Occurrences

Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
Mahābhārata
MBh, 1, 1, 15.6 vyāsadevājñayā tatra yad vaiśampāyanas tadā /
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 2, 84.5 tadājñayaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 1, 2, 90.1 nāradasyājñayā caiva draupadyāḥ samayakriyā /
MBh, 1, 2, 163.4 anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā /
MBh, 1, 70, 41.2 ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ājñayā //
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 162, 10.1 tatastasyājñayā rājño vipratasthe mahad balam /
MBh, 1, 166, 18.1 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā /
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 176, 29.27 sauvidallāḥ samāgamya drupadasyājñayā tataḥ /
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
MBh, 1, 206, 26.2 nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 2, 11, 56.1 tasya sarve mahīpālā dhanānyājahrur ājñayā /
MBh, 3, 44, 12.2 indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ //
MBh, 3, 69, 10.2 aśvaśālām upāgamya bhāṅgasvarinṛpājñayā //
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 239, 12.2 na dharmadhanasaukhyena naiśvaryeṇa na cājñayā /
MBh, 3, 268, 40.1 tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā /
MBh, 6, 73, 40.1 śrutvā tu vākyaṃ tam amṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ /
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 8, 45, 52.2 rathena prayayau kṣipraṃ saṃgrāme keśavājñayā //
MBh, 9, 64, 43.2 mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām //
MBh, 11, 14, 8.2 dharmarājājñayā caiva sthitāḥ sma samaye tadā //
MBh, 12, 57, 25.2 taistulyaśca bhaved bhogaiśchatramātrājñayādhikaḥ //
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 12, 324, 33.1 bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā /
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 335, 23.1 sa tāmaso madhur jātastadā nārāyaṇājñayā /
MBh, 13, 14, 96.1 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā /
MBh, 15, 19, 12.2 dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā //
MBh, 15, 34, 19.2 abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā //
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Manusmṛti
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
Rāmāyaṇa
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 58, 8.1 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā /
Rām, Bā, 58, 10.1 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā /
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Bā, 69, 5.2 samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā //
Rām, Bā, 69, 6.1 ājñayā tu narendrasya ājagāma kuśadhvajaḥ //
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 26, 3.1 tvayā ca saha gantavyaṃ mayā gurujanājñayā /
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ār, 24, 3.1 sa kharasyājñayā sūtas turagān samacodayat /
Rām, Ār, 27, 21.2 jagāma dharaṇīṃ sūryo devatānām ivājñayā //
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 36, 12.1 ahobhir daśabhir ye ca nāgacchanti mamājñayā /
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 41, 22.2 balam udyojayāmāsa rāvaṇasyājñayā drutam //
Rām, Yu, 48, 81.1 tataste tvaritāstasya rākṣasā rāvaṇājñayā /
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Yu, 79, 15.1 vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā /
Rām, Yu, 83, 5.2 śīghraṃ vadata sainyāni niryāteti mamājñayā //
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 101, 30.1 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā /
Rām, Utt, 27, 22.2 yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā //
Rām, Utt, 55, 5.2 mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā //
Rām, Utt, 63, 15.1 sa pañcarātraṃ kākutstho rāghavasya yathājñayā /
Saundarānanda
SaundĀ, 1, 50.2 nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan //
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
SaundĀ, 17, 65.1 tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam /
Amarakośa
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 31.2 prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā //
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 26.2 ity ājñayā pramuditaṃ kṛtavān marubhūtikam //
BKŚS, 20, 322.1 sa cāvaṭataṭastho mām ājñayānugṛhītavān /
BKŚS, 23, 119.1 tac ca pitrājñayāśeṣam āvābhyām anuśīlitam /
BKŚS, 26, 50.2 grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā //
Daśakumāracarita
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 19, 133.1 vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam /
Kirātārjunīya
Kir, 11, 75.2 kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā //
Kir, 12, 44.1 viracayya kānanavibhāgam anugiram atheśvarājñayā /
Kumārasaṃbhava
KumSaṃ, 3, 3.2 anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te //
Kātyāyanasmṛti
KātySmṛ, 1, 28.2 yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 103.2 yācamānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 111.1 abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 701.2 ājñayāpi krayaś cāpi daśābdaṃ vinivartayet //
Kūrmapurāṇa
KūPur, 1, 1, 49.2 madājñayā muniśreṣṭhā jajñe viprakule punaḥ //
KūPur, 1, 2, 21.2 carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā //
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 2, 6, 15.2 madājñayāsau satataṃ saṃhariṣyati me tanuḥ //
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
KūPur, 2, 6, 22.2 yajvanāṃ phalado devo vartate 'sau madājñayā //
KūPur, 2, 6, 26.2 īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā //
KūPur, 2, 6, 27.2 rakṣako yogināṃ nityaṃ vartate 'sau madājñayā //
KūPur, 2, 6, 44.1 atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā /
Liṅgapurāṇa
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 29, 57.1 nivedituṃ kilātmānaṃ tasmai patyurihājñayā /
LiPur, 1, 42, 15.1 tadaṅgaṇādahaṃ śaṃbhostanujastasya cājñayā /
LiPur, 1, 43, 8.2 tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ //
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 64, 60.1 ājñayā tasya sā śokaṃ vasiṣṭhasya kulāṅganā /
LiPur, 1, 64, 97.2 vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā //
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 65, 21.1 punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā /
LiPur, 1, 65, 46.2 aśvamedhasahasrasya phalaṃ prāpya tadājñayā //
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 71, 62.1 tatastu naṣṭāste sarve bhūtā deveśvarājñayā /
LiPur, 1, 71, 90.1 māyayā devadevasya viṣṇostasyājñayā prabhoḥ /
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 71, 143.1 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā /
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 96, 15.1 vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 100, 42.1 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā /
LiPur, 1, 106, 19.1 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 6, 87.2 yasyājñayā hyahaṃ brahmā prasādādvartate sadā //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 10, 12.1 mahābhūtānyaśeṣāṇi janayanti śivājñayā /
LiPur, 2, 10, 12.2 adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ //
LiPur, 2, 10, 14.1 tasyājñayā samastārthānahaṅkāro 'timanyate /
LiPur, 2, 10, 27.1 saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā /
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
LiPur, 2, 10, 31.2 majjayatyājñayā tasya pāśairbadhnāti cāsurān //
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
LiPur, 2, 10, 45.1 vartamānāni sarvāṇi brahmāṇḍāni tadājñayā /
LiPur, 2, 10, 46.1 atītānyapyasaṃkhyāni brahmāṇḍāni tadājñayā /
LiPur, 2, 17, 5.1 dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata /
LiPur, 2, 18, 23.2 yadīkṣate ca bhagavānnirīkṣyamiti cājñayā //
Matsyapurāṇa
MPur, 24, 66.1 ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā /
MPur, 69, 9.3 tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ //
MPur, 147, 10.2 utthitena mayā dṛṣṭā samādhānāttvadājñayā /
MPur, 154, 273.2 maraṇavyavasāyāttu nivṛttā sā harājñayā //
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
MPur, 157, 15.2 niśe bhūdharajādehasamparkāt tvaṃ mamājñayā //
Nāṭyaśāstra
NāṭŚ, 1, 39.2 pitāmahājñayāsmābhirlokasya ca guṇepsayā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
Suśrutasaṃhitā
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
Viṣṇupurāṇa
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
Viṣṇusmṛti
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 4, 2, 7.2 ajaṃ lokaguruṃ natvā niṣasāda tadājñayā //
Bhāratamañjarī
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 843.1 ityājñayā samādāya śakaṭaṃ bhakṣyapūritam /
BhāMañj, 1, 1194.1 ityājñayā narapaterviduraḥ śīghravāhanaḥ /
BhāMañj, 5, 303.2 mantriṇo vartmani hariṃ pratyudyantu madājñayā //
BhāMañj, 7, 148.2 eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā //
BhāMañj, 7, 258.1 kṛṣṇājñayā japaparo vidhivatparikalpite /
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 1769.2 puraṃ vyāsājñayā pārthaṃ visasarja suravrataḥ //
BhāMañj, 14, 47.1 tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
Hitopadeśa
Hitop, 3, 17.1 tad ahaṃ tadājñayā bravīmi śṛṇu /
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 4, 99.8 maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya /
Kathāsaritsāgara
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 6, 72.1 sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
KSS, 3, 1, 2.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
KSS, 3, 6, 86.2 gaṅgainam atyajanmerau vahnikuṇḍe harājñayā //
KSS, 3, 6, 175.2 prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
Kṛṣiparāśara
KṛṣiPar, 1, 202.1 ājñayā hi suṣeṇasya rāghavasya pṛthorapi /
Rasaprakāśasudhākara
RPSudh, 4, 54.1 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /
Rasaratnasamuccaya
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
Rasendracintāmaṇi
RCint, 1, 1.6 rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 11.0 divā śrīgurvājñayā yāvatpramāṇaṃ jānāti //
Skandapurāṇa
SkPur, 4, 6.2 manmūrtistanayastasmādbhaviṣyati mamājñayā //
SkPur, 6, 1.3 ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
Tantrasāra
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
Tantrāloka
TĀ, 1, 19.2 adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam //
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
Ānandakanda
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
Śukasaptati
Śusa, 3, 2.10 atha satyavimalo 'pi dvāramāgataḥ kuṭilājñayā dvārapālena niṣiddhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 6, 23.1 īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 8, 59.2 ante saṃhārakas tvaṃ vai bhava vipra madājñayā //
GokPurS, 12, 76.2 tato yamājñayā dūtāḥ pecus tau narakāgniṣu //
Haribhaktivilāsa
HBhVil, 2, 32.2 āgacchati gurur daivād yadā dīkṣā tadājñayā //
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.2 ye bhūtā vighnakartāras te naśyantu śivājñayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.1 uttare devi te kūle vasiṣyanti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 72, 39.2 sthāpayasva paraṃ liṅgam ājñayā mama pannaga /
SkPur (Rkh), Revākhaṇḍa, 74, 5.2 tatsarvaṃ śatasāhasram ājñayā gautamasya hi //
SkPur (Rkh), Revākhaṇḍa, 84, 13.1 tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 84, 23.2 tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā //
SkPur (Rkh), Revākhaṇḍa, 90, 46.3 dhundhumārājñayā hyāśu svasainyaparivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 33.1 vyāhṛto lekhakastatra likha lekhaṃ mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 99, 8.3 tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā //
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 155, 57.2 gatau tatra punaścānyairyamadūtairyamājñayā //
SkPur (Rkh), Revākhaṇḍa, 155, 107.1 dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā /
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //
Sātvatatantra
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /