UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2528
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
janamejaya uvāca / (1.1)
Par.?
atyadbhutam idaṃ karma pārthasyāmitatejasaḥ / (1.2)
Par.?
dhṛtarāṣṭro mahātejāḥ śrutvā vipra kim abravīt // (1.3)
Par.?
vaiśampāyana uvāca / (2.1)
Par.?
śakralokagataṃ pārthaṃ śrutvā rājāmbikāsutaḥ / (2.2)
Par.?
dvaipāyanād ṛṣiśreṣṭhāt saṃjayaṃ vākyam abravīt // (2.3)
Par.?
śrutaṃ me sūta kārtsnyena karma pārthasya dhīmataḥ / (3.1)
Par.?
kaccit tavāpi viditaṃ yathātathyena sārathe // (3.2)
Par.?
pramatto grāmyadharmeṣu mandātmā pāpaniścayaḥ / (4.1)
Par.?
mama putraḥ sudurbuddhiḥ pṛthivīṃ ghātayiṣyati // (4.2)
Par.?
yasya nityam ṛtā vācaḥ svaireṣvapi mahātmanaḥ / (5.1)
Par.?
trailokyam api tasya syād yoddhā yasya dhanaṃjayaḥ // (5.2)
Par.?
asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān / (6.1)
Par.?
ko 'rjunasyāgratastiṣṭhed api mṛtyur jarātigaḥ // (6.2)
Par.?
mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ / (7.1)
Par.?
yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam // (7.2)
Par.?
tasyaiva ca na paśyāmi yudhi gāṇḍīvadhanvanaḥ / (8.1)
Par.?
aniśaṃ cintayāno 'pi ya enam udiyād rathī // (8.2)
Par.?
droṇakarṇau pratīyātāṃ yadi bhīṣmo'pi vā raṇe / (9.1)
Par.?
mahān syāt saṃśayo loke na tu paśyāmi no jayam // (9.2)
Par.?
ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ / (10.1)
Par.?
amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ // (10.2)
Par.?
bhavet sutumulaṃ yuddhaṃ sarvaśo 'py aparājitam / (11.1)
Par.?
sarve hyastravidaḥ śūrāḥ sarve prāptā mahad yaśaḥ // (11.2)
Par.?
api sarveśvaratvaṃ hi na vāñcheran parājitāḥ / (12.1)
Par.?
vadhe nūnaṃ bhavecchāntis teṣāṃ vā phalgunasya vā // (12.2)
Par.?
na tu hantārjunasyāsti jetā vāsya na vidyate / (13.1)
Par.?
manyus tasya kathaṃ śāmyen mandān prati samutthitaḥ // (13.2)
Par.?
tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat / (14.1)
Par.?
jigāya pārthivān sarvān rājasūye mahākratau // (14.2)
Par.?
śeṣaṃ kuryād girer vajraṃ nipatan mūrdhni saṃjaya / (15.1)
Par.?
na tu kuryuḥ śarāḥ śeṣam astās tāta kirīṭinā // (15.2)
Par.?
yathā hi kiraṇā bhānos tapantīha carācaram / (16.1)
Par.?
tathā pārthabhujotsṛṣṭāḥ śarās tapsyanti me sutān // (16.2)
Par.?
api vā rathaghoṣeṇa bhayārtā savyasācinaḥ / (17.1)
Par.?
pratibhāti vidīrṇeva sarvato bhāratī camūḥ // (17.2) Par.?
yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare kirīṭī / (18.1)
Par.?
sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ // (18.2)
Par.?
saṃjaya uvāca / (19.1)
Par.?
yad etat kathitaṃ rājaṃs tvayā duryodhanaṃ prati / (19.2)
Par.?
sarvam etad yathāttha tvaṃ naitan mithyā mahīpate // (19.3)
Par.?
manyunā hi samāviṣṭāḥ pāṇḍavās te 'mitaujasaḥ / (20.1)
Par.?
dṛṣṭvā kṛṣṇāṃ sabhāṃ nītāṃ dharmapatnīṃ yaśasvinīm // (20.2)
Par.?
duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ / (21.1)
Par.?
karṇasya ca mahārāja na svapsyantīti me matiḥ // (21.2)
Par.?
śrutaṃ hi te mahārāja yathā pārthena saṃyuge / (22.1)
Par.?
ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ // (22.2)
Par.?
kairātaṃ veṣam āsthāya yodhayāmāsa phalgunam / (23.1)
Par.?
jijñāsuḥ sarvadeveśaḥ kapardī bhagavān svayam // (23.2)
Par.?
tatrainaṃ lokapālās te darśayāmāsur arjunam / (24.1)
Par.?
astrahetoḥ parākrāntaṃ tapasā kauravarṣabham // (24.2)
Par.?
naitad utsahate 'nyo hi labdhum anyatra phalgunāt / (25.1)
Par.?
sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi // (25.2)
Par.?
maheśvareṇa yo rājan na jīrṇo grastamūrtimān / (26.1)
Par.?
kas tam utsahate vīraṃ yuddhe jarayituṃ pumān // (26.2)
Par.?
āsāditam idaṃ ghoraṃ tumulaṃ lomaharṣaṇam / (27.1)
Par.?
draupadīṃ parikarṣadbhiḥ kopayadbhiś ca pāṇḍavān // (27.2)
Par.?
yatra visphuramāṇoṣṭho bhīmaḥ prāha vaco mahat / (28.1)
Par.?
dṛṣṭvā duryodhanenorū draupadyā darśitāvubhau // (28.2)
Par.?
ūrū bhetsyāmi te pāpa gadayā vajrakalpayā / (29.1)
Par.?
trayodaśānāṃ varṣāṇām ante durdyūtadevinaḥ // (29.2)
Par.?
sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ / (30.1)
Par.?
sarve sarvāstravidvāṃso devair api sudurjayāḥ // (30.2)
Par.?
manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge / (31.1)
Par.?
antaṃ pārthāḥ kariṣyanti vīryāmarṣasamanvitāḥ // (31.2)
Par.?
dhṛtarāṣṭra uvāca / (32.1)
Par.?
kiṃ kṛtaṃ sūta karṇena vadatā paruṣaṃ vacaḥ / (32.2)
Par.?
paryāptaṃ vairam etāvad yat kṛṣṇā sā sabhāṃ gatā // (32.3)
Par.?
apīdānīṃ mama sutās tiṣṭheran mandacetasaḥ / (33.1)
Par.?
yeṣāṃ bhrātā gurur jyeṣṭho vinaye nāvatiṣṭhate // (33.2)
Par.?
mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk / (34.1)
Par.?
dṛṣṭvā māṃ cakṣuṣā hīnaṃ nirviceṣṭam acetanam // (34.2)
Par.?
ye cāsya sacivā mandāḥ karṇasaubalakādayaḥ / (35.1)
Par.?
te 'py asya bhūyaso doṣān vardhayanti vicetasaḥ // (35.2)
Par.?
svairamuktā api śarāḥ pārthenāmitatejasā / (36.1)
Par.?
nirdaheyur mama sutān kiṃ punar manyuneritāḥ // (36.2)
Par.?
pārthabāhubalotsṛṣṭā mahācāpaviniḥsṛtāḥ / (37.1)
Par.?
divyāstramantramuditāḥ sādayeyuḥ surān api // (37.2)
Par.?
yasya mantrī ca goptā ca suhṛccaiva janārdanaḥ / (38.1)
Par.?
haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam // (38.2)
Par.?
idaṃ ca sumahaccitram arjunasyeha saṃjaya / (39.1)
Par.?
mahādevena bāhubhyāṃ yat sameta iti śrutiḥ // (39.2)
Par.?
pratyakṣaṃ sarvalokasya khāṇḍave yatkṛtaṃ purā / (40.1)
Par.?
phalgunena sahāyārthe vahner dāmodareṇa ca // (40.2)
Par.?
sarvathā nāsti me putraḥ sāmātyaḥ sahabāndhavaḥ / (41.1)
Par.?
kruddhe pārthe ca bhīme ca vāsudeve ca sātvate // (41.2)
Par.?
Duration=0.18906688690186 secs.