Occurrences

Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Śāṅkhāyanaśrautasūtra

Taittirīyasaṃhitā
TS, 1, 3, 14, 3.7 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ābhara //
Ṛgveda
ṚV, 6, 16, 45.1 ud agne bhārata dyumad ajasreṇa davidyutat /
Mahābhārata
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 135, 17.2 kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata //
MBh, 2, 5, 17.1 vijayo mantramūlo hi rājñāṃ bhavati bhārata /
MBh, 3, 2, 77.2 tapasā siddhim anviccha yogasiddhiṃ ca bhārata //
MBh, 3, 3, 12.2 tapa āsthāya dharmeṇa dvijātīn bhara bhārata //
MBh, 3, 6, 4.2 anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata //
MBh, 3, 6, 17.1 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi /
MBh, 3, 7, 1.3 dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata //
MBh, 3, 9, 3.2 vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata //
MBh, 3, 9, 8.1 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata /
MBh, 3, 12, 6.1 teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata /
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 12, 41.2 abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata //
MBh, 3, 12, 74.1 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata /
MBh, 3, 13, 40.1 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata /
MBh, 3, 15, 5.2 upāyād dvārakāṃ śūnyām ihasthe mayi bhārata //
MBh, 3, 18, 23.1 tato mohaṃ samāpanne tanaye mama bhārata /
MBh, 3, 21, 20.2 acintayantas tu śarān vayaṃ yudhyāma bhārata //
MBh, 3, 21, 25.1 na tatra viṣayas tvāsīn mama sainyasya bhārata /
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 22, 26.2 māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata //
MBh, 3, 23, 4.2 udakrośan mahārāja viṣṭhite mayi bhārata //
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 23, 48.2 āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata //
MBh, 3, 28, 7.2 tvayi bhārata niṣkrānte vanāyājinavāsasi //
MBh, 3, 28, 13.2 sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata //
MBh, 3, 28, 26.2 na ca te vardhate manyus tena muhyāmi bhārata //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 4.1 na hi te 'dhyagamajjātu tadānīṃ nādya bhārata /
MBh, 3, 31, 11.2 yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata //
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 3, 33, 6.1 utthānam abhijānanti sarvabhūtāni bhārata /
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 33, 56.1 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata /
MBh, 3, 34, 8.2 dharmakāme pratītasya pratipannāḥ sma bhārata //
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 37, 4.2 ārabhyante bhīmasena vyathante tāni bhārata //
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 38, 25.2 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata /
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 48, 25.1 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata /
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 56, 11.1 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata /
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 60, 28.2 samāśvāsya kṛtāhārām atha papraccha bhārata //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 61, 112.2 cakrus tasyāṃ dayāṃ kecit papracchuś cāpi bhārata //
MBh, 3, 65, 31.2 sudevena sahaikānte kathayantīṃ ca bhārata //
MBh, 3, 66, 11.1 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 73, 23.2 mithunaṃ preṣayāmāsa keśinyā saha bhārata //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 80, 11.2 śṛṇu rājann avahito yathā bhīṣmeṇa bhārata /
MBh, 3, 80, 17.1 upasthitaṃ mahārāja pūjayāmāsa bhārata /
MBh, 3, 80, 53.2 upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata /
MBh, 3, 80, 85.1 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata /
MBh, 3, 80, 113.2 tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata //
MBh, 3, 80, 120.3 śaśarūpapraticchannāḥ puṣkarā yatra bhārata //
MBh, 3, 80, 125.2 evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata //
MBh, 3, 81, 4.2 brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata //
MBh, 3, 81, 47.1 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata /
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 81, 58.2 brahmodumbaram ityeva prakāśaṃ bhuvi bhārata //
MBh, 3, 81, 64.1 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata /
MBh, 3, 81, 65.2 aprameyam avāpnoti dānaṃ japyaṃ ca bhārata //
MBh, 3, 81, 68.1 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata /
MBh, 3, 81, 73.2 agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata //
MBh, 3, 81, 80.1 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata /
MBh, 3, 81, 116.1 kārttikeyaśca bhagavāṃs trisaṃdhyaṃ kila bhārata /
MBh, 3, 81, 123.1 tat sarvaṃ naśyate tasya snātamātrasya bhārata /
MBh, 3, 82, 9.1 sugandhāṃ śatakumbhāṃ ca pañcayajñāṃ ca bhārata /
MBh, 3, 82, 10.1 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata /
MBh, 3, 82, 13.2 ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata /
MBh, 3, 82, 15.2 tat phalaṃ tasya bhavati devyāśchandena bhārata //
MBh, 3, 82, 17.2 uktaśca tripuraghnena parituṣṭena bhārata //
MBh, 3, 82, 43.1 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata /
MBh, 3, 82, 46.1 kṛttikāmaghayoś caiva tīrtham āsādya bhārata /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 82, 56.2 gavāmayasya yajñasya phalaṃ prāpnoti bhārata /
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 82, 71.2 aśvamedham avāpnoti gamanād eva bhārata //
MBh, 3, 82, 77.3 savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata //
MBh, 3, 82, 78.2 yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata //
MBh, 3, 82, 106.2 sadā saṃnihito yatra harir vasati bhārata /
MBh, 3, 82, 118.1 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata /
MBh, 3, 83, 5.1 gaṅgāyās tvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata /
MBh, 3, 83, 35.2 agniṣṭomaśataṃ vinded gamanād eva bhārata //
MBh, 3, 83, 38.2 gosahasraphalaṃ tatra snātamātrasya bhārata //
MBh, 3, 83, 44.2 upaviṣṭo maharṣīṇām uttarīyeṣu bhārata //
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 83, 77.2 tatra dattaṃ sūkṣmam api mahad bhavati bhārata //
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 86, 1.2 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata /
MBh, 3, 86, 1.3 vistareṇa yathābuddhi kīrtyamānāni bhārata //
MBh, 3, 86, 9.2 ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata //
MBh, 3, 86, 12.2 gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata //
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 88, 4.2 sahadevo 'yajad yatra śamyākṣepeṇa bhārata //
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 91, 8.1 bhavān api narendrasya kārtavīryasya bhārata /
MBh, 3, 92, 7.1 tīrthāni devā viviśur nāviśan bhāratāsurāḥ /
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 93, 17.2 puṇyāni yasya karmāṇi tāni me śṛṇu bhārata //
MBh, 3, 93, 21.2 na sma prajñāyate kiṃcid brahmaśabdena bhārata //
MBh, 3, 94, 20.2 praharṣeṇa dvijātibhyo nyavedayata bhārata //
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 104, 7.1 sa haihayān samutsādya tālajaṅghāṃś ca bhārata /
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 109, 15.2 teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata //
MBh, 3, 109, 17.1 devāśca ṛṣayaścaiva vasantyadyāpi bhārata /
MBh, 3, 111, 1.3 saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata //
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 115, 10.2 ṛcīko bhārgavas tāṃ ca varayāmāsa bhārata //
MBh, 3, 116, 18.1 apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata /
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 118, 1.3 sarvāṇi viprair upaśobhitāni kvacit kvacid bhārata sāgarasya //
MBh, 3, 121, 13.1 sa lokān prāptavān aindrān karmaṇā tena bhārata /
MBh, 3, 125, 12.1 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata /
MBh, 3, 126, 32.1 so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata /
MBh, 3, 128, 6.2 jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata //
MBh, 3, 128, 7.1 jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata /
MBh, 3, 129, 11.2 dvāram etaddhi kaunteya kurukṣetrasya bhārata //
MBh, 3, 129, 17.2 pūyate duṣkṛtāccaiva samupaspṛśya bhārata //
MBh, 3, 130, 1.2 iha martyās tapas taptvā svargaṃ gacchanti bhārata /
MBh, 3, 130, 11.2 agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata //
MBh, 3, 130, 18.2 abhyagacchata rājānaṃ jñātum agniś ca bhārata //
MBh, 3, 135, 13.2 āsīd yavakrīḥ putras tu bharadvājasya bhārata //
MBh, 3, 135, 14.2 tayoś cāpyatulā prītir bālyāt prabhṛti bhārata //
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 137, 2.2 vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata //
MBh, 3, 137, 5.1 tata ekāntam unnīya majjayāmāsa bhārata /
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 139, 7.1 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata /
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 140, 1.2 uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata /
MBh, 3, 140, 10.2 yatra devāḥ samāyānti viśālā yatra bhārata //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 141, 9.2 kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata //
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 142, 25.2 na nṛśaṃsena lubdhena nāpraśāntena bhārata //
MBh, 3, 143, 9.2 ākṛṣyamāṇā vātena sāśmacūrṇena bhārata //
MBh, 3, 143, 21.1 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata /
MBh, 3, 144, 6.3 śrāntā nipatitā bhūmau tām avekṣasva bhārata //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 149, 24.2 daivatāni prasādaṃ hi bhaktyā kurvanti bhārata //
MBh, 3, 150, 2.1 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata /
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 3, 153, 30.3 vinayenānatāḥ sarve praṇipetuś ca bhārata //
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 52.1 tadā śilāḥ samādāya muhūrtam iva bhārata /
MBh, 3, 156, 22.1 īṣaccapalakarmāṇaṃ manuṣyam iha bhārata /
MBh, 3, 157, 43.1 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 158, 54.2 maurkhyād ajñānabhāvācca darpānmohācca bhārata /
MBh, 3, 159, 2.1 dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata /
MBh, 3, 159, 21.2 mānitaḥ kurute 'strāṇi śakrasadmani bhārata //
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 160, 37.1 vibhajan sarvabhūtānām āyuḥ karma ca bhārata /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 163, 4.1 samyag vā te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 163, 13.1 tato mām abravīt prītas tapa ātiṣṭha bhārata /
MBh, 3, 163, 27.1 punas tāni śarīrāṇi ekībhūtāni bhārata /
MBh, 3, 164, 1.2 tatas tām avasaṃ prīto rajanīṃ tatra bhārata /
MBh, 3, 164, 3.2 bhagavantaṃ mahādevaṃ sameto 'smīti bhārata //
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 29.1 śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata /
MBh, 3, 164, 40.2 darśayāmāsa me rājan vimānāni ca bhārata //
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 164, 57.1 tat sarvam anavajñāya tathyaṃ vijñāya bhārata /
MBh, 3, 166, 14.2 paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata //
MBh, 3, 166, 21.1 sa samprahāras tumulas teṣāṃ mama ca bhārata /
MBh, 3, 167, 1.2 tato nivātakavacāḥ sarve vegena bhārata /
MBh, 3, 168, 11.2 prākurvan vividhā māyā yaugapadyena bhārata //
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 169, 33.1 kālasya pariṇāmena tatas tvam iha bhārata /
MBh, 3, 170, 30.2 yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata //
MBh, 3, 170, 41.2 muktavān dānavendrāṇāṃ parābhāvāya bhārata //
MBh, 3, 170, 49.3 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata //
MBh, 3, 171, 2.1 divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata /
MBh, 3, 171, 9.1 evam indrasya bhavane pañca varṣāṇi bhārata /
MBh, 3, 171, 11.2 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata /
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 172, 3.2 astrāṇi tāni divyāni darśayāmāsa bhārata //
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 176, 46.2 draupadīṃ paripapraccha kva bhīma iti bhārata //
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 180, 39.2 tathā vadati vārṣṇeye dharmarāje ca bhārata /
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 186, 60.1 tataḥ saṃvartako vahnir vāyunā saha bhārata /
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 186, 76.2 ādipadmālayo devaḥ pītvā svapiti bhārata //
MBh, 3, 186, 83.2 phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata //
MBh, 3, 186, 90.2 nirvedo jīvite dīrghe manuṣyatve ca bhārata //
MBh, 3, 186, 94.2 vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata //
MBh, 3, 188, 34.2 bhokṣyante niranukrośā rudatām api bhārata //
MBh, 3, 188, 37.1 mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata /
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 195, 34.2 dṛḍhāśvaḥ kapilāśvaśca candrāśvaścaiva bhārata /
MBh, 3, 244, 5.1 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata /
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 5, 7, 20.1 sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata /
MBh, 5, 54, 64.1 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata /
MBh, 6, 2, 20.1 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata /
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 9, 13, 32.2 dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata //
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 131, 16.2 abhisaṃdadhate ye na vināśāyāsya bhārata /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
Matsyapurāṇa
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 69, 19.2 yadyaṣṭamīcaturdaśyordvādaśīṣvatha bhārata /
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 106, 33.1 aśvamedhaphalaṃ tasminsnānamātreṇa bhārata /
MPur, 109, 13.1 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata /
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
Bhāgavatapurāṇa
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 3, 12, 55.1 priyavratottānapādau tisraḥ kanyāś ca bhārata /
BhāgPur, 3, 13, 19.1 tasyābhipaśyataḥ khasthaḥ kṣaṇena kila bhārata /
BhāgPur, 3, 14, 33.1 ditis tu vrīḍitā tena karmāvadyena bhārata /
Hitopadeśa
Hitop, 2, 63.4 labhate buddhyavajñānam avamānaṃ ca bhārata //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //