200 kṛṣṇarāmāhukākrūrapradyumnaśinisatyakāḥ /
MBh, 1, 212, 1.376 sarvasīmantinīnāṃ tvaṃ śreṣṭhā kṛṣṇasahodare /
MBh, 1, 212, 7.2 subhadrāṃ kṛṣṇabhaginīṃ strībhiḥ parivṛtāṃ tadā /
MBh, 1, 213, 20.31 sākṣācchriyam amanyanta pārthāḥ kṛṣṇasahodarām /
MBh, 1, 214, 21.2 yathādeśaṃ yathāprīti cikrīḍuḥ kṛṣṇapārthayoḥ /
MBh, 1, 214, 31.3 jagāma tau kṛṣṇapārthau didhakṣan khāṇḍavaṃ vanam //
MBh, 1, 215, 3.1 evam uktau tam abrūtāṃ tatastau kṛṣṇapāṇḍavau /
MBh, 1, 215, 11.146 kṛṣṇapārthāvupāgamya yam arthaṃ tvabhyabhāṣata /
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 217, 1.24 naranārāyaṇau yau tu dvāpare kṛṣṇaphalgunau /
MBh, 1, 218, 20.2 prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau //
MBh, 1, 218, 24.2 kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrchitaujasaḥ //
MBh, 1, 218, 35.2 āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ //
MBh, 1, 218, 37.2 kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ //
MBh, 1, 219, 5.1 adṛśyan rākṣasāstatra kṛṣṇacakravidāritāḥ /
MBh, 1, 219, 9.2 vijetā nābhavat kaścit kṛṣṇapāṇḍavayor mṛdhe //
MBh, 1, 219, 11.2 babhūvāvasthitaḥ prītaḥ praśaṃsan kṛṣṇapāṇḍavau //
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 219, 34.1 tāṃ sa kṛṣṇārjunakṛtāṃ sudhāṃ prāpya hutāśanaḥ /
MBh, 1, 219, 39.5 dadāha kṛṣṇapārthābhyāṃ rakṣitaḥ pākaśāsanāt //
MBh, 2, 19, 23.2 rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ //
MBh, 2, 22, 14.1 yaḥ sa sodaryavānnāma dviyodhaḥ kṛṣṇasārathiḥ /
MBh, 2, 22, 15.1 bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ /
MBh, 2, 39, 5.1 bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ /
MBh, 2, 42, 59.1 kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau /
MBh, 2, 60, 24.1 sa tāṃ parāmṛśya sabhāsamīpam ānīya kṛṣṇām atikṛṣṇakeśīm /
MBh, 3, 23, 21.1 alaṃ kṛṣṇāvamanyainaṃ sādhu yatnaṃ samācara /
MBh, 3, 82, 84.1 kṛṣṇaśuklāvubhau pakṣau gayāyāṃ yo vasen naraḥ /
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 224, 16.1 tāṃ kṛṣṇāṃ kṛṣṇamahiṣī cakārābhipradakṣiṇam /
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 47, 28.2 vigāhitā kṛṣṇasamaḥ kṛtāstras tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 49, 23.1 kṛṣṇadvitīyo vikramya tuṣṭyarthaṃ jātavedasaḥ /
MBh, 5, 49, 40.1 yaḥ kṛṣṇasadṛśo vīrye yudhiṣṭhirasamo dame /
MBh, 5, 54, 5.2 kṛṣṇapradhānāḥ saṃhatya paryupāsanta bhārata //
MBh, 5, 58, 2.2 śṛṇu rājan yathā dṛṣṭau mayā kṛṣṇadhanaṃjayau /
MBh, 5, 61, 8.1 yat khāṇḍavaṃ dāhayatā kṛtaṃ hi kṛṣṇadvitīyena dhanaṃjayena /
MBh, 5, 87, 6.1 kṛṣṇasaṃmānanārthaṃ ca nagaraṃ samalaṃkṛtam /
MBh, 5, 92, 28.2 samprākampata harṣeṇa kṛṣṇāgamanakāṅkṣayā //
MBh, 5, 92, 37.2 kṛṣṇārthe kalpitaṃ tatra dhṛtarāṣṭrasya śāsanāt //
MBh, 5, 123, 12.1 anutiṣṭha mahāprājña kṛṣṇabhīṣmau yad ūcatuḥ /
MBh, 5, 123, 15.1 etaccaiva mataṃ satyaṃ suhṛdoḥ kṛṣṇabhīṣmayoḥ /
MBh, 5, 127, 36.2 āhatustāta tat satyam ajeyau kṛṣṇapāṇḍavau //
MBh, 6, 2, 21.1 śvetalohitaparyantāḥ kṛṣṇagrīvāḥ savidyutaḥ /
MBh, 6, 3, 31.1 māṃsavarṣaṃ punastīvram āsīt kṛṣṇacaturdaśīm /
MBh, 6, 41, 28.2 kiṃ bhīmaḥ samaraślāghī kiṃ nu kṛṣṇārjunāviti //
MBh, 6, 51, 16.2 na sma vivyathate rājan kṛṣṇatulyaparākramaḥ //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 91, 74.1 etasminn eva kāle tu pāṇḍavaḥ kṛṣṇasārathiḥ /
MBh, 7, 16, 4.2 mātiśaṅkīr vaco mahyam ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 22, 20.1 śvetāstu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ /
MBh, 7, 33, 2.2 naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān //
MBh, 7, 48, 37.2 kṛṣṇārjunasamaḥ kārṣṇiḥ śakrasadma gato dhruvam //
MBh, 7, 57, 19.1 tataḥ kṛṣṇavacaḥ śrutvā saṃspṛśyāmbho dhanaṃjayaḥ /
MBh, 7, 58, 1.2 tayoḥ saṃvadator eva kṛṣṇadārukayostadā /
MBh, 7, 62, 19.1 yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau /
MBh, 7, 64, 33.2 avākiran bāṇajālaistataḥ kṛṣṇadhanaṃjayau //
MBh, 7, 66, 4.2 tathā kṛṣṇasamaścaiva satyam etad bravīmi te //
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 68, 54.1 sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ /
MBh, 7, 75, 22.2 tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ //
MBh, 7, 76, 15.2 jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau //
MBh, 7, 76, 32.1 lohitākṣau mahābāhū saṃyattau kṛṣṇapāṇḍavau /
MBh, 7, 76, 38.1 kṛṣṇapārthau maheṣvāsau vyatikramyātha te sutaḥ /
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 78, 24.3 bhūya evābhyavarṣacca samare kṛṣṇapāṇḍavau //
MBh, 7, 78, 45.1 tāvakā rathinastatra dṛṣṭvā kṛṣṇadhanaṃjayau /
MBh, 7, 85, 44.2 tathā tvam api vārṣṇeya kṛṣṇatulyaparākramaḥ //
MBh, 7, 87, 8.1 priye hi tava vartete bhrātarau kṛṣṇapāṇḍavau /
MBh, 7, 89, 20.1 akṣatau saṃyuge tatra praviṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 89, 38.1 saṃmūḍho 'smi bhṛśaṃ tāta śrutvā kṛṣṇadhanaṃjayau /
MBh, 7, 105, 12.1 tad garīyastaraṃ manye yatra kṛṣṇadhanaṃjayau /
MBh, 7, 106, 17.3 iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau //
MBh, 7, 107, 36.2 atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau //
MBh, 7, 115, 3.2 sahitaḥ kṛṣṇabhīmābhyāṃ śinīnām ṛṣabheṇa ca //
MBh, 7, 118, 19.1 tataḥ sa sarvasenāyāṃ janaḥ kṛṣṇadhanaṃjayau /
MBh, 7, 120, 79.2 pṛthak pṛthaṅ mahārāja kṛṣṇapārthāvavidhyatām //
MBh, 7, 127, 2.2 paśya kṛṣṇasahāyena pāṇḍavena kirīṭinā /
MBh, 7, 131, 14.1 śape 'haṃ kṛṣṇacaraṇair iṣṭāpūrtena caiva ha /
MBh, 7, 133, 30.1 so 'ham adya raṇe yattaḥ sahitau kṛṣṇapāṇḍavau /
MBh, 7, 133, 33.3 daṃśitānām api raṇe ajeyau kṛṣṇapāṇḍavau //
MBh, 7, 157, 23.1 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ /
MBh, 7, 157, 23.1 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ /
MBh, 7, 157, 23.1 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ /
MBh, 7, 164, 105.1 tasya tad vacanaṃ śrutvā kṛṣṇavākyapracoditaḥ /
MBh, 8, 17, 94.3 gṛhaṃ vā gaccha mādreya yatra vā kṛṣṇaphalgunau //
MBh, 8, 24, 128.1 yathā śalyādya karṇo 'yaṃ śvetāśvaṃ kṛṣṇasārathim /
MBh, 8, 30, 29.1 tatra sma rākṣasī gāti sadā kṛṣṇacaturdaśīm /
MBh, 8, 31, 15.1 samuccitās tava sutaiḥ kṛṣṇārjunajighāṃsavaḥ /
MBh, 8, 31, 38.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 40, 86.2 haṃsavarṇāḥ praviviśur vahantaḥ kṛṣṇapāṇḍavau //
MBh, 8, 40, 112.2 saṃchāditau rathasthau tāv ubhau kṛṣṇadhanaṃjayau //
MBh, 8, 42, 44.1 dṛṣṭvāyāntau mahāvīryāv ubhau kṛṣṇadhanaṃjayau /
MBh, 8, 49, 113.1 iti kṛṣṇavacaḥ śrutvā dharmarājo yudhiṣṭhiraḥ /
MBh, 8, 50, 1.2 iti sma kṛṣṇavacanāt pratyuccārya yudhiṣṭhiram /
MBh, 8, 57, 14.1 ayaṃ sa ratha āyāti śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 57, 41.1 atoṣayat pāṇḍaveyo hutāśaṃ kṛṣṇadvitīyo 'tirathas tarasvī /
MBh, 8, 57, 47.1 tam īdṛśaṃ vīryaguṇopapannaṃ kṛṣṇadvitīyaṃ varaye raṇāya /
MBh, 8, 63, 78.1 iti kṛṣṇavacaḥ śrutvā prahasan kapiketanaḥ /
MBh, 8, 69, 27.2 kṛṣṇārjunābhyāṃ vīrābhyām anumanya tataḥ priyam //
MBh, 9, 15, 3.2 nivāryamāṇā bhīmena paśyatoḥ kṛṣṇapārthayoḥ //
MBh, 9, 44, 52.2 ananto dvādaśabhujastathā kṛṣṇopakṛṣṇakau //
MBh, 12, 1, 13.2 vijiteyaṃ mahī kṛtsnā kṛṣṇabāhubalāśrayāt /
MBh, 12, 53, 18.2 bhūtānīva samastāni yayuḥ kṛṣṇaniveśanam //
MBh, 12, 236, 13.1 kṛṣṇapakṣe pibantyeke bhuñjate ca yathākramam /
MBh, 12, 334, 12.3 ṛṣīṇāṃ pāṇḍavānāṃ ca śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 11.2 ṛṣimadhye mahābhāgaḥ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ //
MBh, 12, 336, 60.1 ṛṣīṇāṃ saṃnidhau rājañ śṛṇvatoḥ kṛṣṇabhīṣmayoḥ /
MBh, 13, 87, 18.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
MBh, 13, 92, 19.1 māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai /
MBh, 13, 126, 45.1 tato munigaṇāḥ sarve praśritāḥ kṛṣṇasaṃnidhau /
MBh, 13, 154, 34.1 satkṛtya te tāṃ saritaṃ tataḥ kṛṣṇamukhā nṛpāḥ /
MBh, 14, 14, 12.2 abhyanujñāpya rājānaṃ tathobhau kṛṣṇaphalgunau /
MBh, 14, 15, 5.1 indraprasthe mahātmānau remāte kṛṣṇapāṇḍavau /
MBh, 14, 51, 4.1 tatastau ratham āsthāya prayātau kṛṣṇapāṇḍavau /
MBh, 14, 58, 14.1 tadā ca kṛṣṇasāṃnidhyam āsādya bharatarṣabha /
MBh, 15, 36, 18.2 subhadrā kṛṣṇabhaginī taccāpi viditaṃ mama //
MBh, 16, 6, 10.1 rāmakṛṣṇamahāgrāhāṃ dvārakāsaritaṃ tadā /
MBh, 16, 9, 14.2 na ceha sthātum icchāmi loke kṛṣṇavinākṛtaḥ //
Manusmṛti
ManuS, 3, 276.1 kṛṣṇapakṣe daśamyādau varjayitvā caturdaśīm /
ManuS, 4, 98.2 vedāṅgāni ca sarvāṇi kṛṣṇapakṣeṣu saṃpaṭhet //
Rāmāyaṇa
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Su, 17, 15.2 parayā mṛjayā hīnāṃ kṛṣṇapakṣe niśām iva //
Rām, Yu, 80, 55.1 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm /
Agnipurāṇa
AgniPur, 12, 6.2 kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ //
AgniPur, 12, 45.1 kṛṣṇapautraṃ dvārakāto duhitā bāṇamantriṇaḥ /
AgniPur, 13, 1.2 bhārataṃ sampravakṣyāmi kṛṣṇamāhātmyalakṣaṇam /
AgniPur, 13, 25.1 subhadrā kṛṣṇabhaginī arjunātsamajījanat /
AgniPur, 14, 4.1 kṛṣṇokto 'thārjuno 'yudhyadrathastho vādyaśabdavān /
AgniPur, 15, 9.1 vyāsenāśvāsito mene balaṃ me kṛṣṇasannidhau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 83.1 dhūpayed garbhasaṅge tu yoniṃ kṛṣṇāhikañcukaiḥ /
AHS, Utt., 4, 9.2 śuklatrayodaśīkṛṣṇadvādaśyor dānavā grahāḥ //
AHS, Utt., 35, 28.2 yathāsau nābhijānāti raṇe kṛṣṇaparājayam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 207.1 kṛṣṇapakṣakṣapākālī praṇādaparihāriṇī /
BKŚS, 18, 562.1 ekadā kṛṣṇaśarvaryāṃ paśyāmi sma śiloccayam /
BKŚS, 20, 162.2 jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau //
Divyāvadāna
Divyāv, 2, 606.0 tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ //
Divyāv, 2, 611.0 bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ //
Divyāv, 2, 616.0 atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Harivaṃśa
HV, 29, 40.1 sa kṛṣṇahastāt samprāpya maṇiratnaṃ syamantakam /
Harṣacarita
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kumārasaṃbhava
KumSaṃ, 3, 46.2 kaṇṭhaprabhāsaṅgaviśeṣanīlāṃ kṛṣṇatvacaṃ granthimatīṃ dadhānam //
Kūrmapurāṇa
KūPur, 1, 25, 22.1 sa tān suparṇo balavān kṛṣṇatulyaparākramaḥ /
KūPur, 1, 25, 35.1 śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam /
KūPur, 1, 37, 5.1 kṛṣṇapakṣe caturdaśyāṃ snātvā saṃtarpayecchuciḥ /
KūPur, 2, 14, 60.2 vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam //
KūPur, 2, 14, 74.2 tisro 'ṣṭakāḥ samākhyātāḥ kṛṣṇapakṣe tu sūribhiḥ //
KūPur, 2, 20, 3.1 pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
KūPur, 2, 26, 29.1 yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
KūPur, 2, 26, 30.1 kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
KūPur, 2, 26, 32.1 dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
KūPur, 2, 26, 32.1 dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
KūPur, 2, 33, 97.1 kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
KūPur, 2, 33, 97.1 kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
KūPur, 2, 33, 99.1 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
KūPur, 2, 39, 68.1 kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
KūPur, 2, 39, 72.1 kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
KūPur, 2, 39, 79.2 kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
KūPur, 2, 39, 94.2 śrāvaṇe māsi samprāpte kṛṣṇapakṣe caturdaśī //
KūPur, 2, 44, 99.1 tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ /
Liṅgapurāṇa
LiPur, 1, 2, 46.1 kṛṣṇatve dvārakāyāṃ tu nilayo mādhavasya tu /
LiPur, 1, 24, 139.2 manvādikṛṣṇaparyantamaṣṭāviṃśad yugakramāt //
LiPur, 1, 56, 10.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya ca //
LiPur, 1, 68, 20.2 durjayaḥ kṛṣṇaputrastu babhūvāmitrakarśanaḥ //
LiPur, 1, 69, 65.1 kṛṣṇaputrāḥ samākhyātāḥ kṛṣṇena sadṛśāḥ sutāḥ /
LiPur, 1, 83, 7.1 kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī /
LiPur, 1, 83, 7.1 kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī /
LiPur, 2, 6, 35.1 kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ /
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 50, 36.2 kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam //
Matsyapurāṇa
MPur, 7, 60.1 nūnam etat pariṇatam adhunā kṛṣṇapūjanāt /
MPur, 53, 34.2 sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam //
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 141, 78.2 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 142, 6.2 kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
Narasiṃhapurāṇa
NarasiṃPur, 1, 11.2 kṛṣṇāśritāḥ kathāḥ sarve parasparam athābruvan //
Suśrutasaṃhitā
Su, Utt., 60, 18.1 kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
Viṣṇupurāṇa
ViPur, 1, 9, 141.1 rāghavatve 'bhavat sītā rukmiṇī kṛṣṇajanmani /
ViPur, 2, 6, 39.2 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
ViPur, 2, 11, 22.2 kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ //
ViPur, 2, 11, 23.1 pītaṃ taṃ dvikalaṃ somaṃ kṛṣṇapakṣakṣaye dvija /
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
ViPur, 5, 6, 44.2 kṛṣṇarāmau mudā yuktau gopālaiśceratuḥ saha //
ViPur, 5, 7, 22.2 tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ //
ViPur, 5, 7, 34.2 mūrcchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā //
ViPur, 5, 9, 14.2 jitavānkṛṣṇapakṣīyairgopairanye parājitāḥ //
ViPur, 5, 11, 3.2 kṛṣṇāśrayabalādhmāto mahabhaṅgamacīkarat //
ViPur, 5, 13, 24.1 gopyaśca vṛndaśaḥ kṛṣṇaceṣṭāsvāyattamūrtayaḥ /
ViPur, 5, 13, 28.2 gopī bravīti caivānyā kṛṣṇalīlānukāriṇī //
ViPur, 5, 13, 29.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāstadā /
ViPur, 5, 13, 41.1 nivṛttāstāstato gopyo nirāśāḥ kṛṣṇadarśane /
ViPur, 5, 14, 9.1 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
ViPur, 5, 16, 10.1 keśino vadanaṃ tena viśatā kṛṣṇabāhunā /
ViPur, 5, 16, 14.1 vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
ViPur, 5, 17, 1.3 kṛṣṇasaṃdarśanākāṅkṣī prayayau nandagokulam //
ViPur, 5, 18, 12.1 tataḥ prabhāte vimale kṛṣṇarāmau mahāmatī /
ViPur, 5, 18, 31.1 eṣa kṛṣṇarathasyoccaiścakrareṇurnirīkṣyatām /
ViPur, 5, 18, 54.2 tataḥ kṛṣṇācyutānantaviṣṇusaṃjñābhirīḍyase //
ViPur, 5, 19, 17.2 kṛṣṇarāmau mudā yuktau mālākāragṛhaṃ gatau //
ViPur, 5, 20, 69.1 vavalgatustadā raṅge kṛṣṇasaṃkarṣaṇāvubhau /
ViPur, 5, 22, 11.2 yadubhirmāgadho rājā cakre kṛṣṇapurogamaiḥ //
ViPur, 5, 27, 20.2 taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ //
ViPur, 5, 27, 20.2 taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ //
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
ViPur, 5, 33, 15.1 tadbhasmasparśasambhūtatāpaḥ kṛṣṇāṅgasaṃgamāt /
ViPur, 5, 33, 16.2 vaiṣṇavena jvareṇāśu kṛṣṇadehānnirākṛtaḥ //
ViPur, 5, 33, 26.2 kṛṣṇahuṃkāranirdhūtaśaktiścāpayayau guhaḥ //
ViPur, 5, 33, 28.2 bāṇastatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha //
ViPur, 5, 37, 36.2 prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvija //
ViPur, 5, 38, 1.2 arjuno 'pi tadānviṣya kṛṣṇarāmakalevare /
ViPur, 5, 38, 6.1 dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ /
ViPur, 5, 38, 58.1 yaccāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
ViPur, 6, 4, 13.2 kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare //
Viṣṇusmṛti
ViSmṛ, 73, 2.1 dvitīye 'hni śuklapakṣasya pūrvāhṇe kṛṣṇapakṣasyāparāhṇe viprān susnātān svācāntān yathābhūyo vayaḥkrameṇa kuśottareṣv āsaneṣūpaveśayet //
ViSmṛ, 73, 8.1 āgrahāyaṇyā ūrdhvaṃ kṛṣṇāṣṭakāsu ca krameṇaiva prathamamadhyamottamapañcakaiḥ //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
ViSmṛ, 90, 19.1 pauṣyāṃ samatītāyāṃ kṛṣṇapakṣadvādaśyāṃ sopavāsas tilaiḥ snātas tilodakaṃ dattvā tilair vāsudevam abhyarcya tān eva hutvā dattvā bhuktvā ca pāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 217.1 amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam /
YāSmṛ, 3, 195.2 dhūmaṃ niśāṃ kṛṣṇapakṣaṃ dakṣiṇāyanam eva ca //
Abhidhānacintāmaṇi
AbhCint, 2, 118.2 bhavānī kṛṣṇamainākasvasā menādrijeśvarā //
Bhairavastava
Bhairavastava, 1, 10.1 vasurasapauṣe kṛṣṇadaśamyām abhinavaguptaḥ stavam imam akarot /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 5.2 yat kṛtaḥ kṛṣṇasampraśno yenātmā suprasīdati //
BhāgPur, 1, 5, 26.1 tatrānvahaṃ kṛṣṇakathāḥ pragāyatām anugraheṇāśṛṇavaṃ manoharāḥ /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 7, 12.2 saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam //
BhāgPur, 1, 7, 42.2 nirīkṣya kṛṣṇāpakṛtaṃ guroḥ sutaṃ vāmasvabhāvā kṛpayā nanāma ca //
BhāgPur, 1, 9, 47.2 tataste kṛṣṇahṛdayāḥ svāśramān prayayuḥ punaḥ //
BhāgPur, 1, 12, 4.3 niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā //
BhāgPur, 1, 13, 11.1 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ /
BhāgPur, 1, 14, 33.1 api svastyāsate sarve rāmakṛṣṇabhujāśrayāḥ /
BhāgPur, 1, 15, 1.2 evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātrā rājñā vikalpitaḥ /
BhāgPur, 1, 15, 1.3 nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ //
BhāgPur, 1, 15, 28.2 evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruham /
BhāgPur, 1, 15, 49.2 kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau //
BhāgPur, 1, 16, 5.4 tat kathyatāṃ mahābhāga yadi kṛṣṇakathāśrayam //
BhāgPur, 1, 16, 15.2 pragīyamāṇaṃ ca yaśaḥ kṛṣṇamāhātmyasūcakam //
BhāgPur, 1, 17, 12.2 mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām //
BhāgPur, 1, 19, 5.2 kṛṣṇāṅghrisevām adhimanyamāna upāviśat prāyam amartyanadyām //
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 2, 3, 15.2 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade //
BhāgPur, 2, 4, 3.2 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ //
BhāgPur, 2, 8, 6.1 dhautātmā puruṣaḥ kṛṣṇapādamūlaṃ na muñcati /
BhāgPur, 3, 1, 32.2 yaḥ kṛṣṇapādāṅkitamārgapāṃsuṣv aceṣṭata premavibhinnadhairyaḥ //
BhāgPur, 3, 2, 4.1 sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghrisudhayā bhṛśam /
BhāgPur, 3, 2, 7.2 kṛṣṇadyumaṇi nimloce gīrṇeṣv ajagareṇa ha /
BhāgPur, 3, 2, 20.1 tathaiva cānye naralokavīrā ya āhave kṛṣṇamukhāravindam /
BhāgPur, 3, 4, 24.2 viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe //
BhāgPur, 3, 5, 10.2 atṛpnuma kṣullasukhāvahānāṃ teṣām ṛte kṛṣṇakathāmṛtaughāt //
BhāgPur, 3, 15, 20.2 yeṣāṃ bṛhatkaṭitaṭāḥ smitaśobhimukhyaḥ kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ //
BhāgPur, 4, 12, 22.1 taṃ kṛṣṇapādābhiniviṣṭacetasaṃ baddhāñjaliṃ praśrayanamrakandharam /
BhāgPur, 4, 12, 38.1 ityuttānapadaḥ putro dhruvaḥ kṛṣṇaparāyaṇaḥ /
BhāgPur, 10, 1, 12.1 etadanyacca sarvaṃ me mune kṛṣṇaviceṣṭitam /
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
BhāgPur, 10, 3, 11.2 kṛṣṇāvatārotsavasambhramo 'spṛśanmudā dvijebhyo 'yutamāpluto gavām //
BhāgPur, 10, 3, 49.1 tāḥ kṛṣṇavāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ /
BhāgPur, 11, 1, 8.3 vipraśāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇacetasām //
BhāgPur, 11, 2, 1.3 avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsanalālasaḥ //
BhāgPur, 11, 3, 29.1 evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam /
BhāgPur, 11, 5, 21.2 kṛṣṇājinopavītākṣān bibhrad daṇḍakamaṇḍalū //
BhāgPur, 11, 6, 4.1 dvārakām upasaṃjagmuḥ sarve kṛṣṇadidṛkṣavaḥ /
Bhāratamañjarī
BhāMañj, 1, 1331.1 iti kṛṣṇārjunau tatra yācitau kṛṣṇavartmanā /
BhāMañj, 1, 1363.2 kṛṣṇārjunābhyāmabhitaḥ khaṇḍitāḥ śaramaṇḍalaiḥ //
BhāMañj, 1, 1392.2 bhaviṣyatyakṣayā prītiḥ kṛṣṇapāṇḍusutena te //
BhāMañj, 1, 1393.2 tato vahniṃ samāmantrya nirvṛtau kṛṣṇapāṇḍavau //
BhāMañj, 5, 114.1 sa yudhiṣṭhiramabhyetya kṛṣṇabhīmadhanaṃjayaiḥ /
BhāMañj, 5, 308.2 na kṛṣṇakṛṣṇakarmānamāsādyaivaṃ bhaviṣyati //
BhāMañj, 5, 368.1 bhāratīṃ bhāratahitāmakṛṣṇāṃ kṛṣṇabhāṣitām /
BhāMañj, 5, 463.1 ityuktvā kauravaḥ kṛṣṇagrahaṇe jātaniścayaḥ /
BhāMañj, 5, 523.2 kṛṣṇārjunopadiṣṭāni sādaraṃ bhejire narāḥ //
BhāMañj, 5, 539.3 tasyopari paridraṣṭā pārtho 'bhūtkṛṣṇapālitaḥ //
BhāMañj, 5, 554.1 tamūcatuḥ krudhā tāmranetrau kṛṣṇadhanaṃjayau /
BhāMañj, 6, 326.1 devau kṛṣṇārjunāvetau na jeyau tridaśairapi /
BhāMañj, 6, 441.1 etadākarṇya kṛṣṇoktaṃ babhāṣe pāṇḍavāgrajaḥ /
BhāMañj, 6, 454.1 bhīṣmo 'pi tam anādṛtya viddhvā kṛṣṇārjunau śaraiḥ /
BhāMañj, 7, 258.1 kṛṣṇājñayā japaparo vidhivatparikalpite /
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 442.2 tasya nādaṃ parijñāya dūrātkṛṣṇadhanaṃjayau //
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 7, 763.2 nyavārayatkṛṣṇagirā bhīmasenaḥ sahānujaiḥ //
BhāMañj, 7, 781.2 vīrau citrojjvalau hṛṣṭau tasthatuḥ kṛṣṇapāṇḍavau //
BhāMañj, 7, 792.2 vīrau kṛṣṇārjunāvetau naranārāyaṇāvṛṣī //
BhāMañj, 8, 197.1 tataḥ kṛṣṇārjunau vidhyankāladaṇḍopamaiḥ śaraiḥ /
BhāMañj, 10, 6.2 kṛṣṇapradhānaiḥ sahitastaṃ deśaṃ tūrṇamāyayau //
BhāMañj, 10, 23.1 kṛṣṇavākyātsa saṃnaddho gadāpāṇirvṛkodaraḥ /
BhāMañj, 10, 26.1 sa pūjitaḥ kṛṣṇamukhyaiḥ pārthaiḥ śaśiśatadyutiḥ /
BhāMañj, 10, 102.1 tataḥ kṛṣṇamunau prāpte kuruveśma harirnṛpam /
BhāMañj, 12, 15.2 bhīmaṃ māyāmayaṃ paścātkṛṣṇabuddhyā vivardhitam //
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 256.2 ukte pitāmaheneti kṛṣṇavākyādyudhiṣṭhiraḥ //
BhāMañj, 13, 1726.1 kṛṣṇaprabhāvaṃ pṛṣṭo 'tha rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1767.1 etatkṛṣṇavacaḥ śrutvā pārthaḥ śāntanavātpunaḥ /
BhāMañj, 13, 1780.1 atha kṛṣṇābhyanujñāto nistaraṅga ivodadhiḥ /
Garuḍapurāṇa
GarPur, 1, 52, 16.2 upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ //
GarPur, 1, 99, 1.3 amāvasyāṣṭakāvṛddhikṛṣṇapakṣāyanadvayam //
GarPur, 1, 129, 4.2 kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā //
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 144, 1.2 harivaṃśaṃ pravakṣyāmi kṛṣṇamāhātmyamuttamam /
GarPur, 1, 145, 17.2 kṛṣṇadvitīyo bībhatsur atarpayata vīryavān //
Gītagovinda
GītGov, 1, 31.1 vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām /
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
Hitopadeśa
Hitop, 2, 121.4 tayoś cāpatyāni tatkoṭarāvasthitena kṛṣṇasarpeṇa khāditāni /
Hitop, 3, 102.23 athaikadā kṛṣṇacaturdaśyāṃ rātrau sa rājā sakaruṇakrandanadhvaniṃ śuśrāva /
Kathāsaritsāgara
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 5, 2, 140.1 kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau /
KSS, 5, 2, 180.1 niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān /
KSS, 5, 2, 215.2 sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham //
KSS, 5, 2, 235.2 aśokadatte sā bhūyo 'pyagāt kṛṣṇacaturdaśī //
Mukundamālā
MukMā, 1, 18.2 antarjyotirameyamekamamṛtaṃ kṛṣṇākhyamāpīyatāṃ yatpītaṃ paramauṣadhaṃ vitanute nirvāṇamātyantikam //
MukMā, 1, 21.2 kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
MukMā, 1, 33.2 astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam //
Rasaratnākara
RRĀ, Ras.kh., 3, 19.2 kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet //
RRĀ, Ras.kh., 4, 25.2 mṛtaṃ kāntaṃ kṛṣṇatilāṃstriphalāṃ cūrṇayetsamam //
RRĀ, V.kh., 1, 46.2 kṛṣṇapakṣe puṣpavatī sā nārī kākinī smṛtā //
RRĀ, V.kh., 20, 95.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /
Rasārṇava
RArṇ, 2, 17.2 kṛṣṇapakṣe ṛtumatī sā nārī kākiṇī smṛtā //
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 180.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /
RArṇ, 18, 166.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
RArṇ, 18, 202.1 kṛṣṇapakṣe bhavedyasyā yuvatyāḥ puṣpadarśanam /
Skandapurāṇa
SkPur, 9, 5.2 kṛṣṇājinottarīyāya sarpamekhaline tathā //
SkPur, 14, 9.2 namo yajñaśirohartre kṛṣṇakeśāpahāriṇe //
Tantrasāra
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 15.0 tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate //
TantraS, 6, 22.0 tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntam //
Tantrāloka
TĀ, 6, 92.2 vyākhyātaḥ kṛṣṇapakṣo yastatra prāṇagataḥ śaśī //
Vetālapañcaviṃśatikā
VetPV, Intro, 30.1 rājñā nirjanaṃ kṛtam yoginoktam deva asyāṃ kṛṣṇacaturdaśyāṃ godānadītīre mahāśmaśāne mantrasādhanaṃ kariṣyāmi //
Ānandakanda
ĀK, 1, 12, 10.1 niśi kṛṣṇacaturdaśyāmajasraṃ snāpayecchivam /
ĀK, 1, 12, 190.2 kṛṣṇadhātrīphalānyeva santi tāni ca bhakṣayet //
ĀK, 1, 15, 73.1 trayodaśyāṃ kṛṣṇapakṣe pañcamyāṃ vā yathāvidhi /
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 15, 193.2 vasante kṛṣṇapañcamyāṃ kṛṣṇāmbaradharaḥ śuciḥ //
ĀK, 1, 15, 355.5 phālgune kṛṣṇapakṣasya caturdaśyāṃ ca sādhakaḥ /
ĀK, 1, 19, 12.2 dvitīyaḥ kṛṣṇapakṣaḥ syāddvābhyāṃ māsastu jāyate //
ĀK, 1, 23, 359.2 kṛṣṇapakṣe tu pañcamyāṃ raktamālyaudanena tu //
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
Āryāsaptaśatī
Āsapt, 2, 119.2 āsaktakṛṣṇacaraṇaḥ śakaṭa iva prakaṭitakṣīraḥ //
Caurapañcaśikā
CauP, 1, 39.1 adyāpi tāṃ na khalu vedmi kim īśapatnī śāpaṃ gatā surapater atha kṛṣṇalakṣmī /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 52.1 kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā /
Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 27.1 mūrtyāvirbhāvanaṃ mūrtipratiṣṭhā kṛṣṇamandiram /
HBhVil, 1, 28.1 kṛpayā kṛṣṇadevasya tadbhaktajanasaṅgataḥ /
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 1, 156.1 mantrās tu kṛṣṇadevasya sākṣād bhagavato hareḥ /
HBhVil, 1, 157.3 viśeṣāt kṛṣṇamanavo bhogamokṣaikasādhanam //
HBhVil, 1, 220.2 atha kṛṣṇamanūn vakṣye dṛṣṭādṛṣṭaphalapradān /
HBhVil, 1, 238.1 balitvāt kṛṣṇamantrāṇāṃ saṃskārāpekṣaṇaṃ nahi /
HBhVil, 3, 8.1 bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde /
HBhVil, 3, 49.3 yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param //
HBhVil, 3, 54.3 so 'py aśeṣaḥ kṣayaṃ yāti smṛtvā kṛṣṇāṅghripaṅkajam //
HBhVil, 3, 56.2 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yair iha /
HBhVil, 3, 85.1 kṛṣṇasmaraṇamāhātmyamahābdhir dustaro dhiyā /
HBhVil, 3, 152.2 kīrtayan kṛṣṇanāmāni tīrthaṃ gacched anantaram //
HBhVil, 3, 153.3 svastikādyāsanaṃ baddhvā dhyātvā kṛṣṇapādāmbujam //
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 267.1 darbhapāṇiḥ kṛtaprāṇāyāmaḥ kṛṣṇapadāmbujam /
HBhVil, 3, 288.1 lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ /
HBhVil, 3, 317.1 mūlamantram athoccārya dhyāyan kṛṣṇāṅghripaṅkaje /
HBhVil, 3, 333.2 aṣṭottaraśataṃ kṛṣṇottamāṅge tarpayet kṛtī //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 50.2 kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam /
HBhVil, 4, 53.2 bhūpa vandanamālāṃ tu kurute kṛṣṇaveśmani /
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
HBhVil, 4, 107.2 kṛṣṇapādābjato gaṅgāṃ patantīṃ mūrdhni cintayet //
HBhVil, 4, 236.1 yo dhārayet kṛṣṇapurīsamudbhavāṃ sadā pavitrāṃ kalikilbiṣāpahām /
HBhVil, 4, 253.2 kṛṣṇāyudhāṅkitaṃ dṛṣṭvā sammānaṃ na karoti yaḥ /
HBhVil, 4, 259.2 gadādhollikhite cakre tat phalaṃ kṛṣṇadarśane //
HBhVil, 4, 266.2 kṛṣṇaśastrāṅkakavacaṃ durbhedyaṃ devadānavaiḥ /
HBhVil, 4, 272.2 kṛṣṇāyudhāṅkitā mudrā yasya nārāyaṇī kare /
HBhVil, 4, 273.1 kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ /
HBhVil, 4, 275.2 kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā /
HBhVil, 4, 280.2 tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai //
HBhVil, 4, 284.1 kṛṣṇāyudhāṅkito yas tu śmaśāne mriyate yadi /
HBhVil, 4, 285.1 kṛṣṇāyudhaiḥ kalau nityaṃ maṇḍitaṃ yasya vigraham /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 287.1 kṛtvā kāṣṭhamayaṃ bimbaṃ kṛṣṇaśastrais tu cihnitam /
HBhVil, 4, 288.2 na lipyate kalikṛtaiḥ kṛṣṇaśastrāṅkito naraḥ //
HBhVil, 4, 307.1 tataḥ kṛṣṇārpitā mālā dhārayet tulasīdalaiḥ /
HBhVil, 4, 312.1 tulasīkāṣṭhasambhūte māle kṛṣṇajanapriye /
HBhVil, 4, 312.2 bibharmi tvām ahaṃ kaṇṭhe kuru māṃ kṛṣṇavallabham //
HBhVil, 4, 315.1 evaṃ samprārthya vidhivan mālāṃ kṛṣṇagale'rpitām /
HBhVil, 4, 331.2 tulasīdalajāṃ mālāṃ kṛṣṇottīrṇā vahet tu yaḥ /
HBhVil, 4, 339.2 kṛṣṇapādodakenaiva tatra devāditarpaṇam //
HBhVil, 4, 371.1 ataḥ prāg gurum abhyarcya kṛṣṇabhāvena buddhimān /
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 16.1 atha kṛṣṇāgratas tiṣṭhan kṛtvā digbandhanaṃ kṣipet /
HBhVil, 5, 18.1 tatra kṛṣṇārcakaḥ prāyo divase prāṅmukho bhavet /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 67.1 ātmānam evaṃ saṃśodhya nītvā kṛṣṇārcanārhatām /
HBhVil, 5, 125.2 tattvanyāso 'yam acirāt kṛṣṇasānnidhyakārakaḥ //
HBhVil, 5, 232.2 punar āpūrya kṛṣṇāgre nyased ācārataḥ satām //
HBhVil, 5, 444.1 śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā /
ParDhSmṛti, 5, 8.1 kṛṣṇapakṣe yadā somo na dṛśyeta kadācana /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 61, 5.1 kārttikasya tu māsasya kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 64, 2.2 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī //
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 78, 17.1 māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 83, 91.2 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 89, 5.2 kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 92, 10.1 viśeṣāccāśvine māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
SkPur (Rkh), Revākhaṇḍa, 103, 188.1 prīyatāṃ me jagannāthā harakṛṣṇapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 132, 11.2 daśāśvamedhī punareti janma kṛṣṇapraṇāmī na punarbhavāya //
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 149, 4.1 dvādaśyāṃ kṛṣṇapakṣasya śukle ca samupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 3.1 vaiśākhe ca tathā māsi kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 156, 6.2 kṛṣṇapakṣe caturdaśyāṃ snātvā paśyati śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 156, 18.1 kārttikasya tu māsasya kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 159, 100.1 prāpya cāśvayuje māsi kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /
SkPur (Rkh), Revākhaṇḍa, 167, 12.1 evamuktau mayā pārtha tau devau kṛṣṇaśaṅkarau /
SkPur (Rkh), Revākhaṇḍa, 179, 10.1 māse cāśvayuje rājan kṛṣṇapakṣe caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 198, 116.1 kṛṣṇapakṣe caturdaśyāṃ rātrau jāgarti yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 3.1 viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 203, 3.1 kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa /
SkPur (Rkh), Revākhaṇḍa, 204, 11.1 tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 11.2 pauṣakṛṣṇāṣṭamīyoge viśeṣaḥ pūjane smṛtaḥ //
Sātvatatantra
SātT, 3, 27.2 yataḥ kṛṣṇāvatāreṇa bhagabhedāḥ pṛthak pṛthak //
SātT, 3, 40.2 śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak //
SātT, 3, 41.2 tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca //
SātT, 3, 42.2 śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam //
SātT, 4, 26.2 nāsayā kṛṣṇapādābjalagnagandhānujighraṇam //
SātT, 4, 55.1 sarvamūlaṃ kṛṣṇapādaśaraṇaṃ parikīrtitam /
SātT, 4, 56.2 kṛṣṇapādābjaśaraṇaṃ vada me bahuvittama /
SātT, 4, 61.2 tat sarvaṃ kṛṣṇapādābje kṛtaṃ śreṣṭhaṃ prakīrtitam //
SātT, 4, 73.1 sadvākyakāriṇaḥ kṛṣṇayaśasy utsukamānasāḥ /
SātT, 4, 80.1 yasyendriyaiḥ kṛṣṇasevā kṛtā prītivivarjitā /
SātT, 5, 38.1 sarvasaukhyakaraṃ cāpi kṛṣṇanāmānukīrtanam /
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //
SātT, 8, 2.2 taddhitvā kṛṣṇapādāmbuśaraṇaṃ praviśen mudā //
SātT, 8, 6.2 sāpi kṛṣṇārcanāt paścāt kriyeta hṛdi taṃ smaran //
SātT, 8, 23.2 sadguror upadeśena bhajet kṛṣṇapadadvayam //
SātT, 9, 27.1 pṛthak pṛthag apṛcchan mā kṛṣṇapādāmbujāśrayāḥ /
SātT, 9, 44.2 śrūyāḥ kṛṣṇakathāḥ puṇyāḥ sarvalokeṣṭasiddhidāḥ //
SātT, 9, 46.1 viśeṣataḥ kṛṣṇalīlākathā lokasumaṅgalāḥ /
SātT, 9, 47.2 ye bhajanti hareḥ pādaṃ kṛṣṇaikaśaraṇaṃ narāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 28.1 kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet /
UḍḍT, 1, 53.2 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
UḍḍT, 2, 5.2 tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 62.3 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /