Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 5, 26.3 asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt /
MBh, 1, 30, 6.4 paraḥ sahasrān parvatān vaheyaṃ kāmayetha cet //
MBh, 1, 37, 14.3 no cet tatastakṣako 'pi yāsyate yamamandiram //
MBh, 1, 51, 15.3 vṛṇīṣva yat te 'bhimataṃ hṛdi sthitaṃ tat te pradāsyāmyapi ced adeyam //
MBh, 1, 51, 17.1 varaṃ dadāsi cen mahyaṃ vṛṇomi janamejaya /
MBh, 1, 68, 9.48 gantavyaṃ kālya utthāya bhartṛprītistavāsti cet /
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 69, 26.1 anṛte cet prasaṅgaste śraddadhāsi na cet svayam /
MBh, 1, 71, 46.3 vidyām imāṃ prāpnuhi jīvanīṃ tvaṃ na ced indraḥ kacarūpī tvam adya //
MBh, 1, 73, 11.4 pratikūlaṃ vadasi ced itaḥ prabhṛti yācaki /
MBh, 1, 75, 2.3 putreṣu vā naptṛṣu vā na ced ātmani paśyati /
MBh, 1, 75, 9.2 prasannā devayānī cet priyaṃ nānyataraṃ mama /
MBh, 1, 75, 13.4 tat te 'haṃ sampradāsyāmi yadi ced api durlabham //
MBh, 1, 78, 5.2 śobhanaṃ bhīru satyaṃ ced atha sa jñāyate dvijaḥ /
MBh, 1, 78, 9.12 tasmād itaḥ palāyasva hitam icchasi ced dvija /
MBh, 1, 84, 3.2 avādīśced vayasā yaḥ sa vṛddha iti rājan nābhyavadaḥ kathaṃcit /
MBh, 1, 88, 10.2 na ced ekaikaśo rājaṃllokān naḥ pratinandasi /
MBh, 1, 94, 50.3 dātavyaṃ cet pradāsyāmi na tvadeyaṃ kathaṃcana //
MBh, 1, 98, 17.31 yadyasti ced dhanaṃ sarvaṃ vṛthābhogā bhavantu tāḥ /
MBh, 1, 107, 31.2 tyajainam ekaṃ śāntiṃ cet kulasyecchasi bhārata /
MBh, 1, 107, 37.16 na prajāsyati ced bhūyaḥ saubaleyī kathaṃcana /
MBh, 1, 141, 6.2 hantum arhasi durbuddhe śūraścet saṃhara smaram /
MBh, 1, 146, 17.1 tāṃ ced ahaṃ na ditseyaṃ tvadguṇair upabṛṃhitām /
MBh, 1, 146, 27.6 ātmanyavidyamāne cet tasya nāstīha kiṃcana /
MBh, 1, 148, 1.3 viditvā apakarṣeyaṃ śakyaṃ ced apakarṣitum //
MBh, 1, 161, 14.3 mayi ced asti te prītir yācasva pitaraṃ mama //
MBh, 1, 161, 19.1 sa cet kāmayate dātuṃ tava mām arimardana /
MBh, 1, 179, 5.3 sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet //
MBh, 1, 181, 19.7 yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām //
MBh, 1, 181, 19.7 yoddhuṃ ced yudhyatāṃ vīra no cet pratinivartatām //
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 1, 195, 9.1 ato 'nyathā cet kriyate na hitaṃ no bhaviṣyati /
MBh, 1, 196, 24.2 ato 'nyathā ced vihitaṃ yatamāno na lapsyase //
MBh, 1, 196, 28.1 ato 'nyathā cet kriyate yad bravīmi paraṃ hitam /
MBh, 1, 197, 12.1 teṣu ced ahitaṃ kiṃcin mantrayeyur abuddhitaḥ /
MBh, 1, 204, 26.3 tathā kuruta bhadraṃ vo mama cet priyam icchatha /
MBh, 1, 205, 29.4 kriyate svīkṛte rājan na hi ced ātmanā vratam /
MBh, 1, 206, 29.2 na kariṣyasi ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 1, 210, 2.27 śrotavyaṃ yadi vā kṛṣṇa prasādo yadi cen mayi /
MBh, 1, 212, 30.2 tvayā cen nābhyanujñāto dharṣayiṣyati mādhava /
MBh, 1, 223, 4.3 jyeṣṭhaścen na prajānāti kanīyān kiṃ kariṣyati //
MBh, 2, 16, 9.1 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ /
MBh, 2, 19, 48.2 tad didṛkṣasi ced rājan draṣṭāsyadya na saṃśayaḥ //
MBh, 2, 38, 17.1 na gāthā gāthinaṃ śāsti bahu ced api gāyati /
MBh, 2, 45, 6.3 śrotavyaścenmayā so 'rtho brūhi me kurunandana //
MBh, 2, 51, 25.2 neha kṣattaḥ kalahastapsyate māṃ na ced daivaṃ pratilomaṃ bhaviṣyat /
MBh, 2, 52, 16.1 na cākāmaḥ śakuninā devitāhaṃ na cenmāṃ dhṛṣṇur āhvayitā sabhāyām /
MBh, 2, 56, 9.2 bahu vittaṃ pāṇḍavāṃścejjayestvaṃ kiṃ tena syād vasu vindeha pārthān //
MBh, 2, 57, 16.1 anupriyaṃ ced anukāṅkṣase tvaṃ sarveṣu kāryeṣu hitāhiteṣu /
MBh, 2, 61, 46.2 na pibeyaṃ balād vakṣo bhittvā ced rudhiraṃ yudhi //
MBh, 2, 63, 18.2 imāṃ cet pūrvaṃ kitavo 'glahīṣyad īśo 'bhaviṣyad aparājitātmā //
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 2, 63, 28.2 dadāsi ced varaṃ mahyaṃ vṛṇomi bharatarṣabha /
MBh, 2, 66, 23.1 te ca trayodaśe varṣe pārayiṣyanti ced vratam /
MBh, 2, 68, 36.1 na pradāsyati ced rājyam ito varṣe caturdaśe /
MBh, 3, 1, 13.1 no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham /
MBh, 3, 5, 11.3 idānīṃ te hitam uktaṃ na cet tvaṃ kartāsi rājan paritaptāsi paścāt //
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 11, 36.2 śamaṃ yāsyati cet putras tava rājan yathā tathā /
MBh, 3, 14, 12.1 na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ /
MBh, 3, 29, 27.1 atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam /
MBh, 3, 30, 47.2 rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 4.2 dharmāt priyataraṃ kiṃcid api cej jīvitād iha //
MBh, 3, 31, 41.1 karma cet kṛtam anveti kartāraṃ nānyam ṛcchati /
MBh, 3, 31, 42.1 atha karma kṛtaṃ pāpaṃ na cetkartāram ṛcchati /
MBh, 3, 33, 10.1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MBh, 3, 33, 28.2 puruṣaḥ karmasādhyeṣu syācced ayam akāraṇam //
MBh, 3, 33, 46.1 vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ /
MBh, 3, 33, 47.1 tacced aphalam asmākaṃ nāparādho 'sti naḥ kvacit /
MBh, 3, 34, 17.1 tatra ced yudhyamānānām ajihmam anivartinām /
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 35, 10.1 caraiś cen no 'viditaḥ kālam etaṃ yukto rājan mohayitvā madīyān /
MBh, 3, 35, 15.1 tadaiva ced vīrakarmākariṣyo yadā dyūte parighaṃ paryamṛkṣaḥ /
MBh, 3, 36, 10.1 hatvā cet puruṣo rājan nikartāram ariṃdama /
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 48, 40.2 yanmābravīd viduro dyūtakāle tvaṃ pāṇḍavāñjeṣyasi cen narendra /
MBh, 3, 53, 4.1 yadi ced bhajamānāṃ māṃ pratyākhyāsyasi mānada /
MBh, 3, 65, 4.1 na cecchakyāvihānetuṃ damayantī nalo 'pi vā /
MBh, 3, 67, 1.2 māṃ ced icchasi jīvantīṃ mātaḥ satyaṃ bravīmi te /
MBh, 3, 68, 15.2 tathā tvayā prayattavyaṃ mama cetpriyam icchasi //
MBh, 3, 77, 8.1 na ced vāñchasi tad dyūtaṃ yuddhadyūtaṃ pravartatām /
MBh, 3, 90, 21.1 sa ced yathocitāṃ vṛttiṃ na dadyānmanujeśvaraḥ /
MBh, 3, 110, 26.1 sa ced avatared rājan viṣayaṃ te mahātapāḥ /
MBh, 3, 149, 32.1 sā ceddharmakriyā na syāt trayīdharmam ṛte bhuvi /
MBh, 3, 153, 27.2 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 154, 16.1 atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ /
MBh, 3, 154, 17.1 atha cet tvam avijñāya idaṃ karma kariṣyasi /
MBh, 3, 158, 12.3 punar evaṃ na kartavyaṃ mama ced icchasi priyam //
MBh, 3, 163, 47.1 bhagavān me prasannaśced īpsito 'yaṃ varo mama /
MBh, 3, 165, 8.2 viṣahyaṃ cen mayā kartuṃ kṛtam eva nibodha tat //
MBh, 3, 176, 15.1 tvāṃ ced avadhyam āyāntam atīva priyadarśanam /
MBh, 3, 177, 12.1 praśnān uccāritāṃs tu tvaṃ vyāhariṣyasi cenmama /
MBh, 3, 177, 13.3 api cecchaknuyāṃ prītim āhartuṃ te bhujaṃgama //
MBh, 3, 177, 22.2 tābhyāṃ hīnam atītyātra padaṃ nāstīti ced api //
MBh, 3, 178, 30.2 suprajñam api cecchūram ṛddhir mohayate naram /
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 198, 28.1 sa eṣa janako rājā durvṛttam api cet sutam /
MBh, 3, 198, 42.1 karma cet kiṃcid anyat syād itaran na samācaret /
MBh, 3, 198, 52.2 pāpaṃ cet puruṣaḥ kṛtvā kalyāṇam abhipadyate /
MBh, 3, 200, 38.1 sa cen nivṛttabandhas tu viśuddhaś cāpi karmabhiḥ /
MBh, 3, 211, 27.1 agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam /
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 214, 2.2 kariṣyasi na ced evaṃ mṛtāṃ mām upadhāraya //
MBh, 3, 235, 8.3 dharmarājasya saṃdeśānmama ced icchasi priyam //
MBh, 3, 247, 34.2 na cet saṃbudhyate tatra gacchatyadhamatāṃ tataḥ //
MBh, 3, 255, 45.1 kartavyaṃ cet priyaṃ mahyaṃ vadhyaḥ sa puruṣādhamaḥ /
MBh, 3, 267, 31.1 na ced darśayitā mārgaṃ dhakṣyāmyenam ahaṃ tataḥ /
MBh, 3, 281, 99.1 yadi dharme ca te buddhir māṃ cej jīvantam icchasi /
MBh, 3, 284, 20.2 tasmād rakṣyaṃ tvayā karṇa jīvitaṃ cet priyaṃ tava //
MBh, 3, 297, 11.3 tvaṃ pañcamo bhavitā rājaputra na cet praśnān pṛcchato vyākaroṣi //
MBh, 4, 5, 10.4 tacced āyudham ādāya gacchāmo nagaraṃ vayam /
MBh, 4, 8, 20.3 no ced iha tu rājā tvāṃ gacchet sarveṇa cetasā //
MBh, 4, 20, 33.1 taṃ cejjīvantam ādityaḥ prātar abhyudayiṣyati /
MBh, 4, 21, 33.2 atha ced avabhotsyanti haṃsye matsyān api dhruvam //
MBh, 4, 25, 4.1 asya varṣasya śeṣaṃ ced vyatīyur iha pāṇḍavāḥ /
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 63, 15.2 bṛhannaḍā sārathiścennarendra pare na neṣyanti tavādya gāstāḥ //
MBh, 4, 63, 43.3 niyantā cenna vidyeta na kaścid dharmam ācaret //
MBh, 5, 16, 30.2 tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra //
MBh, 5, 21, 17.1 na ced evaṃ kariṣyāmo yad ayaṃ brāhmaṇo 'bravīt /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 22, 31.2 no cet kurūn saṃjaya nirdahetām indrāviṣṇū daityasenāṃ yathaiva /
MBh, 5, 22, 32.2 duryodhanena nikṛto manasvī no cet kruddhaḥ pradahed dhārtarāṣṭrān //
MBh, 5, 23, 17.2 te cellobhaṃ na niyacchanti mandāḥ kṛtsno nāśo bhavitā kauravāṇām //
MBh, 5, 23, 27.2 sarvātmanā parijetuṃ vayaṃ cenna śaknumo dhṛtarāṣṭrasya putram //
MBh, 5, 24, 7.2 tvaṃ ced imaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam //
MBh, 5, 25, 9.1 te cet kurūn anuśāsya stha pārthā ninīya sarvān dviṣato nigṛhya /
MBh, 5, 26, 2.1 akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet /
MBh, 5, 26, 15.1 tadaiva me saṃjaya dīvyato 'bhūnno cet kurūn āgataḥ syād abhāvaḥ /
MBh, 5, 26, 24.2 kruddhasya ced bhīmasenasya vegāt suyodhano manyate siddham artham //
MBh, 5, 26, 26.1 sa ced etāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta /
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 27, 16.1 tacced evaṃ deśarūpeṇa pārthāḥ kariṣyadhvaṃ karma pāpaṃ cirāya /
MBh, 5, 29, 17.1 te ced ime kauravāṇām upāyam adhigaccheyur avadhenaiva pārthāḥ /
MBh, 5, 29, 18.1 te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum /
MBh, 5, 29, 26.2 sa taṃ duṣṭam anuśiṣyāt prajānan na ced gṛdhyed iti tasminna sādhu //
MBh, 5, 29, 32.1 taṃ cet tadā te sakumāravṛddhā avārayiṣyan kuravaḥ sametāḥ /
MBh, 5, 29, 41.1 ahāpayitvā yadi pāṇḍavārthaṃ śamaṃ kurūṇām atha ceccareyam /
MBh, 5, 32, 3.2 jāgarti ced abhivadestvaṃ hi kṣattaḥ praviśeyaṃ vidito bhūmipasya //
MBh, 5, 32, 21.1 akālikaṃ kuravo nābhaviṣyan pāpena cet pāpam ajātaśatruḥ /
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 33, 65.1 pañcendriyasya martyasya chidraṃ ced ekam indriyam /
MBh, 5, 36, 9.1 paraśced enam adhividhyeta bāṇair bhṛśaṃ sutīkṣṇair analārkadīptaiḥ /
MBh, 5, 36, 36.1 yadi ced apyasaṃbandho mitrabhāvena vartate /
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 41, 4.3 tvam eva vidura brūhi prajñāśeṣo 'sti cet tava //
MBh, 5, 43, 4.2 na ced vedā vedavidaṃ śaktāstrātuṃ vicakṣaṇa /
MBh, 5, 45, 14.2 taṃ cet satatam ṛtvijaṃ na mṛtyur nāmṛtaṃ bhavet /
MBh, 5, 45, 16.2 madhyame madhya āgacched api cet syānmanojavaḥ /
MBh, 5, 47, 6.2 na ced rājyaṃ muñcati dhārtarāṣṭro yudhiṣṭhirasyājamīḍhasya rājñaḥ /
MBh, 5, 47, 8.1 taiśced yuddhaṃ manyate dhārtarāṣṭro nirvṛtto 'rthaḥ sakalaḥ pāṇḍavānām /
MBh, 5, 47, 87.1 te ced asmān yudhyamānāñ jayeyur devair apīndrapramukhaiḥ sahāyaiḥ /
MBh, 5, 47, 88.1 na ced imaṃ puruṣaṃ karmabaddhaṃ na ced asmānmanyate 'sau viśiṣṭān /
MBh, 5, 47, 88.1 na ced imaṃ puruṣaṃ karmabaddhaṃ na ced asmānmanyate 'sau viśiṣṭān /
MBh, 5, 47, 89.1 na ced idaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma /
MBh, 5, 48, 25.1 no ced ayam abhāvaḥ syāt kurūṇāṃ pratyupasthitaḥ /
MBh, 5, 48, 26.1 na ced grahīṣyase vākyaṃ śrotāsi subahūn hatān /
MBh, 5, 54, 18.1 abhidrugdhāḥ pare cenno na bhetavyaṃ paraṃtapa /
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 59, 22.2 asya cet kalahasyāntaḥ śamād anyo na vidyate //
MBh, 5, 60, 8.1 atha cet kāmasaṃyogād dveṣāl lobhācca lakṣyate /
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 67, 7.2 bhagavān devakīputro lokaṃ cennihaniṣyati /
MBh, 5, 70, 34.1 na cet prabudhyate kṛṣṇa narakāyaiva gacchati /
MBh, 5, 70, 41.2 atra no yatamānānāṃ vadhaśced api sādhu tat //
MBh, 5, 70, 80.1 śamaṃ tatra labheyaṃ ced yuṣmadartham ahāpayan /
MBh, 5, 70, 87.1 atha cet te pravarteranmayi kiṃcid asāṃpratam /
MBh, 5, 71, 30.1 śamaṃ ced yācamānastvaṃ na dharmaṃ tatra lapsyase /
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 74, 13.1 atha cenmāṃ na jānāsi sūryasyevodyataḥ prabhām /
MBh, 5, 75, 16.1 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama /
MBh, 5, 75, 17.1 te ced abhinivekṣyanti nābhyupaiṣyanti me vacaḥ /
MBh, 5, 76, 9.1 evaṃ cet kāryatām eti kāryaṃ tava janārdana /
MBh, 5, 80, 47.1 dhārtarāṣṭrāḥ kālapakvā na cecchṛṇvanti me vacaḥ /
MBh, 5, 81, 4.1 tvayā dharmārthayuktaṃ ced uktaṃ śivam anāmayam /
MBh, 5, 81, 45.1 na nūnaṃ mriyate duḥkhaiḥ sā cejjīvati keśava /
MBh, 5, 81, 52.1 tacced dadyād asaṅgena satkṛtyānavamanya ca /
MBh, 5, 81, 53.1 ataśced anyathā kartā dhārtarāṣṭro 'nupāyavit /
MBh, 5, 83, 8.1 sa cet tuṣyati dāśārha upacārair ariṃdamaḥ /
MBh, 5, 88, 47.2 draupadī cet tathāvṛttā nāśnute sukham avyayam //
MBh, 5, 88, 67.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 88, 75.1 asmiṃśced āgate kāle kālo vo 'tikramiṣyati /
MBh, 5, 91, 6.1 dharmakāryaṃ yatañ śaktyā na cecchaknoti mānavaḥ /
MBh, 5, 91, 18.2 na ced ādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 93, 12.1 śakyā ceyaṃ śamayituṃ tvaṃ ced icchasi bhārata /
MBh, 5, 94, 44.1 atha cenmanyase śreyo na me bhedo bhaved iti /
MBh, 5, 123, 27.1 śamaṃ ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam /
MBh, 5, 126, 22.1 na cet saṃdhāsyase rājan svena kāmena pāṇḍavaiḥ /
MBh, 5, 128, 26.2 ete ced evam icchanti kṛtakāryo yudhiṣṭhiraḥ //
MBh, 5, 130, 12.1 rājā carati ced dharmaṃ devatvāyaiva kalpate /
MBh, 5, 130, 12.2 sa ced adharmaṃ carati narakāyaiva gacchati //
MBh, 5, 132, 19.1 neti ced brāhmaṇān brūyāṃ dīryate hṛdayaṃ mama /
MBh, 5, 132, 22.1 sarve te śatravaḥ sahyā na cejjīvitum icchasi /
MBh, 5, 132, 22.2 atha ced īdṛśīṃ vṛttiṃ klībām abhyupapadyase //
MBh, 5, 133, 5.2 asmiṃśced āgate kāle kāryaṃ na pratipadyase /
MBh, 5, 134, 1.3 atha ced api dīrṇaḥ syānnaiva varteta dīrṇavat //
MBh, 5, 135, 7.1 dharmaśced asti vārṣṇeya tathā satyaṃ bhaviṣyati /
MBh, 5, 136, 11.1 dṛṣṭaścet tvaṃ pāṇḍavena vyapanītaśarāsanaḥ /
MBh, 5, 136, 25.1 na cet kariṣyasi vacaḥ suhṛdām arikarśana /
MBh, 5, 137, 5.1 taṃ cet putrāt priyataraṃ pratiyotsye dhanaṃjayam /
MBh, 5, 153, 22.2 na cet te māṃ haniṣyanti pūrvam eva samāgame //
MBh, 5, 174, 22.3 haniṣyati raṇe bhīṣmaṃ na kariṣyati ced vacaḥ //
MBh, 5, 176, 33.1 na cet kariṣyati vaco mayoktaṃ jāhnavīsutaḥ /
MBh, 5, 177, 7.2 jahi bhīṣmaṃ raṇe rāma mama ced icchasi priyam /
MBh, 5, 178, 12.2 na kariṣyasi ced etad vākyaṃ me kurupuṃgava //
MBh, 5, 180, 16.1 śapeyaṃ tvāṃ na ced evam āgacchethā viśāṃ pate /
MBh, 5, 191, 7.2 tathyaṃ ced bhavati hyetat kanyā rājañ śikhaṇḍinī /
MBh, 6, BhaGī 2, 33.1 atha cettvamimaṃ dharmyaṃ saṃgrāmaṃ na kariṣyasi /
MBh, 6, BhaGī 3, 1.2 jyāyasī cetkarmaṇaste matā buddhirjanārdana /
MBh, 6, BhaGī 3, 24.1 utsīdeyurime lokā na kuryāṃ karma cedaham /
MBh, 6, BhaGī 4, 36.1 api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ /
MBh, 6, BhaGī 9, 30.1 api cetsudurācāro bhajate māmananyabhāk /
MBh, 6, BhaGī 18, 58.2 atha cettvamahaṃkārānna śroṣyasi vinaṅkṣyasi //
MBh, 6, 41, 86.2 dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cet samam //
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 102, 31.2 praharāsmai naravyāghra na cenmohāt pramuhyase //
MBh, 6, 103, 49.1 taṃ cet pitāmahaṃ vṛddhaṃ hantum icchāmi mādhava /
MBh, 6, 103, 95.1 jyāyāṃsam api cecchakra guṇair api samanvitam /
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 6, 116, 50.1 na ced evaṃ prāptakālaṃ vaco me mohāviṣṭaḥ pratipatsyasyabuddhyā /
MBh, 6, 117, 19.2 saṃgaccha tair mahābāho mama ced icchasi priyam //
MBh, 6, 117, 29.2 na cecchakyam athotsraṣṭuṃ vairam etat sudāruṇam /
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 2, 32.1 taṃ cenmṛtyuḥ sarvaharo 'bhirakṣet sadāpramattaḥ samare kirīṭinam /
MBh, 7, 11, 6.1 dadāsi ced varaṃ mahyaṃ jīvagrāhaṃ yudhiṣṭhiram /
MBh, 7, 11, 20.2 na ced yudhiṣṭhiraṃ vīra pālayed arjuno yudhi /
MBh, 7, 11, 25.1 grahaṇaṃ cejjayaṃ tasya manyase puruṣarṣabha /
MBh, 7, 49, 14.1 no ceddhi vayam apyenaṃ mahīm anuśayīmahi /
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 51, 28.3 tān ahnaivādhigaccheyaṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 30.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 32.3 tāṃ gaccheyaṃ gatiṃ ghorāṃ na ceddhanyāṃ jayadratham //
MBh, 7, 51, 35.2 teṣāṃ gatim iyāṃ kṣipraṃ na ceddhanyāṃ jayadratham //
MBh, 7, 61, 23.2 śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam /
MBh, 7, 69, 15.1 nādāsyacced varaṃ mahyaṃ bhavān pāṇḍavanigrahe /
MBh, 7, 69, 32.1 kṣamaṃ cenmanyase yuddhaṃ mama tenādya śādhi mām /
MBh, 7, 78, 8.1 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ /
MBh, 7, 87, 4.1 kṛtāṃ cenmanyase rakṣāṃ svasti te 'stu viśāṃ pate /
MBh, 7, 87, 68.2 tasmād bhīma nivartasva mama ced icchasi priyam //
MBh, 7, 126, 15.2 no cet pāpaṃ pare loke tvam archethāstato 'dhikam //
MBh, 7, 131, 14.3 apayāsyasi cet tyaktvā tato mukto bhaviṣyasi //
MBh, 7, 145, 52.2 iha cel labhyate lakṣyaṃ kṛtsnāñ jeṣyāmahe parān //
MBh, 7, 161, 8.1 asmiṃśced āgate kāle śreyo na pratipatsyase /
MBh, 7, 169, 19.1 punaśced īdṛśīṃ vācaṃ matsamīpe vadiṣyasi /
MBh, 7, 172, 78.2 api cet samaraṃ gatvā bhaviṣyasi mamādhikaḥ //
MBh, 8, 5, 73.1 rathasaṅgo na cet tasya dhanur vā na vyaśīryata /
MBh, 8, 5, 73.2 na ced astrāṇi nirṇeśuḥ sa kathaṃ nihataḥ paraiḥ //
MBh, 8, 13, 24.1 na cet paritrāsya imāñ janān bhayād dviṣadbhir evaṃ balibhiḥ prapīḍitān /
MBh, 8, 25, 4.1 evaṃ cen manyase rājan gāndhāre priyadarśana /
MBh, 8, 26, 46.2 sa ced agān mṛtyuvaśaṃ mahātmā sarvān anyān āturān adya manye //
MBh, 8, 26, 59.1 taṃ cen mṛtyuḥ sarvaharo 'bhirakṣate sadāpramattaḥ samare pāṇḍuputram /
MBh, 8, 27, 3.1 sa cet tad abhimanyeta tasmai dadyām ahaṃ punaḥ /
MBh, 8, 27, 4.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 6.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 10.1 sa cet tad abhimanyeta puruṣo 'rjunadarśivān /
MBh, 8, 27, 26.2 dhanaṃjayena yudhyasva śreyaś cet prāptum icchasi //
MBh, 8, 27, 103.1 punaś ced īdṛśaṃ vākyaṃ madrarāja vadiṣyasi /
MBh, 8, 29, 27.2 tenāpi me naiva mucyeta yuddhe na cet pated viṣame me 'dya cakram //
MBh, 8, 31, 55.2 taṃ ceddhantāsi rādheya tvaṃ no rājā bhaviṣyasi //
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 49, 51.2 akūjanena cen mokṣo nātra kūjet kathaṃcana //
MBh, 8, 49, 63.1 taṃ hatvā cet keśava jīvaloke sthātā kālaṃ nāham apy alpamātram /
MBh, 8, 57, 15.2 taṃ haniṣyasi ced adya tan naḥ śreyo bhaviṣyati //
MBh, 8, 64, 24.1 na ced vacaḥ śroṣyasi me narādhipa dhruvaṃ prataptāsi hato 'ribhir yudhi /
MBh, 9, 26, 24.1 nāpayāti bhayāt kṛṣṇa saṃgrāmād yadi cenmama /
MBh, 9, 31, 26.2 ekaśced yoddhum ākrande varo 'dya mama dīyate /
MBh, 9, 57, 17.1 evaṃ cenna mahābāhur anyāyena haniṣyati /
MBh, 9, 64, 44.1 senāpatyena bhadraṃ te mama ced icchasi priyam //
MBh, 10, 9, 21.2 paśyāmo nihataṃ tvāṃ ced bhīmasenena saṃyuge //
MBh, 10, 9, 47.1 duryodhana jīvasi ced vācaṃ śrotrasukhāṃ śṛṇu /
MBh, 10, 9, 54.1 sa cet senāpatiḥ kṣudro hataḥ sārdhaṃ śikhaṇḍinā /
MBh, 10, 11, 14.1 tasya pāpakṛto drauṇer na ced adya tvayā mṛdhe /
MBh, 10, 11, 15.2 na cet phalam avāpnoti drauṇiḥ pāpasya karmaṇaḥ //
MBh, 10, 12, 18.2 yad yad icchasi ced astraṃ mattastat tad dadāni te //
MBh, 12, 8, 26.1 na ced dhartavyam anyasya kathaṃ tad dharmam ārabhet /
MBh, 12, 8, 34.2 taṃ cenna yajase rājan prāptastvaṃ devakilbiṣam //
MBh, 12, 10, 7.1 ādadānasya ced rājyaṃ ye kecit paripanthinaḥ /
MBh, 12, 10, 26.1 atha ced ātmabhāgyeṣu nānyeṣāṃ siddhim aśnute /
MBh, 12, 12, 31.2 tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha //
MBh, 12, 15, 11.2 prajāstatra na muhyanti netā cet sādhu paśyati //
MBh, 12, 15, 30.1 daṇḍaścenna bhavel loke vyanaśiṣyann imāḥ prajāḥ /
MBh, 12, 15, 32.2 daṇḍaścenna bhavel loke vibhajan sādhvasādhunī //
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 18, 20.3 dhānāmuṣṭir ihārthaścet pratijñā te vinaśyati //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 22, 6.1 brāhmaṇasyāpi ced rājan kṣatradharmeṇa tiṣṭhataḥ /
MBh, 12, 24, 16.2 pramāṇaṃ cenmato rājā bhavato daṇḍadhāraṇe /
MBh, 12, 29, 21.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 22.1 suhotraṃ ced vaitithinaṃ mṛtaṃ sṛñjaya śuśruma /
MBh, 12, 29, 27.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 34.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 39.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 45.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 55.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 63.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 73.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 86.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 92.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 97.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 103.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 112.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 121.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 128.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 136.1 sa cenmamāra sṛñjaya caturbhadratarastvayā /
MBh, 12, 29, 137.2 na cenmoghaṃ vipralaptaṃ mayedaṃ pathyaṃ mumūrṣor iva samyag uktam //
MBh, 12, 29, 140.1 amoghadarśinmama cet prasādaṃ sutāghadagdhasya vibho prakuryāḥ /
MBh, 12, 35, 23.2 bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate //
MBh, 12, 36, 1.3 punāti pāpaṃ puruṣaḥ pūtaścenna pravartate //
MBh, 12, 38, 6.1 śrotum icchasi ced dharmān akhilena yudhiṣṭhira /
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 59, 137.2 tiṣṭhatyekasya ca vaśe taṃ ced anuvidhīyate //
MBh, 12, 60, 10.1 taṃ ced vittam upāgacched vartamānaṃ svakarmaṇi /
MBh, 12, 64, 24.1 imām urvīṃ na jayed vikrameṇa devaśreṣṭho 'sau purā ced ameyaḥ /
MBh, 12, 67, 6.1 atha ced abhivarteta rājyārthī balavattaraḥ /
MBh, 12, 67, 8.1 sa cet samanupaśyeta samagraṃ kuśalaṃ bhavet /
MBh, 12, 67, 16.1 rājā cenna bhavel loke pṛthivyāṃ daṇḍadhārakaḥ /
MBh, 12, 74, 12.2 tayoḥ saṃdhir bhidyate cet purāṇas tataḥ sarvaṃ bhavati hi sampramūḍham //
MBh, 12, 77, 14.1 sa cenno parivarteta kṛtavṛttiḥ paraṃtapa /
MBh, 12, 79, 19.2 atha cet sarvataḥ kṣatraṃ praduṣyed brāhmaṇān prati /
MBh, 12, 82, 18.1 taccet sidhyet prayatnena kṛtvā karma suduṣkaram /
MBh, 12, 84, 10.1 naikam icched gaṇaṃ hitvā syācced anyataragrahaḥ /
MBh, 12, 88, 29.2 api cet putradārārtham arthasaṃcaya iṣyate //
MBh, 12, 89, 16.1 sarve tathā na jīveyur na kuryuḥ karma ced iha /
MBh, 12, 89, 24.1 naraścet kṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ /
MBh, 12, 90, 3.1 vipraścet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ /
MBh, 12, 90, 4.1 sa cennopanivarteta vācyo brāhmaṇasaṃsadi /
MBh, 12, 90, 5.1 asaṃśayaṃ nivarteta na ced vakṣyatyataḥ param /
MBh, 12, 90, 6.2 nimantryaśca bhaved bhogair avṛttyā cet tadācaret //
MBh, 12, 91, 4.2 na ced dharmaṃ sa carati narakāyaiva gacchati //
MBh, 12, 91, 26.2 tathā vartasva māndhātaściraṃ cet sthātum icchasi //
MBh, 12, 92, 17.1 vimānito hatotkruṣṭastrātāraṃ cenna vindati /
MBh, 12, 92, 20.1 yadi nātmani putreṣu na cet pautreṣu naptṛṣu /
MBh, 12, 96, 3.2 te cet tam āgataṃ tatra vṛṇuyuḥ kuśalaṃ bhavet //
MBh, 12, 96, 4.1 te ced akṣatriyāḥ santo virudhyeyuḥ kathaṃcana /
MBh, 12, 96, 8.1 sa cet saṃnaddha āgacchet saṃnaddhavyaṃ tato bhavet /
MBh, 12, 96, 8.2 sa cet sasainya āgacchet sasainyastam athāhvayet //
MBh, 12, 96, 9.1 sa cennikṛtyā yudhyeta nikṛtyā taṃ prayodhayet /
MBh, 12, 96, 9.2 atha ced dharmato yudhyed dharmeṇaiva nivārayet //
MBh, 12, 96, 12.1 sādhūnāṃ tu mithobhedāt sādhuśced vyasanī bhavet /
MBh, 12, 97, 9.1 atha cel laṅghayed enāṃ maryādāṃ kṣatriyabruvaḥ /
MBh, 12, 104, 46.1 tūṣṇīṃbhāve 'pi hi jñānaṃ na ced bhavati kāraṇam /
MBh, 12, 105, 21.1 api cenmahato vittād vipramucyeta pūruṣaḥ /
MBh, 12, 106, 1.2 atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi /
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 106, 3.1 ācariṣyasi cet karma mahato 'rthān avāpsyasi /
MBh, 12, 110, 14.1 akūjanena cenmokṣo nātra kūjet kathaṃcana /
MBh, 12, 124, 41.2 yadi rājan prasannastvaṃ mama cecchasi ceddhitam /
MBh, 12, 129, 4.2 bāhyaśced vijigīṣuḥ syād dharmārthakuśalaḥ śuciḥ /
MBh, 12, 129, 5.1 adharmavijigīṣuśced balavān pāpaniścayaḥ /
MBh, 12, 137, 19.2 nipātyate 'sya putreṣu na cet pautreṣu naptṛṣu //
MBh, 12, 137, 68.2 ākhyātāraśca vidyante kule ced vidyate pumān //
MBh, 12, 139, 80.2 suhṛnme tvaṃ sukhepsuśced āpado māṃ samuddhara /
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 147, 14.2 atha cet tapyase pāpair dharmaṃ ced anupaśyasi //
MBh, 12, 159, 6.1 yajñaścet pratividdhaḥ syād aṅgenaikena yajvanaḥ /
MBh, 12, 170, 15.2 kastam icchet paridraṣṭuṃ dātum icchati cenmahīm //
MBh, 12, 192, 109.3 na ced grahīṣyase rājañ śapiṣye tvāṃ na saṃśayaḥ //
MBh, 12, 211, 24.1 atha ced evam apy asti yal loke nopapadyate /
MBh, 12, 217, 38.1 etaccaivaṃ na cet kālo mām ākramya sthito bhavet /
MBh, 12, 217, 40.1 māṃ ced abhyāgataḥ kālo dānaveśvaram ūrjitam /
MBh, 12, 219, 19.2 sthānāccyutaścenna mumoha gautamas tāvat kṛcchrām āpadaṃ prāpya vṛddhaḥ //
MBh, 12, 220, 66.1 māṃ ced abhyāgataḥ kālaḥ sadāyuktam atandritam /
MBh, 12, 224, 40.1 upalabhyāpsu ced gandhaṃ kecid brūyur anaipuṇāt /
MBh, 12, 228, 1.2 atha ced rocayed etad druhyeta manasā tathā /
MBh, 12, 228, 5.1 eteṣāṃ ced anudraṣṭā puruṣo 'pi sudāruṇaḥ /
MBh, 12, 230, 2.1 tatra cenna bhaved evaṃ saṃśayaḥ karmaniścaye /
MBh, 12, 230, 3.1 tatra ceha vivitsā syājjñānaṃ cet puruṣaṃ prati /
MBh, 12, 251, 11.3 te cenmitho 'dhṛtiṃ kuryur vinaśyeyur asaṃśayam //
MBh, 12, 251, 23.2 atha cellābhasamaye sthitir dharme 'pi śobhanā //
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 259, 5.2 atha ced avadho dharmo dharmaḥ ko jātucid bhavet /
MBh, 12, 259, 5.3 dasyavaścenna hanyeran satyavan saṃkaro bhavet //
MBh, 12, 259, 6.2 lokayātrā na caiva syād atha ced vettha śaṃsa naḥ //
MBh, 12, 259, 23.2 tānna śaknoṣi cet sādhūn paritrātum ahiṃsayā /
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 317, 3.2 tiṣṭhate ced vaśe buddhir labhate śokanāśanam //
MBh, 13, 6, 19.1 svaṃ cet karmaphalaṃ na syāt sarvam evāphalaṃ bhavet /
MBh, 13, 28, 3.2 brāhmaṇyam atha ced icchet tanme brūhi pitāmaha //
MBh, 13, 29, 15.1 tāṃścejjayati śatrūn sa tadā prāpnoti sadgatim /
MBh, 13, 32, 4.2 śakyaṃ cecchrotum icchāmi brūhyetad dharmavittama //
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 44, 27.2 kanyāyāṃ prāptaśulkāyāṃ jyāyāṃśced āvrajed varaḥ /
MBh, 13, 45, 1.2 kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana /
MBh, 13, 45, 3.1 atha cet sāharecchulkaṃ krītā śulkapradasya sā /
MBh, 13, 47, 36.1 atha ced anyathā kuryād yadi kāmād yudhiṣṭhira /
MBh, 13, 58, 10.1 amitram api ced dīnaṃ śaraṇaiṣiṇam āgatam /
MBh, 13, 60, 6.1 atha cet pratigṛhṇīyur dadyād aharahar nṛpaḥ /
MBh, 13, 61, 19.1 api cet sukṛtaṃ kṛtvā śaṅkerann api paṇḍitāḥ /
MBh, 13, 85, 29.2 yasya bījaṃ phalaṃ tasya śukraṃ cet kāraṇaṃ matam //
MBh, 13, 90, 31.1 anṛtvig anupādhyāyaḥ sa ced agrāsanaṃ vrajet /
MBh, 13, 90, 32.1 atha ced vedavit sarvaiḥ paṅktidoṣair vivarjitaḥ /
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 103, 4.2 te ced bhavanti rājendra ṛdhyante gṛhamedhinaḥ /
MBh, 13, 108, 2.3 guror garīyasī vṛttir yā cecchiṣyasya bhārata //
MBh, 13, 108, 12.1 bhrātṝṇām avibhaktānām utthānam api cet saha /
MBh, 13, 116, 29.1 yadi cet khādako na syānna tadā ghātako bhavet /
MBh, 13, 122, 10.1 brāhmaṇaścenna vidyeta śrutavṛttopasaṃhitaḥ /
MBh, 13, 132, 52.1 atha cennirayāt tasmāt samuttarati karhicit /
MBh, 13, 132, 57.1 atha cenmānuṣe loke kadācid upapadyate /
MBh, 13, 133, 14.1 te cenmanuṣyatāṃ yānti yadā kālasya paryayāt /
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 13, 133, 41.1 sa cet karmakṣayānmartyo manuṣyeṣūpajāyate /
MBh, 13, 133, 48.1 sa cenmānuṣatāṃ yāti medhāvī tatra jāyate /
MBh, 13, 133, 62.1 te cet kālakṛtodyogāt sambhavantīha mānuṣāḥ /
MBh, 13, 141, 19.2 na cet kariṣyasi vaco mayoktaṃ balasūdana /
MBh, 13, 147, 6.1 atha cenmanyase caikaṃ kāraṇaṃ kiṃ bhaved iti /
MBh, 13, 153, 19.2 śṛṇoṣi cenmahābāho brūhi kiṃ karavāṇi te //
MBh, 14, 1, 12.1 svasti ced icchase rājan kulasyātmana eva ca /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 6, 13.1 śrotavyaṃ cenmayā rājan brūhi me pārthivarṣabha /
MBh, 14, 6, 26.1 sa cet tvām anuyuñjīta mamābhigamanepsayā /
MBh, 14, 7, 1.3 etad ācakṣva me tattvam icchase cet priyaṃ mama //
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 9, 23.2 tāṃścel labheyaṃ saṃvidaṃ tena kṛtvā tathāpi neccheyam iti pratītaḥ //
MBh, 14, 10, 4.3 vacaśced etanna kariṣyase me prāhaitad etāvad acintyakarmā //
MBh, 14, 12, 3.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 12, 4.2 teṣāṃ guṇānāṃ sāmyaṃ cet tad āhuḥ svasthalakṣaṇam /
MBh, 14, 19, 18.1 sa cecchaknotyayaṃ sādhur yoktum ātmānam ātmani /
MBh, 14, 19, 40.1 jīvaḥ kāyaṃ vahati cecceṣṭayānaḥ kalevaram /
MBh, 14, 22, 21.1 atha cenmanyase siddhim asmadartheṣu nityadā /
MBh, 14, 48, 2.1 ucchvāsamātram api ced yo 'ntakāle samo bhavet /
MBh, 14, 48, 3.1 nimeṣamātram api cet saṃyamyātmānam ātmani /
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 50, 46.1 mayi ced asti te prītir nityaṃ kurukulodvaha /
MBh, 14, 57, 14.2 kṣamaṃ ced iha vaktavyaṃ mayā dvijavarottama /
MBh, 14, 89, 5.3 śrotavyaṃ cenmayaitad vai tanme vyākhyātum arhasi //
MBh, 14, 95, 1.2 dharmāgatena tyāgena bhagavan sarvam asti cet /
MBh, 15, 42, 11.1 ahaṃ hitaṃ vadāmyetat priyaṃ cet tava pārthiva /
MBh, 16, 9, 6.2 śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi //