Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 5, 6, 3.1 yasmāt kṛṇoti ketum ā naktaṃ cid dūra ā sate /
Atharvaveda (Śaunaka)
AVŚ, 10, 2, 12.2 gātuṃ ko asmin kaḥ ketuṃ kaś caritrāni puruṣe //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 9.9 oṃ ketuṃ tarpayāmi //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 15.3 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 2.7 kṛṣṇaṃ śanaiścaraṃ vidyād rāhuṃ ketuṃ tathaiva ca /
JaimGS, 2, 9, 2.11 paścime śanaiścaraṃ vidyād rāhuṃ dakṣiṇapaścime paścimottarataḥ ketuṃ vṛttam ādityāya trikoṇam aṅgārakasya caturaśraṃ somāya bāṇaṃ budhāya dīrghacaturaśraṃ bṛhaspataye pañcakoṇaṃ śukrāya dhanuḥ śanaiścarāya rāhoḥ śūrpaṃ ketor dhvajam iti īśvaraṃ bhāskaraṃ vidyāt umāṃ somaṃ tathaiva ca /
JaimGS, 2, 9, 15.0 ketuṃ kṛṇvann aketava iti ketoḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 1, 4.1 ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā //
MS, 2, 10, 5, 7.2 sa viśvācīr abhicaṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
MS, 2, 13, 10, 13.1 triṃśat svasārā upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.2 triṃśat svasāra upayanti niṣkṛtaṃ samānaṃ ketuṃ pratimuñcamānāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 3.0 ādityaṃ tarpayāmi somaṃ tarpayāmyaṅgārakaṃ tarpayāmi budhaṃ tarpayāmi bṛhaspatiṃ tarpayāmi śukraṃ tarpayāmi śanaiścaraṃ tarpayāmi rāhuṃ tarpayāmi ketuṃ tarpayāmi grahāṃstarpayāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 1.2 ukhyasya ketuṃ prathamaṃ juṣāṇā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 27.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabhe /
VārŚS, 3, 4, 3, 27.1 ketuṃ kṛṇvann iti dhvajam upakarṣati //
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.2 barhiḥ sūryasya raśmibhir uṣasāṃ ketum ārabha iti barhir ārabhate /
ĀpŚS, 19, 3, 7.2 tābhyām idaṃ viśvaṃ bhuvanaṃ samety antarā pūrvam aparaṃ ca ketum iti vā valmīkavapāyām avanayet //
ĀpŚS, 20, 16, 3.0 ketuṃ kṛṇvann aketava iti rathe dhvajam avagūhati //
Ṛgveda
ṚV, 1, 6, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
ṚV, 1, 44, 3.2 dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam //
ṚV, 1, 60, 1.1 vahniṃ yaśasaṃ vidathasya ketuṃ suprāvyaṃ dūtaṃ sadyoartham /
ṚV, 1, 71, 2.2 cakrur divo bṛhato gātum asme ahaḥ svar vividuḥ ketum usrāḥ //
ṚV, 1, 92, 1.1 etā u tyā uṣasaḥ ketum akrata pūrve ardhe rajaso bhānum añjate /
ṚV, 1, 113, 15.1 āvahantī poṣyā vāryāṇi citraṃ ketuṃ kṛṇute cekitānā /
ṚV, 1, 119, 1.2 sahasraketuṃ vaninaṃ śatadvasuṃ śruṣṭīvānaṃ varivodhām abhi prayaḥ //
ṚV, 1, 124, 5.1 pūrve ardhe rajaso aptyasya gavāṃ janitry akṛta pra ketum /
ṚV, 3, 2, 14.1 śuciṃ na yāmann iṣiraṃ svardṛśaṃ ketuṃ divo rocanasthām uṣarbudham /
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 3, 34, 4.2 prārocayan manave ketum ahnām avindaj jyotir bṛhate raṇāya //
ṚV, 4, 7, 4.2 ā jabhruḥ ketum āyavo bhṛgavāṇaṃ viśe viśe //
ṚV, 4, 14, 2.1 ūrdhvaṃ ketuṃ savitā devo aśrej jyotir viśvasmai bhuvanāya kṛṇvan /
ṚV, 5, 7, 4.1 sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate /
ṚV, 5, 8, 2.2 bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam //
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 7, 2.2 vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ //
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 39, 3.2 imaṃ ketum adadhur nū cid ahnāṃ śucijanmana uṣasaś cakāra //
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 7, 5, 5.2 patiṃ kṛṣṭīnāṃ rathyaṃ rayīṇāṃ vaiśvānaram uṣasāṃ ketum ahnām //
ṚV, 7, 6, 2.1 kaviṃ ketuṃ dhāsim bhānum adrer hinvanti śaṃ rājyaṃ rodasyoḥ /
ṚV, 7, 9, 1.2 dadhāti ketum ubhayasya jantor havyā deveṣu draviṇaṃ sukṛtsu //
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 34, 6.1 tmanā samatsu hinota yajñaṃ dadhāta ketuṃ janāya vīram //
ṚV, 8, 44, 10.1 vipraṃ hotāram adruhaṃ dhūmaketuṃ vibhāvasum /
ṚV, 8, 44, 10.2 yajñānāṃ ketum īmahe //
ṚV, 8, 96, 4.2 manye tvā satvanām indra ketum manye tvā vṛṣabhaṃ carṣaṇīnām //
ṚV, 9, 64, 8.1 ketuṃ kṛṇvan divas pari viśvā rūpābhy arṣasi /
ṚV, 10, 1, 5.1 hotāraṃ citraratham adhvarasya yajñasya yajñasya ketuṃ ruśantam /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 20, 3.1 yam āsā kṛpanīḍam bhāsāketuṃ vardhayanti /
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 122, 4.1 yajñasya ketum prathamam purohitaṃ haviṣmanta īḍate sapta vājinam /
ṚV, 10, 139, 2.2 sa viśvācīr abhi caṣṭe ghṛtācīr antarā pūrvam aparaṃ ca ketum //
Buddhacarita
BCar, 5, 3.2 abhiruhya sa kanthakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ //
Mahābhārata
MBh, 3, 18, 2.1 ucchritya makaraṃ ketuṃ vyāttānanam alaṃkṛtam /
MBh, 4, 60, 1.3 ucchritya ketuṃ vinadanmahātmā svayaṃ vigṛhyārjunam āsasāda //
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 6, 43, 21.1 tasya mādrīsutaḥ ketuṃ saśaraṃ ca śarāsanam /
MBh, 6, 45, 9.1 sa tālaketostīkṣṇena ketum āhatya patriṇā /
MBh, 6, 56, 20.2 mahārathaiḥ saṃparivāryamāṇaṃ dadarśa bhīṣmaḥ kapirājaketum //
MBh, 6, 60, 30.1 bhīmabāhuṃ ca saptatyā sāśvaketuṃ sasārathim /
MBh, 6, 79, 16.1 bhallābhyāṃ ca sutīkṣṇābhyāṃ dhanuḥ ketuṃ ca māriṣa /
MBh, 6, 80, 6.1 athāpareṇa bhallena ketuṃ tasya mahātmanaḥ /
MBh, 6, 80, 7.1 ketuṃ nipatitaṃ dṛṣṭvā śrutāyuḥ sa tu pārthivaḥ /
MBh, 6, 84, 27.1 ādityaketoḥ ketuṃ ca chittvā bāṇena saṃyuge /
MBh, 7, 6, 43.2 sphaṭikavimalaketuṃ tāpanaṃ śātravāṇāṃ rathavaram adhirūḍhaḥ saṃjahārārisenām //
MBh, 7, 13, 22.1 tasya mādrīsutaḥ ketuṃ dhanuḥ sūtaṃ hayān api /
MBh, 7, 15, 8.1 tasya karṇātmajaścāpaṃ chittvā ketum apātayat /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 42, 13.2 bhīmasyāpothayat ketuṃ dhanur aśvāṃśca māriṣa //
MBh, 7, 47, 7.2 sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat //
MBh, 7, 67, 36.2 kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat //
MBh, 7, 67, 62.2 tasya pārtho dhanuśchittvā ketuṃ cicheda māriṣa //
MBh, 7, 81, 40.2 ketum ekena cicheda pāṇḍavaṃ cārdayat tribhiḥ //
MBh, 7, 82, 22.1 durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ /
MBh, 7, 108, 37.2 ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ //
MBh, 7, 117, 42.2 paśyasvainaṃ virathaṃ yudhyamānaṃ raṇe ketuṃ sarvadhanurdharāṇām //
MBh, 7, 137, 19.1 somadattastvasaṃbhrānto dṛṣṭvā ketuṃ nipātitam /
MBh, 8, 15, 32.1 tasya nānadataḥ ketuṃ candanāgurubhūṣitam /
MBh, 8, 21, 19.1 tasyārjuno dhanuḥ sūtaṃ ketum aśvāṃś ca sāyakaiḥ /
MBh, 8, 37, 7.3 tato 'pareṇa bhallena ketuṃ vivyādha māriṣa //
MBh, 8, 43, 29.2 rathasthaṃ sūtaputrasya ketuṃ ketumatāṃ vara //
MBh, 8, 43, 50.2 ketum asya hi paśyāmi dhṛṣṭadyumnarathaṃ prati /
MBh, 8, 57, 13.2 madrarājo 'bravīt karṇaṃ ketuṃ dṛṣṭvā mahātmanaḥ //
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 3, 18.2 vānaraṃ ketum āsādya saṃcacāla mahācamūḥ //
MBh, 9, 11, 57.1 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā /
MBh, 10, 9, 43.1 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām /
Rāmāyaṇa
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Yu, 90, 24.1 pātayitvā rathopasthe rathāt ketuṃ ca kāñcanam /
Saundarānanda
SaundĀ, 2, 56.1 samāyayau yaśaḥketuṃ śreyaḥketukaraḥ paraḥ /
Liṅgapurāṇa
LiPur, 2, 22, 59.1 śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
LiPur, 2, 28, 70.2 bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca //
Matsyapurāṇa
MPur, 8, 9.2 pūrveṇa dikpālam athābhyaṣiñcannāmnā sudharmāṇam arātiketum //
MPur, 93, 12.3 paścimottarataḥ ketuṃ sthāpayecchuklataṇḍulaiḥ //
MPur, 93, 37.2 ketuṃ kṛṇvann api brūyātketūnāmapi śāntaye //
MPur, 152, 30.1 śaraistribhistasya bhujaṃ bibheda ṣaḍbhiśca śīrṣaṃ daśabhiśca ketum /
Yājñavalkyasmṛti
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
Bhāratamañjarī
BhāMañj, 14, 161.1 pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
Garuḍapurāṇa
GarPur, 1, 17, 6.2 vāyavyāṃ ca tathā ketuṃ kauberyāṃ rāhumeva ca //
GarPur, 1, 23, 13.1 raṃ rāhuṃ kaṃ yajetketuṃ oṃ tejaścaṇḍamarcayet /
GarPur, 1, 39, 13.2 aiśānyāṃ dhūmravarṇaṃ tu ketuṃ samparipūjayet //
GarPur, 1, 101, 8.2 śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt //