Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 1, 3.0 tad yad etad agnīn manthanti prāṇāñ janayanti //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 9, 2.0 yad rātryāgnis tat //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 6.0 ādityam udyantam agnir anūdeti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 12, 2.0 sa yo ha sa mṛtyur agnir eva sa //
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 26, 1.0 agnīn ādadhānaḥ prātar evoddharet //
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 45, 1.0 eṣa vā agnir vaiśvānaro ya eṣa tapati //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 5.0 stanayitnur evāgnir vaiśvānaraḥ //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 9.0 pṛthivy evāgnir vaiśvānaraḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 13.0 puruṣa evāgnir vaiśvānaraḥ //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 17.0 stry evāgnir vaiśvānaraḥ //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 46, 1.0 tasyāgnir evāgnir vaiśvānaraḥ //
JB, 1, 46, 1.0 tasyāgnir evāgnir vaiśvānaraḥ //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 46, 24.0 tad asyāgnīn viharanti //
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 9.0 imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 56, 16.0 dārau dārau hy agniḥ //
JB, 1, 56, 18.0 tad agner vā etad reto yaddhiraṇyam //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 64, 1.0 yad agnayaḥ saṃsṛjyeran kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 6.0 agnaye 'gnimata iṣṭiṃ nirvapet //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 13.0 agnaye vītaya iṣṭiṃ nirvapet //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 66, 2.0 agnir devatānāṃ jyotiḥ //
JB, 1, 66, 4.0 virāḍ vācy agnau saṃtiṣṭhate //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 73, 2.0 so 'gnim api mukhād asisṛkṣata //
JB, 1, 73, 3.0 so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 84, 14.0 devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 87, 2.0 ado 'gniḥ //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 92, 17.0 agniṃ vā etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 11.0 agninaivainam āgneyān muñcanti varuṇena vāruṇāt //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 106, 4.0 tad indro 'ved agnir vāvedam ujjeṣyatīti //
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 106, 7.0 tad agnir udajayat //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 108, 2.0 teṣām agnir evodajayat //
JB, 1, 108, 8.0 so 'gnir ujjitya prādravat //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 110, 15.0 indrāgnī yajñasya devatā //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 138, 13.0 gāyatro hy agniḥ //
JB, 1, 142, 13.0 gāyatro hy agniḥ //
JB, 1, 143, 21.0 tad agner ghoṣo 'nvasṛjyata //
JB, 1, 143, 23.0 tasmād vairājasya stotre 'gniṃ manthanti //
JB, 1, 151, 12.0 agnim īḍiṣvāvase gāthābhiḥ śīraśociṣam agniṃ rāye purumīḍha śrutaṃ naraḥ //
JB, 1, 151, 12.0 agnim īḍiṣvāvase gāthābhiḥ śīraśociṣam agniṃ rāye purumīḍha śrutaṃ naraḥ //
JB, 1, 151, 15.0 tam agniḥ sudītaye chardir ity evābhyamṛśat //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 169, 15.0 agnir vaiśvānaraḥ prajā abhyudatiṣṭhat //
JB, 1, 170, 11.0 agnir vā eṣa vaiśvānaro yad yajñaḥ //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 171, 13.0 nainam agnir adahat //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 173, 20.0 agnim eva tad vaiśvānaraṃ śamayati //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 175, 8.0 yad girā girā ceti brūyād agnir vaiśvānaro yajamānaṃ giret //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 178, 14.0 yajñā vo agnaya iti ṣaḍbhir akṣaraiḥ prastauti //
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 1, 181, 13.0 yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 13.0 yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 181, 16.0 sa yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 16.0 sa yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 182, 28.0 brahma vā agniḥ kṣatram indraḥ //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 8.0 tau dravantāv agniḥ paryudatiṣṭhat //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 211, 7.0 tava chandasety agnim abruvan //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 232, 7.0 agninā vā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 240, 6.0 tena yad agnim astuvan sāsyāgniṣṭomatā //
JB, 1, 240, 7.0 agniṃ hainenāstuvan //
JB, 1, 240, 16.0 agnir vai trivṛt //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 249, 5.0 yo 'gnir vāg eva sā //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 280, 22.0 savanair indrāgnī //
JB, 1, 284, 1.0 savanāny evendrāgnī anuprāviśatām //
JB, 1, 287, 12.0 taṃ hāgnayo gandharvā jugupur eta eva dhiṣṇyāḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 23.0 agnir eva rathantarasya //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 299, 5.0 so 'gnir gāyatryā svārāṇy asṛjata //
JB, 1, 303, 21.0 agninaiva tad agnim abhyārohati //
JB, 1, 303, 21.0 agninaiva tad agnim abhyārohati //
JB, 1, 303, 22.0 agnir vai pathikṛd devatānām //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 303, 25.0 so 'gninaiva kṛtaṃ panthānam anveti //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 312, 6.0 agnir eva sa //
JB, 1, 312, 27.0 indrāgnī eva tau //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 314, 4.0 so 'gnir eva bhūtvā pṛtanā asahata //
JB, 1, 319, 1.0 saiṣā bhavaty agna ā yāhi vītaya iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 11.0 agnir vai bṛhadrathantare //
JB, 1, 330, 4.0 atho agnir eṣa yad rathantaram //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 332, 3.0 agnir eṣa yad rathantaram //
JB, 1, 332, 4.0 agnir vai mṛtyuḥ //
JB, 1, 334, 1.0 upodako nāma loko yasminn ayam agniḥ //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 342, 9.0 agnir vai sarvā devatāḥ //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 5.0 agna iti tenāgneyād rūpān naiṣyat //
JB, 1, 352, 8.0 ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 23, 4.0 agnir hi devānām āsīnānāṃ śreṣṭhaḥ //
JB, 2, 23, 5.0 agnidevatyā hi tarhi bhavanti //
JB, 2, 23, 12.0 agnāv eva tad āhutībhir abhijuhvato yanti //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 2, 155, 12.0 taṃ hāgnau pravartayāṃcakārendraśatrur vardhasva svāheti //